Sri Gayatri Stotram 2 (Devi Bhagavate) – śrī gāyatrī stōtram – 2 (dēvībhāgavatē)


nārada uvāca |
bhaktānukampin sarvajña hr̥dayaṁ pāpanāśanam |
gāyatryāḥ kathitaṁ tasmādgāyatryāḥ stōtramīraya || 1 ||

śrīnārāyaṇa uvāca |
ādiśaktē jaganmātarbhaktānugrahakāriṇi |
sarvatra vyāpikē:’nantē śrīsandhyē tē nāmō:’stu tē || 2 ||

tvamēva sandhyā gāyatrī sāvitrī ca sarasvatī |
brāhmī ca vaiṣṇavī raudrī raktā śvētā sitētarā || 3 ||

prātarbālā ca madhyāhnē yauvanasthā bhavētpunaḥ |
vr̥ddhā sāyaṁ bhagavatī cintyatē munibhiḥ sadā || 4 ||

haṁsasthā garuḍārūḍhā tathā vr̥ṣabhavāhanī |
r̥gvēdādhyāyinī bhūmau dr̥śyatē yā tapasvibhiḥ || 5 ||

yajurvēdaṁ paṭhantī ca antarikṣē virājatē |
sā sāmagāpi sarvēṣu bhrāmyamāṇā tathā bhuvi || 6 ||

rudralōkaṁ gatā tvaṁ hi viṣṇulōkanivāsinī |
tvamēva brahmaṇō lōkē:’martyānugrahakāriṇī || 7 ||

saptarṣiprītijananī māyā bahuvarapradā |
śivayōḥ karanētrōtthā hyaśrusvēdasamudbhavā || 8 ||

ānandajananī durgā daśadhā paripaṭhyatē |
varēṇyā varadā caiva variṣṭhā varavarṇinī || 9 ||

gariṣṭhā ca varārhā ca varārōhā ca saptamī |
nīlagaṅgā tathā sandhyā sarvadā bhōgamōkṣadā || 10 ||

bhāgīrathī martyalōkē pātālē bhōgavatyapi |
trilōkavāhinī dēvī sthānatrayanivāsinī || 11 ||

bhūrlōkasthā tvamēvā:’si dharitrī lōkadhāriṇī |
bhuvō lōkē vāyuśaktiḥ svarlōkē tējasāṁ nidhiḥ || 12 ||

maharlōkē mahāsiddhirjanalōkē janētyapi |
tapasvinī tapōlōkē satyalōkē tu satyavāk || 13 ||

kamalā viṣṇulōkē ca gāyatrī brahmalōkadā |
rudralōkē sthitā gaurī harārdhāṅganivāsinī || 14 ||

ahamō mahataścaiva prakr̥tistvaṁ hi gīyasē |
sāmyavasthātmikā tvaṁ hi śabalabrahmarūpiṇī || 15 ||

tataḥ parā:’parāśaktiḥ paramā tvaṁ hi gīyasē |
icchāśaktiḥ kriyāśaktirjñānaśaktistriśaktidā || 16 ||

gaṅgā ca yamunā caiva vipāśā ca sarasvatī |
sarayūrdēvikā sindhurnarmadairāvatī tathā || 17 ||

gōdāvarī śatadrūśca kāvērī dēvalōkagā |
kauśikī candrabhāgā ca vitastā ca sarasvatī || 18 ||

gaṇḍakī tāpinī tōyā gōmatī vētravatyapi |
iḍā ca piṅgalā caiva suṣumṇā ca tr̥tīyakā || 19 ||

gāndhārī hastijihvā ca pūṣāpūṣā tathaiva ca |
alambusā kuhūścaiva śaṅkhinī prāṇavāhinī || 20 ||

nāḍī ca tvaṁ śarīrasthā gīyasē prāktanairbudhaiḥ |
hr̥tpadmasthā prāṇaśaktiḥ kaṇṭhasthā svapnanāyikā || 21 ||

tālusthā tvaṁ sadādhārā bindusthā bindumālinī |
mūlē tu kuṇḍalīśaktirvyāpinī kēśamūlagā || 22 ||

śikhāmadhyāsanā tvaṁ hi śikhāgrē tu manōnmanī |
kimanyadbahunōktēna yatkiñcijjagatītrayē || 23 ||

tatsarvaṁ tvaṁ mahādēvi śriyē sandhyē namō:’stu tē |
itīdaṁ kīrtitaṁ stōtraṁ sandhyāyāṁ bahupuṇyadam || 24 ||

mahāpāpapraśamanaṁ mahāsiddhividhāyakam |
ya idaṁ kīrtayēt stōtraṁ sandhyākālē samāhitaḥ || 25 ||

aputraḥ prāpnuyāt putraṁ dhanārthī dhanamāpnuyāt |
sarvatīrthatapōdānayajñayōgaphalaṁ labhēt || 26 ||

bhōgān bhuṅktvā ciraṁ kālamantē mōkṣamavāpnuyāt |
tapasvibhiḥ kr̥taṁ stōtraṁ snānakālē tu yaḥ paṭhēt || 27 ||

yatra kutra jalē magnaḥ sandhyāmajjanajaṁ phalam |
labhatē nātra sandēhaḥ satyaṁ satyaṁ ca nārada || 28 ||

śr̥ṇuyādyō:’pi tadbhaktyā sa tu pāpātpramucyatē |
pīyūṣasadr̥śaṁ vākyaṁ sandhyōktaṁ nāradēritam || 29 ||

iti śrīmaddēvībhāgavatē mahāpurāṇē dvādaśaskandhē śrī gāyatrī stōtraṁ nāma pañcamō:’dhyāyaḥ ||


See more śrī gāyatrī stōtrāṇi for chanting.


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed