Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
dhyānam –
muktāvidrumahēmanīladhavalacchāyairmukhaistrīkṣaṇaiḥ
yuktāmindunibaddharatnamakuṭāṁ tattvārthavarṇātmikām |
gāyatrīṁ varadā:’bhayāṅkuśakaśāḥ śubhraṁ kapālaṁ gadāṁ
śaṅkhaṁ cakramathāravindayugalaṁ hastairvahantīṁ bhajē ||
atha stōtraṁ –
tatkārarūpā tattvajñā tatpadārthasvarūpiṇī |
tapassvyādhyāyaniratā tapasvijanasannutā || 1 ||
tatkīrtiguṇasampannā tathyavākca tapōnidhiḥ |
tattvōpadēśasambandhā tapōlōkanivāsinī || 2 ||
taruṇādityasaṅkāśā taptakāñcanabhūṣaṇā |
tamō:’pahāriṇī tantrī tāriṇī tārarūpiṇī || 3 ||
talādibhuvanāntaḥsthā tarkaśāstravidhāyinī |
tantrasārā tantramātā tantramārgapradarśinī || 4 ||
tattvā tantravidhānajñā tantrasthā tantrasākṣiṇī |
tadēkadhyānaniratā tattvajñānaprabōdhinī || 5 ||
tannāmamantrasuprītā tapasvijanasēvitā |
sakārarūpā sāvitrī sarvarūpā sanātanī || 6 ||
saṁsāraduḥkhaśamanī sarvayāgaphalapradā |
sakalā satyasaṅkalpā satyāsatyapradāyinī || 7 ||
santōṣajananī sārā satyalōkanivāsinī |
samudratanayārādhyā sāmagānapriyā satī || 8 ||
samānā sāmadēvī ca samastasurasēvitā |
sarvasampattijananī sadguṇā sakalēṣṭadā || 9 ||
sanakādimunidhyēyā samānādhikavarjitā |
sādhyā siddhā sudhāvāsā siddhiḥ sādhyapradāyinī || 10 ||
sadyugārādhyanilayā samuttīrṇā sadāśivā |
sarvavēdāntanilayā sarvaśāstrārthagōcarā || 11 ||
sahasradalapadmasthā sarvajñā sarvatōmukhī |
samayā samayācārā sadasadgranthibhēdinī || 12 ||
saptakōṭimahāmantramātā sarvapradāyinī |
saguṇā sambhramā sākṣī sarvacaitanyarūpiṇī || 13 ||
satkīrtiḥ sāttvikī sādhvī saccidānandarūpiṇī |
saṅkalparūpiṇī sandhyā sālagrāmanivāsinī || 14 ||
sarvōpādhivinirmuktā satyajñānaprabōdhinī |
vikārarūpā vipraśrīrviprārādhanatatparā || 15 ||
vipraprīrviprakalyāṇī vipravākyasvarūpiṇī |
vipramandiramadhyasthā vipravādavinōdinī || 16 ||
viprōpādhivinirbhētrī viprahatyāvimōcanī |
vipratrātrī vipragōtrā vipragōtravivardhinī || 17 ||
viprabhōjanasantuṣṭā viṣṇurūpā vinōdinī |
viṣṇumāyā viṣṇuvandyā viṣṇugarbhā vicitriṇī || 18 ||
vaiṣṇavī viṣṇubhaginī viṣṇumāyāvilāsinī |
vikārarahitā viśvavijñānaghanarūpiṇī || 19 ||
vibudhā viṣṇusaṅkalpā viśvāmitraprasādinī |
viṣṇucaitanyanilayā viṣṇusvā viśvasākṣiṇī || 20 ||
vivēkinī viyadrūpā vijayā viśvamōhinī |
vidyādharī vidhānajñā vēdatattvārtharūpiṇī || 21 ||
virūpākṣī virāḍrūpā vikramā viśvamaṅgalā |
viśvambharāsamārādhyā viśvabhramaṇakāriṇī || 22 ||
vināyakī vinōdasthā vīragōṣṭhīvivardhinī |
vivāharahitā vindhyā vindhyācalanivāsinī || 23 ||
vidyāvidyākarī vidyā vidyāvidyāprabōdhinī |
vimalā vibhavā vēdyā viśvasthā vividhōjjvalā || 24 ||
vīramadhyā varārōhā vitantrā viśvanāyikā |
vīrahatyāpraśamanī vinamrajanapālinī || 25 ||
vīradhīrvividhākārā virōdhijananāśinī |
tukārarūpā turyaśrīstulasīvanavāsinī || 26 ||
turaṅgī turagārūḍhā tulādānaphalapradā |
tulāmāghasnānatuṣṭā tuṣṭipuṣṭipradāyinī || 27 ||
turaṅgamaprasantuṣṭā tulitā tulyamadhyagā |
tuṅgōttuṅgā tuṅgakucā tuhinācalasaṁsthitā || 28 ||
tumburādistutiprītā tuṣāraśikharīśvarī |
tuṣṭā ca tuṣṭijananī tuṣṭalōkanivāsinī || 29 ||
tulādhārā tulāmadhyā tulāsthā turyarūpiṇī |
turīyaguṇagambhīrā turyanādasvarūpiṇī || 30 ||
turyavidyālāsyatuṣṭā turyaśāstrārthavādinī |
turīyaśāstratattvajñā turyavādavinōdinī || 31 ||
turyanādāntanilayā turyānandasvarūpiṇī |
turīyabhaktijananī turyamārgapradarśinī || 32 ||
rvakārarūpā vāgīśī varēṇyā varasaṁvidhā |
varā variṣṭhā vaidēhī vēdaśāstrapradarśinī || 33 ||
vikalpaśamanī vāṇī vāñchitārthaphalapradā |
vayaḥsthā ca vayōmadhyā vayō:’vasthāvivarjitā || 34 ||
vandinī vādinī varyā vāṅmayī vīravanditā |
vānaprasthāśramasthā ca vanadurgā vanālayā || 35 ||
vanajākṣī vanacarī vanitā viśvamōhinī |
vasiṣṭhavāmadēvādivandyā vandyasvarūpiṇī || 36 ||
vaidyā vaidyacikitsā ca vaṣaṭkārī vasundharā |
vasumātā vasutrātā vasujanmavimōcanī || 37 ||
vasupradā vāsudēvī vāsudēvamanōharī |
vāsavārcitapādaśrīrvāsavārivināśinī || 38 ||
vāgīśī vāṅmanaḥsthāyī vaśinī vanavāsabhūḥ |
vāmadēvī varārōhā vādyaghōṣaṇatatparā || 39 ||
vācaspatisamārādhyā vēdamātā vinōdinī |
rēkārarūpā rēvā ca rēvātīranivāsinī || 40 ||
rājīvalōcanā rāmā rāgiṇī rativanditā |
ramaṇī rāmajaptā ca rājyapā rajatādrigā || 41 ||
rākiṇī rēvatī rakṣā rudrajanmā rajasvalā |
rēṇukā ramaṇī ramyā rativr̥ddhā ratā ratiḥ || 42 ||
rāvaṇānandasandhāyī rājaśrī rājaśēkharī |
raṇamadhyā rathārūḍhā ravikōṭisamaprabhā || 43 ||
ravimaṇḍalamadhyasthā rajanī ravilōcanā |
rathāṅgapāṇī rakṣōghnī rāgiṇī rāvaṇārcitā || 44 ||
rambhādikanyakārādhyā rājyadā rājyavardhinī |
rajatādrīśasakthisthā ramyā rājīvalōcanā || 45 ||
ramyavāṇī ramārādhyā rājyadhātrī ratōtsavā |
rēvatī ca ratōtsāhā rājahr̥drōgahāriṇī || 46 ||
raṅgapravr̥ddhamadhurā raṅgamaṇḍapamadhyagā |
rañjitā rājajananī ramyā rākēndumadhyagā || 47 ||
rāviṇī rāgiṇī rañjyā rājarājēśvarārcitā |
rājanvatī rājanītī rajatācalavāsinī || 48 ||
rāghavārcitapādaśrīḥ rāghavī rāghavapriyā |
ratnanūpuramadhyāḍhyā ratnadvīpanivāsinī || 49 ||
ratnaprākāramadhyasthā ratnamaṇḍapamadhyagā |
ratnābhiṣēkasantuṣṭā ratnāṅgī ratnadāyinī || 50 ||
ṇikārarūpiṇī nityā nityatr̥ptā nirañjanā |
nidrātyayaviśēṣajñā nīlajīmūtasannibhā || 51 ||
nīvāraśūkavattanvī nityakalyāṇarūpiṇī |
nityōtsavā nityapūjyā nityānandasvarūpiṇī || 52 ||
nirvikalpā nirguṇasthā niścintā nirupadravā |
nissaṁśayā nirīhā ca nirlōbhā nīlamūrdhajā || 53 ||
nikhilāgamamadhyasthā nikhilāgamasaṁsthitā |
nityōpādhivinirmuktā nityakarmaphalapradā || 54 ||
nīlagrīvā nirāhārā nirañjanavarapradā |
navanītapriyā nārī narakārṇavatāriṇī || 55 ||
nārāyaṇī nirīhā ca nirmalā nirguṇapriyā |
niścintā nigamācāranikhilāgamavēdinī || 56 ||
nimēṣānimiṣōtpannā nimēṣāṇḍavidhāyinī |
nivātadīpamadhyasthā nirvighnā nīcanāśinī || 57 ||
nīlavēṇī nīlakhaṇḍā nirviṣā niṣkaśōbhitā |
nīlāṁśukaparīdhānā nindāghnī ca nirīśvarī || 58 ||
niśvāsōcchvāsamadhyasthā nityayānavilāsinī |
yaṅkārarūpā yantrēśī yantrī yantrayaśasvinī || 59 ||
yantrārādhanasantuṣṭā yajamānasvarūpiṇī |
yōgipūjyā yakārasthā yūpastambhanivāsinī || 60 ||
yamaghnī yamakalpā ca yaśaḥkāmā yatīśvarī |
yamādiyōganiratā yatiduḥkhāpahāriṇī || 61 ||
yajñā yajvā yajurgēyā yajñēśvarapativratā |
yajñasūtrapradā yaṣṭrī yajñakarmaphalapradā || 62 ||
yavāṅkurapriyā yantrī yavadaghnī yavārcitā |
yajñakartī yajñabhōktrī yajñāṅgī yajñavāhinī || 63 ||
yajñasākṣī yajñamukhī yajuṣī yajñarakṣaṇī |
bhakārarūpā bhadrēśī bhadrakalyāṇadāyinī || 64 ||
bhaktapriyā bhaktasakhī bhaktābhīṣṭasvarūpiṇī |
bhaginī bhaktasulabhā bhaktidā bhaktavatsalā || 65 ||
bhaktacaitanyanilayā bhaktabandhavimōcanī |
bhaktasvarūpiṇī bhāgyā bhaktārōgyapradāyinī || 66 ||
bhaktamātā bhaktagamyā bhaktābhīṣṭapradāyinī |
bhāskarī bhairavī bhōgyā bhavānī bhayanāśinī || 67 ||
bhadrātmikā bhadradāyī bhadrakālī bhayaṅkarī |
bhaganiṣyandinī bhūmnī bhavabandhavimōcanī || 68 ||
bhīmā bhavasakhī bhaṅgī bhaṅgurā bhīmadarśinī |
bhallī bhallīdharā bhīrurbhēruṇḍā bhīmapāpahā || 69 ||
bhāvajñā bhōgadātrī ca bhavaghnī bhūtibhūṣaṇā |
bhūtidā bhūmidātrī ca bhūpatitvapradāyinī || 70 ||
bhrāmarī bhramarī bhārī bhavasāgaratāriṇī |
bhaṇḍāsuravadhōtsāhā bhāgyadā bhāvamōdinī || 71 ||
gōkārarūpā gōmātā gurupatnī gurupriyā |
gōrōcanapriyā gaurī gōvindaguṇavardhinī || 72 ||
gōpālacēṣṭāsantuṣṭā gōvardhanavivardhinī |
gōvindarūpiṇī gōptrī gōkulānāṁ vivardhinī || 73 ||
gītā gītapriyā gēyā gōdā gōrūpadhāriṇī |
gōpī gōhatyaśamanī guṇinī guṇivigrahā || 74 ||
gōvindajananī gōṣṭhā gōpradā gōkulōtsavā |
gōcarī gautamī gōptrī gōmukhī guṇavāsinī || 75 ||
gōpālī gōmayā gumphā gōṣṭhī gōpuravāsinī |
garuḍī gamanaśrēṣṭhā gāruḍī garuḍadhvajā || 76 ||
gambhīrā gaṇḍakī gumbhā garuḍadhvajavallabhā |
gaganasthā gayāvāsā guṇavr̥ttirguṇōdbhavā || 77 ||
dēkārarūpā dēvēśī dr̥grūpā dēvatārcitā |
dēvarājēśvarārdhāṅgī dīnadainyavimōcanī || 78 ||
dēśakālaparijñānā dēśōpadravanāśinī |
dēvamātā dēvamōhā dēvadānavamōhinī || 79 ||
dēvēndrārcitapādaśrīrdēvadēvaprasādinī |
dēśāntarī dēśarūpā dēvālayanivāsinī || 80 ||
dēśabhramaṇasantuṣṭā dēśasvāsthyapradāyinī |
dēvayānā dēvatā ca dēvasainyaprapālinī || 81 ||
vakārarūpā vāgdēvī vēdamānasagōcarā |
vaikuṇṭhadēśikā vēdyā vāyurūpā varapradā || 82 ||
vakratuṇḍārcitapadā vakratuṇḍaprasādinī |
vaicitryarūpā vasudhā vasusthānā vasupriyā || 83 ||
vaṣaṭkārasvarūpā ca varārōhā varāsanā |
vaidēhījananī vēdyā vaidēhīśōkanāśinī || 84 ||
vēdamātā vēdakanyā vēdarūpā vinōdinī |
vēdāntavādinī caiva vēdāntanilayapriyā || 85 ||
vēdaśravā vēdaghōṣā vēdagītā vinōdinī |
vēdaśāstrārthatattvajñā vēdamārgapradarśinī || 86 ||
vēdōktakarmaphaladā vēdasāgaravāḍavā |
vēdavandyā vēdaguhyā vēdāśvarathavāhinī || 87 ||
vēdacakrā vēdavandyā vēdāṅgī vēdavitkaviḥ |
syakārarūpā sāmantā sāmagānavicakṣaṇā || 88 ||
sāmrājñī sāmarūpā ca sadānandapradāyinī |
sarvadr̥ksanniviṣṭā ca sarvasamprēṣiṇī sahā || 89 ||
savyāpasavyadā savyasadhrīcī ca sahāyinī |
sakalā sāgarā sārā sārvabhaumasvarūpiṇī || 90 ||
santōṣajananī sēvyā sarvēśī sarvarañjanī |
sarasvatī samārādhyā sāmadā sindhusēvitā || 91 ||
sammōhinī sadāmōhā sarvamāṅgalyadāyinī |
samastabhuvanēśānī sarvakāmaphalapradā || 92 ||
sarvasiddhipradā sādhvī sarvajñānapradāyinī |
sarvadāridryaśamanī sarvaduḥkhavimōcanī || 93 ||
sarvarōgapraśamanī sarvapāpavimōcanī |
samadr̥ṣṭiḥ samaguṇā sarvagōptrī sahāyinī || 94 ||
sāmarthyavāhinī sāṅkhyā sāndrānandapayōdharā |
saṅkīrṇamandirasthānā sākētakulapālinī || 95 ||
saṁhāriṇī sudhārūpā sākētapuravāsinī |
sambōdhinī samastēśī satyajñānasvarūpiṇī || 96 ||
sampatkarī samānāṅgī sarvabhāvasusaṁsthitā |
sandhyāvandanasuprītā sanmārgakulapālinī || 97 ||
sañjīvinī sarvamēdhā sabhyā sādhusupūjitā |
samiddhā sāmidhēnī ca sāmānyā sāmavēdinī || 98 ||
samuttīrṇā sadācārā saṁhārā sarvapāvanī |
sarpiṇī sarpamātā ca samādānasukhapradā || 99 ||
sarvarōgapraśamanī sarvajñatvaphalapradā |
saṅkramā samadā sindhuḥ sargādikaraṇakṣamā || 100 ||
saṅkaṭā saṅkaṭaharā sakuṅkumavilēpanā |
sumukhī sumukhaprītā samānādhikavarjitā || 101 ||
saṁstutā stutisuprītā satyavādī sadāspadā |
dhīkārarūpā dhīmātā dhīrā dhīraprasādinī || 102 ||
dhīrōttamā dhīradhīrā dhīrasthā dhīraśēkharā |
dhr̥tirūpā dhanāḍhyā ca dhanapā dhanadāyinī || 103 ||
dhīrūpā dhīravandyā ca dhīprabhā dhīramānasā |
dhīgēyā dhīpadasthā ca dhīśānī dhīprasādinī || 104 ||
makārarūpā maitrēyī mahāmaṅgaladēvatā |
manōvaikalyaśamanī malayācalavāsinī || 105 ||
malayadhvajarājaśrīrmāyāmōhavibhēdinī |
mahādēvī mahārūpā mahābhairavapūjitā || 106 ||
manuprītā mantramūrtirmantravaśyā mahēśvarī |
mattamātaṅgagamanā madhurā mērumaṇḍapā || 107 ||
mahāguptā mahābhūtamahābhayavināśinī |
mahāśauryā mantriṇī ca mahāvairivināśinī || 108 ||
mahālakṣmīrmahāgaurī mahiṣāsuramardinī |
mahī ca maṇḍalasthā ca madhurāgamapūjitā || 109 ||
mēdhā mēdhākarī mēdhyā mādhavī madhumardinī |
mantrā mantramayī mānyā māyā mādhavamantriṇī || 110 ||
māyādūrā ca māyāvī māyājñā mānadāyinī |
māyāsaṅkalpajananī māyāmāyavinōdinī || 111 ||
māyāprapañcaśamanī māyāsaṁhārarūpiṇī |
māyāmantraprasādā ca māyājanavimōhinī || 112 ||
mahāpathā mahābhōgā mahavighnavināśinī |
mahānubhāvā mantrāḍhyā mahamaṅgaladēvatā || 113 ||
hikārarūpā hr̥dyā ca hitakāryapravardhinī |
hēyōpādhivinirmuktā hīnalōkavināśinī || 114 ||
hrīṅkārī hrīmmatī hr̥dyā hrīṁ-dēvī hrīṁ-svabhāvinī |
hrīṁ-mandirā hitakarī hr̥ṣṭā ca hrīṁ-kulōdbhavā || 115 ||
hitaprajñā hitaprītā hitakāruṇyavardhinī |
hitāśinī hitakrōdhā hitakarmaphalapradā || 116 ||
himā haimavatī haimnī hēmācalanivāsinī |
himāgajā hitakarī hitakarmasvabhāvinī || 117 ||
dhikārarūpā dhiṣaṇā dharmarūpā dhanēśvarī |
dhanurdharā dharādhārā dharmakarmaphalapradā || 118 ||
dharmācārā dharmasārā dharmamadhyanivāsinī |
dhanurvidyā dhanurvēdā dhanyā dhūrtavināśinī || 119 ||
dhanadhānyā dhēnurūpā dhanāḍhyā dhanadāyinī |
dhanēśī dharmaniratā dharmarājaprasādinī || 120 ||
dharmasvarūpā dharmēśī dharmādharmavicāriṇī |
dharmasūkṣmā dharmagēhā dharmiṣṭhā dharmagōcarā || 121 ||
yōkārarūpā yōgēśī yōgasthā yōgarūpiṇī |
yōgyā yōgīśavaradā yōgamārganivāsinī || 122 ||
yōgāsanasthā yōgēśī yōgamāyāvilāsinī |
yōginī yōgaraktā ca yōgāṅgī yōgavigrahā || 123 ||
yōgavāsā yōgabhāgyā yōgamārgapradarśinī |
yōkārarūpā yōdhāḍhyā yōddhrī yōdhasutatparā || 124 ||
yōginī yōginīsēvyā yōgajñānaprabōdhinī |
yōgēśvaraprāṇānāthā yōgīśvarahr̥disthitā || 125 ||
yōgā yōgakṣēmakartrī yōgakṣēmavidhāyinī |
yōgarājēśvarārādhyā yōgānandasvarūpiṇī || 126 ||
nakārarūpā nādēśī nāmapārāyaṇapriyā |
navasiddhisamārādhyā nārāyaṇamanōharī || 127 ||
nārāyaṇī navādhārā navabrahmārcitāṅghrikā |
nagēndratanayārādhyā nāmarūpavivarjitā || 128 ||
narasiṁhārcitapadā navabandhavimōcanī |
navagrahārcitapadā navamīpūjanapriyā || 129 ||
naimittikārthaphaladā nanditārivināśinī |
navapīṭhasthitā nādā navarṣigaṇasēvitā || 130 ||
navasūtravidhānajñā naimiṣāraṇyavāsinī |
navacandanadigdhāṅgī navakuṅkumadhāriṇī || 131 ||
navavastraparīdhānā navaratnavibhūṣaṇā |
navyabhasmavidagdhāṅgī navacandrakalādharā || 132 ||
prakārarūpā prāṇēśī prāṇasaṁrakṣaṇī parā |
prāṇasañjīvinī prācyā prāṇiprāṇaprabōdhinī || 133 ||
prajñā prājñā prabhāpuṣpā pratīcī prabudhapriyā |
prācīnā prāṇicittasthā prabhā prajñānarūpiṇī || 134 ||
prabhātakarmasantuṣṭā prāṇāyāmaparāyaṇā |
prāyajñā praṇavā prāṇā pravr̥ttiḥ prakr̥tiḥ parā || 135 ||
prabandhā prathamā caiva prajñā prārabdhanāśinī |
prabōdhaniratā prēkṣyā prabandhā prāṇasākṣiṇī || 136 ||
prayāgatīrthanilayā pratyakṣaparamēśvarī |
praṇavādyantanilayā praṇavādiḥ prajēśvarī || 137 ||
cōkārarūpā cōraghnī cōrabādhāvināśinī |
caitanyacētanasthā ca caturā ca camatkr̥tiḥ || 138 ||
cakravartikulādhārā cakriṇī cakradhāriṇī |
cittagēyā cidānandā cidrūpā cidvilāsinī || 139 ||
cintācittapraśamanī cintitārthaphalapradā |
cāmpēyī campakaprītā caṇḍī caṇḍāṭ-ṭahāsinī || 140 ||
caṇḍēśvarī caṇḍamātā caṇḍamuṇḍavināśinī |
cakōrākṣī ciraprītā cikurā cikurālakā || 141 ||
caitanyarūpiṇī caitrī cētanā cittasākṣiṇī |
citrā citravicitrāṅgī citraguptaprasādinī || 142 ||
calanā cakrasaṁsthā ca cāmpēyī calacitriṇī |
candramaṇḍalamadhyasthā candrakōṭisuśītalā || 143 ||
candrānujasamārādhyā candrā caṇḍamahōdarī |
carcitāriścandramātā candrakāntā calēśvarī || 144 ||
carācaranivāsī ca cakrapāṇisahōdarī |
dakārarūpā dattaśrīrdāridryacchēdakāriṇī || 145 ||
dattātrēyasya varadā dayālurdīnavatsalā |
dakṣārādhyā dakṣakanyā dakṣayajñavināśinī || 146 ||
dakṣā dākṣāyaṇī dīkṣā dr̥ṣṭā dakṣavarapradā |
dakṣiṇā dakṣiṇārādhyā dakṣiṇāmūrtirūpiṇī || 147 ||
dayāvatī damasvāntā danujārirdayānidhiḥ |
dantaśōbhanibhā dēvī damanā dāḍimastanī || 148 ||
daṇḍā ca damayitrī ca daṇḍinī damanapriyā |
daṇḍakāraṇyanilayā daṇḍakārivināśinī || 149 ||
daṁṣṭrākarālavadanā daṇḍaśōbhā darōdarī |
daridrāriṣṭaśamanī damyā damanapūjitā || 150 ||
dānavārcitapādaśrīrdraviṇā drāviṇī dayā |
dāmōdarī dānavārirdāmōdarasahōdarī || 151 ||
dātrī dānapriyā dāmnī dānaśrīrdvijavanditā |
dantigā daṇḍinī dūrvā dadhidugdhasvarūpiṇī || 152 ||
dāḍimībījasandōhadantapaṅktivirājitā |
darpaṇā darpaṇasvacchā drumamaṇḍalavāsinī || 153 ||
daśāvatārajananī daśadigdaivapūjitā |
damā daśadiśā dr̥śyā daśadāsī dayānidhiḥ || 154 ||
dēśakālaparijñānā dēśakālaviśōdhinī |
daśamyādikalārādhya daśagrīvavirōdhinī || 155 ||
daśāparādhaśamanī daśavr̥ttiphalapradā |
yātkārarūpiṇī yājñī yādavī yādavārcitā || 156 ||
yayātipūjanaprītā yājñikī yājakapriyā |
yajamānā yaduprītā yāmapūjāphalapradā || 157 ||
yaśasvinī yamārādhyā yamakanyā yatīśvarī |
yamādiyōgasantuṣṭā yōgīndrahr̥dayā yamā || 158 ||
yamōpādhivinirmuktā yaśasyavidhisannutā |
yavīyasī yuvaprītā yātrānandā yatīśvarī || 159 ||
yōgapriyā yōgagamyā yōgadhyēyā yathēcchagā |
yāgapriyā yājñasēnī yōgarūpā yathēṣṭadā || 160 ||
iti śrī gāyatrī divyasahasranāma stōtram ||
See more śrī gāyatrī stōtrāṇi for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.