Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
bhagavati bhavalīlāmaulimālē tavāmbhaḥ
kaṇamaṇuparimāṇaṁ prāṇinō yē spr̥śanti |
amaranagaranārīcāmaragrāhiṇīnāṁ
vigatakalikalaṅkātaṅkamaṅkē luṭhanti || 1 ||
brahmāṇḍaṁ khaṇḍayantī haraśirasi jaṭāvallimullāsayantī
svarlōkādāpatantī kanakagiriguhāgaṇḍaśailāt skhalantī |
kṣōṇīpr̥ṣṭē luṭhantī duritacayacamūrnirbharaṁ bhartsayantī
pāthōdhiṁ pūrayantī suranagarasaritpāvanī naḥ punātu || 2 ||
majjanmātaṅgakumbhacyutamadamadirāmōdamattālijālaṁ
snānaiḥ siddhāṅganānāṁ kucayugavigalatkuṅkumāsaṅgapiṅgam |
sāyaṁ prātarmunīnāṁ kuśakusumacayaiśchinnatīrasthanīraṁ
pāyānnō gāṅgamambhaḥ karikaramakarākrāntarahastaraṅgam || 3 ||
ādāvādipitāmahasya niyamavyāpārapātrē jalaṁ
paścātpannagaśāyinō bhagavataḥ pādōdakaṁ pāvanam |
bhūyaḥ śambhujaṭāvibhūṣaṇamaṇirjahnōrmaharṣēriyaṁ
kanyā kalmaṣanāśinī bhagavatī bhāgīrathī pātu mām || 4 ||
śailēndrādavatāriṇī nijajalē majjajjanōttāriṇī
pārāvāravihāriṇī bhavabhayaśrēṇīsamutsāriṇī |
śēṣāṅgairanukāriṇī haraśirōvallīdalākāriṇī
kāśīprāntavihāriṇī vijayatē gaṅgā manōhāriṇī || 5 ||
kutō vīcī vīcistava yadi gatā lōcanapathaṁ
tvamāpītā pītāmbarapuravāsaṁ vitarasi |
tvadutsaṅgē gaṅgē patati yadi kāyastanubhr̥tāṁ
tadā mātaḥ śāntakratavapadalābhō:’pyatilaghuḥ || 6 ||
bhagavati tava tīrē nīramātrāśanō:’haṁ
vigataviṣayatr̥ṣṇaḥ kr̥ṣṇamārādhayāmi |
sakalakaluṣabhaṅgē svargasōpānasaṅgē
taralatarataraṅgē dēvi gaṅgē prasīda || 7 ||
mātarjāhnavi śambhusaṅgamilitē maulau nidhāyāñjaliṁ
tvattīrē vapuṣō:’vasānasamayē nārāyaṇāṅghridvayam |
sānandaṁ smaratō bhaviṣyati mama prāṇaprayāṇōtsavē
bhūyādbhaktiravicyutā hariharādvaitātmikā śāśvatī || 8 ||
gaṅgāṣṭakamidaṁ puṇyaṁ yaḥ paṭhētprayatō naraḥ |
sarvapāpavinirmuktō viṣṇulōkaṁ sa gacchati || 9 ||
iti śrīmatparamahaṁsaparivrājakācāryasya śrīgōvindabhagavatpūjyapādaśiṣyasya śrīmacchaṅkarabhagavataḥ kr̥tau gaṅgāṣṭakaṁ sampūrṇam |
See more vividha stōtrāṇi for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.