Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
dhyānam |
trinētraṁ gajāsyaṁ caturbāhudhāraṁ
paraśvādiśastrairyutaṁ bhālacandram |
narākāradēhaṁ sadā yōgaśāntaṁ
gaṇēśaṁ bhajē sarvavandyaṁ parēśam || 1 ||
bindurūpō vakratuṇḍō rakṣatu mē hr̥di sthitaḥ |
dēhāṁścaturvidhāṁstattvāṁstattvādhāraḥ sanātanaḥ || 2 ||
dēhamōhayutaṁ hyēkadantaḥ sō:’haṁ svarūpadhr̥k |
dēhinaṁ māṁ viśēṣēṇa rakṣatu bhramanāśakaḥ || 3 ||
mahōdarastathā dēvō nānābōdhān pratāpavān |
sadā rakṣatu mē bōdhānandasaṁsthō hyaharniśam || 4 ||
sāṅkhyān rakṣatu sāṅkhyēśō gajānanaḥ susiddhidaḥ |
asatyēṣu sthitaṁ māṁ sa lambōdaraśca rakṣatu || 5 ||
satsu sthitaṁ sumōhēna vikaṭō māṁ parātparaḥ |
rakṣatu bhaktavātsalyāt sadaikāmr̥tadhārakaḥ || 6 ||
ānandēṣu sthitaṁ nityaṁ māṁ rakṣatu samātmakaḥ |
vighnarājō mahāvighnairnānākhēlakaraḥ prabhuḥ || 7 ||
avyaktēṣu sthitaṁ nityaṁ dhūmravarṇaḥ svarūpadhr̥k |
māṁ rakṣatu sukhākāraḥ sahajaḥ sarvapūjitaḥ || 8 ||
svasaṁvēdyēṣu saṁsthaṁ māṁ gaṇēśaḥ svasvarūpadhr̥k |
rakṣatu yōgabhāvēna saṁsthitō bhavanāyakaḥ || 9 ||
ayōgēṣu sthitaṁ nityaṁ māṁ rakṣatu gaṇēśvaraḥ |
nivr̥ttirūpadhr̥k sākṣādasamādhisukhē rataḥ || 10 ||
yōgaśāntidharō māṁ tu rakṣatu yōgasaṁsthitam |
gaṇādhīśaḥ prasannātmā siddhibuddhisamanvitaḥ || 11 ||
purō māṁ gajakarṇaśca rakṣatu vighnahārakaḥ |
vāhnyāṁ yāmyāṁ ca nairr̥tyāṁ cintāmaṇirvarapradaḥ || 12 ||
rakṣatu paścimē ḍhuṇḍhirhērambō vāyudik sthitam |
vināyakaścōttarē tu pramōdaścēśadik sthitam || 13 ||
ūrdhvaṁ siddhipatiḥ pātu buddhīśō:’dhaḥ sthitaṁ sadā |
sarvāṅgēṣu mayūrēśaḥ pātu māṁ bhaktilālasaḥ || 14 ||
yatra tatra sthitaṁ māṁ tu sadā rakṣatu yōgapaḥ |
puraśupāśasamyuktō varadābhayadhārakaḥ || 15 ||
idaṁ gaṇapatēḥ prōktaṁ vajrapañjarakaṁ param |
dhārayasva mahādēva vijayī tvaṁ bhaviṣyasi || 16 ||
ya idaṁ pañjaraṁ dhr̥tvā yatra kutra sthitō bhavēt |
na tasya jāyatē kvāpi bhayaṁ nānāsvabhāvajam || 17 ||
yaḥ paṭhēt pañjaraṁ nityaṁ sa īpsitamavāpnuyāt |
vajrasāratanurbhūtvā carētsarvatra mānavaḥ || 18 ||
trikālaṁ yaḥ paṭhēnnityaṁ sa gaṇēśa ivāparaḥ |
nirvighnaḥ sarvakāryēṣu brahmabhūtō bhavēnnaraḥ || 19 ||
yaḥ śr̥ṇōti gaṇēśasya pañjaraṁ vajrasañjñakam |
ārōgyādisamāyuktō bhavatē gaṇapapriyaḥ || 20 ||
dhanaṁ dhānyaṁ paśūn vidyāmāyuṣyaṁ putrapautrakam |
sarvasampatsamāyuktamaiśvaryaṁ paṭhanāllabhēt || 21 ||
na bhayaṁ tasya vajrāttu cakrācchūlādbhavēt kadā |
śaṅkarādērmahādēva paṭhanādasya nityaśaḥ || 22 ||
yaṁ yaṁ cintayatē martyastaṁ taṁ prāpnōti śāśvatam |
paṭhanādasya vighnēśa pañjarasya nirantaram || 23 ||
lakṣāvr̥ttibhirēvaṁ sa siddhapañjarakō bhavēt |
stambhayēdapi sūryaṁ tu brahmāṇḍaṁ vaśamānayēt || 24 ||
ēvamuktvā gaṇēśānō:’ntardadhē munisattama |
śivō dēvādibhiryuktō harṣitaḥ sambabhūva ha || 25 ||
iti śrīmanmudgalē mahāpurāṇē dhūmravarṇacaritē vajrapañjarakathanaṁ nāma trayōviṁśō:’dhyāyaḥ |
See more śrī gaṇēśa stōtrāṇi for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.