Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
śrīviṣṇuruvāca |
gaṇēśamēkadantaṁ ca hērambaṁ vighnanāyakam |
lambōdaraṁ śūrpakarṇaṁ gajavaktraṁ guhāgrajam || 1 ||
nāmāṣṭārthaṁ ca putrasya śr̥ṇu mātarharapriyē |
stōtrāṇāṁ sārabhūtaṁ ca sarvavighnaharaṁ param || 2 ||
jñānārthavācakō gaśca ṇaśca nirvāṇavācakaḥ |
tayōrīśaṁ paraṁ brahma gaṇēśaṁ praṇamāmyaham || 3 ||
ēkaśabdaḥ pradhānārthō dantaśca balavācakaḥ |
balaṁ pradhānaṁ sarvasmādēkadantaṁ namāmyaham || 4 ||
dīnārthavācakō hēśca rambaḥ pālakavācakaḥ |
dīnānāṁ paripālakaṁ hērambaṁ praṇamāmyaham || 5 ||
vipattivācakō vighnō nāyakaḥ khaṇḍanārthakaḥ |
vipatkhaṇḍanakārakaṁ namāmi vighnanāyakam || 6 ||
viṣṇudattaiśca naivēdyairyasya lambōdaraṁ purā |
pitrā dattaiśca vividhairvandē lambōdaraṁ ca tam || 7 ||
śūrpākārau ca yatkarṇau vighnavāraṇakāraṇau |
sampadau jñānarūpau ca śūrpakarṇaṁ namāmyaham || 8 ||
viṣṇuprasādapuṣpaṁ ca yanmūrdhni munidattakam |
taṁ gajēndravaktrayuktaṁ gajavaktraṁ namāmyaham || 9 ||
guhasyāgrē ca jātō:’yamāvirbhūtō harālayē |
vandē guhāgrajaṁ dēvaṁ sarvadēvāgrapūjitam || 10 ||
ētannāmāṣṭakaṁ stōtraṁ nānārthasamyutaṁ śubham |
trisandhyaṁ yaḥ paṭhēnnityaṁ sa sukhī sarvatō jayī || 11 ||
tatō vighnāḥ palāyantē vainatēyādyathōragāḥ |
gaṇēśvaraprasādēna mahājñānī bhavēddhruvam || 12 ||
putrārthī labhatē putraṁ bhāryārthī vipulāṁ striyam |
mahājaḍaḥ kavīndraśca vidyāvāṁśca bhavēddhruvam || 13 ||
iti śrībrahmavaivartē gaṇapatikhaṇḍē viṣṇūpadiṣṭaṁ śrīgaṇēśanāmāṣṭakam |
See more śrī gaṇēśa stōtrāṇi for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.