Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
īśvara uvāca |
śatanāma pravakṣyāmi śr̥ṇuṣva kamalānanē |
yasya prasādamātrēṇa durgā prītā sadā bhavēt || 1 ||
satī sādhvī bhavaprītā bhavānī bhavamōcanī |
āryā durgā jayā ādyā trinētrā śūladhāriṇī || 2 ||
pinākadhāriṇī citrā candraghaṇṭā mahātapā |
manōbuddhirahaṅkārā cittarūpā citā citiḥ || 3 ||
sarvamantramayī satyā satyānandasvarūpiṇī |
anantā bhāvinī bhāvyā bhavā bhavyā sadāgatiḥ || 4 ||
śambhupatnī dēvamātā cintā ratnapriyā sadā |
sarvavidyā dakṣakanyā dakṣayajñavināśinī || 5 ||
aparṇā caiva parṇā ca pāṭalā pāṭalāvatī |
paṭ-ṭāmbaraparīdhānā kalamañjīrarañjinī || 6 ||
amēyā vikramā krūrā sundarī surasundarī |
vanadurgā ca mātaṅgī mataṅgamunipūjitā || 7 ||
brāhmī māhēśvarī caindrī kaumārī vaiṣṇavī tathā |
cāmuṇḍā caiva vārāhī lakṣmīśca puruṣākr̥tiḥ || 8 ||
vimalōtkarṣiṇī jñānakriyā satyā ca vākpradā |
bahulā bahulaprēmā sarvavāhanavāhanā || 9 ||
niśumbhaśumbhahananī mahiṣāsuramardinī |
madhukaiṭabhahantrī ca caṇḍamuṇḍavināśinī || 10 ||
sarvāsuravināśā ca sarvadānavaghātinī |
sarvaśāstramayī vidyā sarvāstradhāriṇī tathā || 11 ||
anēkaśastrahastā ca anēkāstravidhāriṇī |
kumārī caiva kanyā ca kaumārī yuvatī yatiḥ || 12 ||
aprauḍhā caiva prauḍhā ca vr̥ddhamātā balapradā |
śraddhā śāntirdhr̥tiḥ kāntirlakṣmīrjātiḥ smr̥tirdayā || 13 ||
tuṣṭiḥ puṣṭiścitirbhrāntirmātā kṣuccētanā matiḥ |
viṣṇumāyā ca nidrā ca chāyā kāmaprapūraṇī || 14 ||
ya idaṁ ca paṭhēt stōtraṁ durgānāmaśatāṣṭakam |
nāsādhyaṁ vidyatē dēvi triṣu lōkēṣu pārvati || 15 ||
dhanaṁ dhānyaṁ sutan jāyāṁ hayaṁ hastinamēva ca |
caturvargaṁ tathā cāntē labhēnmuktiṁ ca śāśvatīm || 16 ||
kumārīḥ pūjayitvā tu dhyātvā dēvīṁ surēśvarīm |
pūjayētparayā bhaktyā paṭhēnnāmaśatāṣṭakam || 17 ||
tasya siddhirbhavēddēvi sarvaiḥ suravarairapi |
rājānō dāsatāṁ yānti rājyaśriyamavāpnuyāt || 18 ||
gōrōcanālaktakakuṅkumēna sindūrakarpūramadhutrayēṇa |
vilikhya yantraṁ vidhinā vidhijñō bhavētsadā dhārayatā purāriḥ || 19 ||
bhaumāvāsyā niśābhāgē candrē śatabhiṣāṁ gatē |
vilikhya prapaṭhēt stōtraṁ sa bhavēt sampadāṁ padam || 20 ||
iti śrīviśvasāratantrē śrī durgāṣṭōttaraśatanāma stōtram |
ಗಮನಿಸಿ :"ಪ್ರಭಾತ ಸ್ತೋತ್ರನಿಧಿ" ಪುಸ್ತಕ ಬಿಡುಗಡೆಯಾಗಿದೆ ಮತ್ತು ಈಗ ಖರೀದಿಗೆ ಲಭ್ಯವಿದೆ. Click here to buy
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.