Sri Durga Ashtottara satanama stotram 1 – śrī durgāṣṭōttara śatanāma stōtram 1


īśvara uvāca |
śatanāma pravakṣyāmi śr̥ṇuṣva kamalānanē |
yasya prasādamātrēṇa durgā prītā sadā bhavēt || 1 ||

satī sādhvī bhavaprītā bhavānī bhavamōcanī |
āryā durgā jayā ādyā trinētrā śūladhāriṇī || 2 ||

pinākadhāriṇī citrā candraghaṇṭā mahātapā |
manōbuddhirahaṅkārā cittarūpā citā citiḥ || 3 ||

sarvamantramayī satyā satyānandasvarūpiṇī |
anantā bhāvinī bhāvyā bhavā bhavyā sadāgatiḥ || 4 ||

śambhupatnī dēvamātā cintā ratnapriyā sadā |
sarvavidyā dakṣakanyā dakṣayajñavināśinī || 5 ||

aparṇā caiva parṇā ca pāṭalā pāṭalāvatī |
paṭ-ṭāmbaraparīdhānā kalamañjīrarañjinī || 6 ||

amēyā vikramā krūrā sundarī surasundarī |
vanadurgā ca mātaṅgī mataṅgamunipūjitā || 7 ||

brāhmī māhēśvarī caindrī kaumārī vaiṣṇavī tathā |
cāmuṇḍā caiva vārāhī lakṣmīśca puruṣākr̥tiḥ || 8 ||

vimalōtkarṣiṇī jñānakriyā satyā ca vākpradā |
bahulā bahulaprēmā sarvavāhanavāhanā || 9 ||

niśumbhaśumbhahananī mahiṣāsuramardinī |
madhukaiṭabhahantrī ca caṇḍamuṇḍavināśinī || 10 ||

sarvāsuravināśā ca sarvadānavaghātinī |
sarvaśāstramayī vidyā sarvāstradhāriṇī tathā || 11 ||

anēkaśastrahastā ca anēkāstravidhāriṇī |
kumārī caiva kanyā ca kaumārī yuvatī yatiḥ || 12 ||

aprauḍhā caiva prauḍhā ca vr̥ddhamātā balapradā |
śraddhā śāntirdhr̥tiḥ kāntirlakṣmīrjātiḥ smr̥tirdayā || 13 ||

tuṣṭiḥ puṣṭiścitirbhrāntirmātā kṣuccētanā matiḥ |
viṣṇumāyā ca nidrā ca chāyā kāmaprapūraṇī || 14 ||

ya idaṁ ca paṭhēt stōtraṁ durgānāmaśatāṣṭakam |
nāsādhyaṁ vidyatē dēvi triṣu lōkēṣu pārvati || 15 ||

dhanaṁ dhānyaṁ sutan jāyāṁ hayaṁ hastinamēva ca |
caturvargaṁ tathā cāntē labhēnmuktiṁ ca śāśvatīm || 16 ||

kumārīḥ pūjayitvā tu dhyātvā dēvīṁ surēśvarīm |
pūjayētparayā bhaktyā paṭhēnnāmaśatāṣṭakam || 17 ||

tasya siddhirbhavēddēvi sarvaiḥ suravarairapi |
rājānō dāsatāṁ yānti rājyaśriyamavāpnuyāt || 18 ||

gōrōcanālaktakakuṅkumēna sindūrakarpūramadhutrayēṇa |
vilikhya yantraṁ vidhinā vidhijñō bhavētsadā dhārayatā purāriḥ || 19 ||

bhaumāvāsyā niśābhāgē candrē śatabhiṣāṁ gatē |
vilikhya prapaṭhēt stōtraṁ sa bhavēt sampadāṁ padam || 20 ||

iti śrīviśvasāratantrē śrī durgāṣṭōttaraśatanāma stōtram |


See more śrī durgā stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed