Sri Durga Ashtottara Shatanamavali 1 – śrī durgāṣṭōttaraśatanāmāvalī – 1


ōṁ satyai namaḥ |
ōṁ sādhvyai namaḥ |
ōṁ bhavaprītāyai namaḥ |
ōṁ bhavānyai namaḥ |
ōṁ bhavamōcanyai namaḥ |
ōṁ āryāyai namaḥ |
ōṁ durgāyai namaḥ |
ōṁ jayāyai namaḥ |
ōṁ ādyāyai namaḥ | 9

ōṁ trinētrāyai namaḥ |
ōṁ śūladhāriṇyai namaḥ |
ōṁ pinākadhāriṇyai namaḥ |
ōṁ citrāyai namaḥ |
ōṁ candraghaṇṭāyai namaḥ |
ōṁ mahātapāyai namaḥ |
ōṁ manasē namaḥ |
ōṁ buddhyai namaḥ |
ōṁ ahaṅkārāyai namaḥ | 18

ōṁ cittarūpāyai namaḥ |
ōṁ citāyai namaḥ |
ōṁ cityai namaḥ |
ōṁ sarvamantramayyai namaḥ |
ōṁ satyāyai namaḥ |
ōṁ satyānandasvarūpiṇyai namaḥ |
ōṁ anantāyai namaḥ |
ōṁ bhāvinyai namaḥ |
ōṁ bhāvyāyai namaḥ | 27

ōṁ bhavāyai namaḥ |
ōṁ bhavyāyai namaḥ |
ōṁ sadāgatyai namaḥ |
ōṁ śambhupatnyai namaḥ |
ōṁ dēvamātrē namaḥ |
ōṁ cintāyai namaḥ |
ōṁ sadā ratnapriyāyai namaḥ |
ōṁ sarvavidyāyai namaḥ |
ōṁ dakṣakanyāyai namaḥ | 36

ōṁ dakṣayajñavināśinyai namaḥ |
ōṁ aparṇāyai namaḥ |
ōṁ parṇāyai namaḥ |
ōṁ pāṭalāyai namaḥ |
ōṁ pāṭalāvatyai namaḥ |
ōṁ paṭ-ṭāmbaraparīdhānāyai namaḥ |
ōṁ kalamañjīrarañjinyai namaḥ |
ōṁ amēyāyai namaḥ |
ōṁ vikramāyai namaḥ | 45

ōṁ krūrāyai namaḥ |
ōṁ sundaryai namaḥ |
ōṁ surasundaryai namaḥ |
ōṁ vanadurgāyai namaḥ |
ōṁ mātaṅgyai namaḥ |
ōṁ mataṅgamunipūjitāyai namaḥ |
ōṁ brāhmyai namaḥ |
ōṁ māhēśvaryai namaḥ |
ōṁ aindryai namaḥ | 54

ōṁ kaumāryai namaḥ |
ōṁ vaiṣṇavyai namaḥ |
ōṁ cāmuṇḍāyai namaḥ |
ōṁ vārāhyai namaḥ |
ōṁ lakṣmyai namaḥ |
ōṁ puruṣākr̥tyai namaḥ |
ōṁ vimalāyai namaḥ |
ōṁ utkarṣiṇyai namaḥ |
ōṁ jñānakriyāyai namaḥ | 63

ōṁ satyāyai namaḥ |
ōṁ vākpradāyai namaḥ |
ōṁ bahulāyai namaḥ |
ōṁ bahulaprēmāyai namaḥ |
ōṁ sarvavāhanavāhanāyai namaḥ |
ōṁ niśumbhaśumbhahananyai namaḥ |
ōṁ mahiṣāsuramardinyai namaḥ |
ōṁ madhukaiṭabhahantryai namaḥ |
ōṁ caṇḍamuṇḍavināśinyai namaḥ | 72

ōṁ sarvāsuravināśāyai namaḥ |
ōṁ sarvadānavaghātinyai namaḥ |
ōṁ sarvaśāstramayyai namaḥ |
ōṁ vidyāyai namaḥ |
ōṁ sarvāstradhāriṇyai namaḥ |
ōṁ anēkaśastrahastāyai namaḥ |
ōṁ anēkāstravidhāriṇyai namaḥ |
ōṁ kumāryai namaḥ |
ōṁ kanyāyai namaḥ | 81

ōṁ kaumāryai namaḥ |
ōṁ yuvatyai namaḥ |
ōṁ yatyai namaḥ |
ōṁ aprauḍhāyai namaḥ |
ōṁ prauḍhāyai namaḥ |
ōṁ vr̥ddhamātrē namaḥ |
ōṁ balapradāyai namaḥ |
ōṁ śraddhāyai namaḥ |
ōṁ śāntyai namaḥ | 90

ōṁ dhr̥tyai namaḥ |
ōṁ kāntyai namaḥ |
ōṁ lakṣmyai namaḥ |
ōṁ jātyai namaḥ |
ōṁ smr̥tyai namaḥ |
ōṁ dayāyai namaḥ |
ōṁ tuṣṭyai namaḥ |
ōṁ puṣṭyai namaḥ |
ōṁ cittyai namaḥ | 99

ōṁ bhrāntyai namaḥ |
ōṁ mātrē namaḥ |
ōṁ kṣudhē namaḥ |
ōṁ cētanāyai namaḥ |
ōṁ matyai namaḥ |
ōṁ viṣṇumāyāyai namaḥ |
ōṁ nidrāyai namaḥ |
ōṁ chāyāyai namaḥ |
ōṁ kāmaprapūraṇyai namaḥ | 108

iti śrī durgāṣṭōttaraśatanāmāvalī |


See more 108, 300 & 1000 nāmāvalī for chanting. See more śrī durgā stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed