Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
īśvara uvāca |
śatanāma pravakṣyāmi śr̥ṇuṣva kamalānanē |
yasya prasādamātrēṇa durgā prītā sadā bhavēt || 1 ||
satī sādhvī bhavaprītā bhavānī bhavamōcanī |
āryā durgā jayā ādyā trinētrā śūladhāriṇī || 2 ||
pinākadhāriṇī citrā candraghaṇṭā mahātapā |
manōbuddhirahaṅkārā cittarūpā citā citiḥ || 3 ||
sarvamantramayī satyā satyānandasvarūpiṇī |
anantā bhāvinī bhāvyā bhavā bhavyā sadāgatiḥ || 4 ||
śambhupatnī dēvamātā cintā ratnapriyā sadā |
sarvavidyā dakṣakanyā dakṣayajñavināśinī || 5 ||
aparṇā caiva parṇā ca pāṭalā pāṭalāvatī |
paṭ-ṭāmbaraparīdhānā kalamañjīrarañjinī || 6 ||
amēyā vikramā krūrā sundarī surasundarī |
vanadurgā ca mātaṅgī mataṅgamunipūjitā || 7 ||
brāhmī māhēśvarī caindrī kaumārī vaiṣṇavī tathā |
cāmuṇḍā caiva vārāhī lakṣmīśca puruṣākr̥tiḥ || 8 ||
vimalōtkarṣiṇī jñānakriyā satyā ca vākpradā |
bahulā bahulaprēmā sarvavāhanavāhanā || 9 ||
niśumbhaśumbhahananī mahiṣāsuramardinī |
madhukaiṭabhahantrī ca caṇḍamuṇḍavināśinī || 10 ||
sarvāsuravināśā ca sarvadānavaghātinī |
sarvaśāstramayī vidyā sarvāstradhāriṇī tathā || 11 ||
anēkaśastrahastā ca anēkāstravidhāriṇī |
kumārī caiva kanyā ca kaumārī yuvatī yatiḥ || 12 ||
aprauḍhā caiva prauḍhā ca vr̥ddhamātā balapradā |
śraddhā śāntirdhr̥tiḥ kāntirlakṣmīrjātiḥ smr̥tirdayā || 13 ||
tuṣṭiḥ puṣṭiścitirbhrāntirmātā kṣuccētanā matiḥ |
viṣṇumāyā ca nidrā ca chāyā kāmaprapūraṇī || 14 ||
ya idaṁ ca paṭhēt stōtraṁ durgānāmaśatāṣṭakam |
nāsādhyaṁ vidyatē dēvi triṣu lōkēṣu pārvati || 15 ||
dhanaṁ dhānyaṁ sutan jāyāṁ hayaṁ hastinamēva ca |
caturvargaṁ tathā cāntē labhēnmuktiṁ ca śāśvatīm || 16 ||
kumārīḥ pūjayitvā tu dhyātvā dēvīṁ surēśvarīm |
pūjayētparayā bhaktyā paṭhēnnāmaśatāṣṭakam || 17 ||
tasya siddhirbhavēddēvi sarvaiḥ suravarairapi |
rājānō dāsatāṁ yānti rājyaśriyamavāpnuyāt || 18 ||
gōrōcanālaktakakuṅkumēna sindūrakarpūramadhutrayēṇa |
vilikhya yantraṁ vidhinā vidhijñō bhavētsadā dhārayatā purāriḥ || 19 ||
bhaumāvāsyā niśābhāgē candrē śatabhiṣāṁ gatē |
vilikhya prapaṭhēt stōtraṁ sa bhavēt sampadāṁ padam || 20 ||
iti śrīviśvasāratantrē śrī durgāṣṭōttaraśatanāma stōtram |
See more śrī durgā stōtrāṇi for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.