Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
śrīpārvatyuvāca |
dhūmāvatyarcanaṁ śambhō śrutaṁ vistaratō mayā |
kavacaṁ śrōtumicchāmi tasyā dēva vadasva mē || 1 ||
śrībhairava uvāca |
śr̥ṇu dēvi paraṁ guhyaṁ na prakāśyaṁ kalau yugē |
kavacaṁ śrīdhūmāvatyāḥ śatrunigrahakārakam || 2 ||
brahmādyā dēvi satataṁ yadvaśādarighātinaḥ |
yōginō bhavacchatrughnā yasyā dhyānaprabhāvataḥ || 3 ||
ōṁ asya śrīdhūmāvatīkavacasya pippalāda r̥ṣiḥ anuṣṭup chandaḥ śrīdhūmāvatī dēvatā dhūṁ bījaṁ svāhā śaktiḥ dhūmāvatī kīlakaṁ śatruhananē pāṭhē viniyōgaḥ |
kavacam |
ōṁ dhūṁ bījaṁ mē śiraḥ pātu dhūṁ lalāṭaṁ sadā:’vatu |
dhūmā nētrayugaṁ pātu vatī karṇau sadā:’vatu || 4 ||
dīrghā tūdaramadhyē tu nābhiṁ mē malināmbarā |
śūrpahastā pātu guhyaṁ rūkṣā rakṣatu jānunī || 5 ||
mukhaṁ mē pātu bhīmākhyā svāhā rakṣatu nāsikām |
sarvavidyā:’vatu kaṇṭhaṁ vivarṇā bāhuyugmakam || 6 ||
cañcalā hr̥dayaṁ pātu dhr̥ṣṭā pārśvē sadā:’vatu |
dhūmahastā sadā pātu pādau pātu bhayāvahā || 7 ||
pravr̥ddharōmā tu bhr̥śaṁ kuṭilā kuṭilēkṣaṇā |
kṣr̥tpipāsārditā dēvī bhayadā kalahapriyā || 8 ||
sarvāṅgaṁ pātu mē dēvī sarvaśatruvināśinī |
iti tē kathitaṁ puṇyaṁ kavacaṁ bhuvi durlabham || 9 ||
na prakāśyaṁ na prakāśyaṁ na prakāśyaṁ kalau yugē |
paṭhanīyaṁ mahādēvi trisandhyaṁ dhyānatatparaiḥ |
duṣṭābhicārō dēvēśi tadgātraṁ naiva saṁspr̥śēt || 10 ||
iti bhairavībhairavasaṁvādē dhūmāvatī kavacaṁ sampūrṇam |
See more daśamahāvidyā stōtrāṇi for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.