Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
bandhūkabandhuraruciṁ kaladhautabhāsaṁ
pañcānanaṁ duritavañcanadhīramīśam |
pārśvadvayākalitaśaktikaṭākṣacāruṁ
nīlōtpalārcitatanuṁ praṇatō:’smi dēvam || 1 ||
kalyāṇavēṣaruciraṁ karuṇānidhānaṁ
kandarpakōṭisadr̥śaṁ kamanīyabhāsam |
kāntādvayākalitapārśvamaghārimādyaṁ
śāstāramēva satataṁ praṇatō:’smi nityam || 2 ||
yō vā smarēdaruṇakuṅkumapaṅkaśōṇa-
-guñjāpinaddhakacabhāralasatkirīṭam |
śāstāramēva satataṁ sa tu sarvalōkān
vismāpayēnnijavilōkanatō nitāntam || 3 ||
pañcēṣukaiṭabhavirōdhitanūbhavaṁ taṁ
ārūḍhadantiparamādr̥tamandahāsam |
hastāmbujairavirataṁ nijabhaktahaṁsē-
-ṣvr̥ddhiṁ parāṁ hi dadataṁ bhuvanaikavandyam || 4 ||
guñjāmaṇisragupalakṣitakēśahastaṁ
kastūrikātilakamōhanasarvalōkam |
pañcānanāmbujalasat ghanakarṇapāśaṁ
śāstāramamburuhalōcanamīśamīḍē || 5 ||
pañcānanaṁ daśabhujaṁ dhr̥tahētidaṇḍaṁ
dhārāvatādapi ca rūṣṇikamālikābhiḥ |
icchānurūpaphaladō:’smyahamēva bhaktē-
-ṣvitthaṁ pratītavibhavaṁ bhagavantamīḍē || 6 ||
smērānanādbhagavataḥ smaraśāsanācca
māyāgr̥hītamahilāvapuṣō harēśca |
yaḥ saṅgamē samudabhūt jagatīha tādr̥g
dēvaṁ natō:’smi karuṇālayamāśrayē:’ham || 7 ||
yasyaiva bhaktajanamatra gr̥ṇanti lōkē
kiṁ vā mayaḥ kimathavā suravardhakirvā |
vēdhāḥ kimēṣa nanu śambara ēṣa vā kiṁ
ityēva taṁ śaraṇamāśutaraṁ vrajāmi || 8 ||
iti śrī dharmaśāstāṣṭakam |
See more śrī ayyappā stōtrāṇi for chanting.
గమనిక (15-May) : "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" ప్రింటింగు పూర్తి అయినది. కొనుగోలు చేయుటకు ఈ లింకు క్లిక్ చేయండి - Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.