Sri Deepa Durga Kavacham – śrī dīpa durgā kavacam


śrī bhairava uvāca |
śr̥ṇu dēvi jaganmātarjvālādurgāṁ bravīmyaham |
kavacaṁ mantragarbhaṁ ca trailōkyavijayābhidam || 1 ||

aprakāśyaṁ paraṁ guhyaṁ na kasya kathitaṁ mayā |
vināmunā na siddhiḥ syāt kavacēna mahēśvari || 2 ||

avaktavyamadātavyaṁ duṣṭāyā:’sādhakāya ca |
nindakāyānyaśiṣyāya na vaktavyaṁ kadācana || 3 ||

śrī dēvyuvāca |
trailōkyanātha vada mē bahudhā kathitaṁ mayā |
svayaṁ tvayā prasādō:’yaṁ kr̥taḥ snēhēna mē prabhō || 4 ||

śrī bhairava uvāca |
prabhātē caiva madhyāhnē sāyaṅkālērdharātrakē |
kavacaṁ mantragarbhaṁ ca paṭhanīyaṁ parātparam || 5 ||

madhunā matsyamāṁsādimōdakēna samarcayēt |
dēvatāṁ parayā bhaktyā paṭhēt kavacamuttamam || 6 ||

ōṁ hrīṁ mē pātu mūrdhānaṁ jvālā dvyakṣaramātr̥kā |
ōṁ hrīṁ śrīṁ mē:’vatāt phālaṁ tryakṣarī viśvamātr̥kā || 7 ||

ōṁ aiṁ klīṁ sauḥ mamāvyāt sā dēvī māyā bhruvau mama |
ōṁ aṁ āṁ iṁ īṁ sauḥ pāyānnētrā mē viśvasundarī || 8 ||

ōṁ hrīṁ hrīṁ sauḥ putra nāsāṁ uṁ ūṁ karṇau ca mōhinī |
r̥ṁ r̥̄ṁ lr̥ṁ lr̥̄ṁ sauḥ mē bālā pāyādgaṇḍau ca cakṣuṣī || 9 ||

ēṁ aiṁ ōṁ auṁ sadā:’vyānmē mukhaṁ śrī bhagarūpiṇī |
aṁ aḥ ōṁ hrīṁ klīṁ sauḥ pāyādgalaṁ mē bhagadhāriṇī || 10 ||

kaṁ khaṁ gaṁ ghaṁ (ōṁ hrīṁ) sauḥ skandhau mē tripurēśvarī |
ṅaṁ caṁ chaṁ jaṁ (hrīṁ) sauḥ vakṣaḥ pāyācca baindavēśvarī || 11 ||

jhaṁ ñaṁ ṭaṁ ṭhaṁ sauḥ aiṁ klīṁ hūṁ mamāvyāt sā bhujāntaram |
ḍaṁ ḍhaṁ ṇaṁ taṁ stanau pāyādbhēruṇḍā mama sarvadā || 12 ||

thaṁ daṁ dhaṁ naṁ kukṣiṁ pāyānmama hrīṁ śrīṁ parā jayā |
paṁ phaṁ baṁ śrīṁ hrīṁ sauḥ pārśvaṁ mr̥ḍānī pātu mē sadā || 13 ||

bhaṁ maṁ yaṁ raṁ śrīṁ sauḥ laṁ vaṁ nābhiṁ mē pātu kanyakāḥ |
śaṁ ṣaṁ saṁ haṁ sadā pātu guhyaṁ mē guhyakēśvarī || 14 ||

vr̥kṣaḥ pātu sadā liṅgaṁ hrīṁ śrīṁ liṅganivāsinī |
aiṁ klīṁ sauḥ pātu mē mēḍhraṁ pr̥ṣṭhaṁ mē pātu vāruṇī || 15 ||

ōṁ śrīṁ hrīṁ klīṁ huṁ hūṁ pātu ūrū mē pātvamāsadā |
ōṁ aiṁ klīṁ sauḥ yāṁ vātyālī jaṅghē pāyātsadā mama || 16 ||

ōṁ śrīṁ sauḥ klīṁ sadā pāyājjānunī kulasundarī |
ōṁ śrīṁ hrīṁ hūṁ kūvalī ca gulphau aiṁ śrīṁ mamā:’vatu || 17 ||

ōṁ śrīṁ hrīṁ klīṁ aiṁ sauḥ pāyāt kuṇṭhī klīṁ hrīṁ hrauḥ mē talam |
ōṁ hrīṁ śrīṁ pādau sauḥ pāyad hrīṁ śrīṁ klīṁ kutsitā mama || 18 ||

ōṁ hrīṁ śrīṁ kuṭilā hrīṁ klīṁ pādapr̥ṣṭhaṁ ca mē:’vatu |
ōṁ śrīṁ hrīṁ śrīṁ ca mē pātu pādasthā aṅgulīḥ sadā || 19 ||

ōṁ hrīṁ sauḥ aiṁ kuhūḥ majjāṁ ōṁ śrīṁ kuntī mamā:’vatu |
raktaṁ kumbhēśvarī aiṁ klīṁ śuklaṁ pāyācca khēcarī || 20 ||

pātu mē:’ṅgāni sarvāṇi ōṁ hrīṁ śrīṁ klīṁ aiṁ sauḥ sadā |
pādādimūrdhaparyantaṁ hrīṁ klīṁ śrīṁ kāruṇī sadā || 21 ||

mūrdhādipādaparyantaṁ pātu klīṁ śrīṁ kr̥tirmama |
ūrdhvaṁ mē pātu brāṁ brāhmīṁ adhaḥ śrīṁ śāmbhavī mama || 22 ||

duṁ durgā pātu mē pūrvē vāṁ vārāhī śivālayē |
hrīṁ klīṁ hūṁ śrīṁ ca māṁ pātu uttarē kulakāminī || 23 ||

nārasiṁhī sauḥ aiṁ klīṁ (hrīṁ) vāyavyē pātu māṁ sadā |
ōṁ śrīṁ klīṁ aiṁ ca kaumārī paścimē pātu māṁ sadā || 24 ||

ōṁ hrīṁ śrīṁ nirr̥tau pātu mātaṅgī māṁ śubhaṅkarī |
ōṁ śrīṁ hrīṁ klīṁ sadā pātu dakṣiṇē bhadrakālikā || 25 ||

ōṁ śrīṁ aiṁ klīṁ sadā:’gnēyyāmugratārā tadā:’vatu |
ōṁ vaṁ daśadiśō rakṣēnmāṁ hrīṁ dakṣiṇakālikā || 26 ||

sarvakālaṁ sadā pātu aiṁ sauḥ tripurasundarī |
mārībhayē ca durbhikṣē pīḍāyāṁ yōginībhayē || 27 ||

ōṁ hrīṁ śrīṁ tryakṣarī pātu dēvī jvālāmukhī mama |
itīdaṁ kavacaṁ puṇyaṁ triṣu lōkēṣu durlabham || 28 ||

trailōkyavijayaṁ nāma mantragarbhaṁ mahēśvarī |
asya prasādādīśō:’haṁ bhairavāṇāṁ jagattrayē || 29 ||

sr̥ṣṭikartāpahartā ca paṭhanādasya pārvatī |
kuṅkumēna likhēdbhūrjē āsavēnasvarētasā || 30 ||

stambhayēdakhilān dēvān mōhayēdakhilāḥ prajāḥ |
mārayēdakhilān śatrūn vaśayēdapi dēvatāḥ || 31 ||

bāhau dhr̥tvā carēdyuddhē śatrūn jitvā gr̥haṁ vrajēt |
prōtē raṇē vivādē ca kārāyāṁ rōgapīḍanē || 32 ||

grahapīḍādi kālēṣu paṭhēt sarvaṁ śamaṁ vrajēt |
itīdaṁ kavacaṁ dēvi mantragarbhaṁ surārcitam || 33 ||

yasya kasya na dātavyaṁ vinā śiṣyāya pārvati |
māsēnaikēna bhavēt siddhirdēvānāṁ yā ca durlābhā |
paṭhēnmāsatrayaṁ martyō dēvīdarśanamāpnuyāt || 34 ||

iti śrī rudrayāmala tantrē śrībhairavadēvi saṁvādē śrīdīpadurgā kavaca stōtram |


See more śrī durgā stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed