Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
śrīśuka uvāca |
mahādēva mahādēva dēvadēva mahēśvara |
dattātrēyastavaṁ divyaṁ śrōtumicchāmyahaṁ prabhō || 1 ||
tadasya vada māhātmyaṁ dēvadēva dayānidhē |
dattātparataraṁ nāsti purā vyāsēna kīrtitam || 2 ||
jagadgururjagannāthō gīyatē nāradādibhiḥ |
tatsarvaṁ brūhi mē dēva karuṇākara śaṅkara || 3 ||
śrīmahādēva uvāca |
śr̥ṇu vyāsātmajāta tvaṁ guhyādguhyataraṁ mahat | [divyaṁ]
yasya smaraṇamātrēṇa mucyatē sarvabandhanāt || 4 ||
dattaṁ sanātanaṁ brahma nirvikāraṁ nirañjanam |
ādidēvaṁ nirākāraṁ vyaktaṁ guṇavivarjitam || 5 ||
nāmarūpakriyātītaṁ niḥsaṅgaṁ dēvavanditam |
nārāyaṇaṁ śivaṁ śuddhaṁ dr̥śyadarśanavarjitam || 6 ||
parēśaṁ pārvatīkāntaṁ ramādhīśaṁ digambaram |
nirmalō nityatr̥ptātmā nityānandō mahēśvaraḥ || 7 ||
brahmā viṣṇuḥ śivaḥ sākṣādgōvindō gatidāyakaḥ |
pītāmbaradharō dēvō mādhavaḥ surasēvitaḥ || 8 ||
mr̥tyuñjayō mahārudraḥ kārtavīryavarapradaḥ |
ōmityēkākṣaraṁ bījaṁ kṣarākṣarapadaṁ hariḥ || 9 ||
gayā kāśī kurukṣētraṁ prayāgaṁ badrikāśramam |
ētatsarvaṁ kr̥taṁ tēna datta ityakṣaradvayam || 10 ||
gōmatī jāhnavī bhīmā gaṇḍakī ca sarasvatī |
ētatsarvaṁ kr̥taṁ tēna datta ityakṣaradvayam || 11 ||
sarayūstuṅgabhadrā ca yamunā payavāhinī | [jala]
ētatsarvaṁ kr̥taṁ tēna datta ityakṣaradvayam || 12 ||
tāmraparṇī praṇītā ca gautamī tāpanāśinī |
ētatsarvaṁ kr̥taṁ tēna datta ityakṣaradvayam || 13 ||
narmadā sindhu kāvērī kr̥ṣṇavēṇī tathaiva ca |
ētatsarvaṁ kr̥taṁ tēna datta ityakṣaradvayam || 14 ||
avantī dvārakā māyā mallināthasya darśanam |
ētatsarvaṁ kr̥taṁ tēna datta ityakṣaradvayam || 15 ||
dvādaśa jyōtirliṅgāni vārāhē puṣkarē tathā |
ētatsarvaṁ kr̥taṁ tēna datta ityakṣaradvayam || 16 ||
jvālāmukhī hiṅgulā ca saptaśr̥ṅgastathaiva ca |
ētatsarvaṁ kr̥taṁ tēna datta ityakṣaradvayam || 17 ||
ayōdhyā mathurā kāñcī rēṇukā sētubandhanam |
ētatsarvaṁ kr̥taṁ tēna datta ityakṣaradvayam || 18 ||
ahōbilaṁ tripathagāṁ gaṅgā sāgaramēva ca |
ētatsarvaṁ kr̥taṁ tēna datta ityakṣaradvayam || 19 ||
karavīramahāsthānaṁ raṅganāthaṁ tathaiva ca |
ētatsarvaṁ kr̥taṁ tēna datta ityakṣaradvayam || 20 ||
ēkādaśīvrataṁ caiva aṣṭāṅgairyōgasādhanam |
ētatsarvaṁ kr̥taṁ tēna datta ityakṣaradvayam || 21 ||
śākambharī ca mūkāmbā kārtikasvāmidarśanam |
ētatsarvaṁ kr̥taṁ tēna datta ityakṣaradvayam || 22 ||
vrataṁ niṣṭhā tapō dānaṁ sāmagānaṁ tathaiva ca |
ētatsarvaṁ kr̥taṁ tēna datta ityakṣaradvayam || 23 ||
muktikṣētraṁ ca kāmākṣī tulajā siddhidēvatā |
ētatsarvaṁ kr̥taṁ tēna datta ityakṣaradvayam || 24 ||
annahōmādikaṁ dānaṁ mēdinyaśva gajān vr̥ṣān |
ētatsarvaṁ kr̥taṁ tēna datta ityakṣaradvayam || 25 ||
māghakārtikayōḥ snānaṁ sanyāsaṁ brahmacaryakam |
ētatsarvaṁ kr̥taṁ tēna datta ityakṣaradvayam || 26 ||
aśvamēdhasahasrāṇi mātāpitr̥prapōṣaṇam |
ētatsarvaṁ kr̥taṁ tēna datta ityakṣaradvayam || 27 ||
amitaṁ pōṣaṇaṁ puṇyamupakāraṁ tathaiva ca |
ētatsarvaṁ kr̥taṁ tēna datta ityakṣaradvayam || 28 ||
jagannāthaṁ ca gōkarṇaṁ pāṇḍuraṅgaṁ tathaiva ca |
ētatsarvaṁ kr̥taṁ tēna datta ityakṣaradvayam || 29 ||
sarvadēvanamaskāraḥ sarvē yajñāḥ prakīrtitāḥ |
ētatsarvaṁ kr̥taṁ tēna datta ityakṣaradvayam || 30 ||
śāstraṣaṭkaṁ purāṇāni aṣṭau vyākaraṇāni ca |
ētatsarvaṁ kr̥taṁ tēna datta ityakṣaradvayam || 31 ||
sāvitrī praṇavaṁ japtvā caturvēdāṁśca pāragāḥ |
ētatsarvaṁ kr̥taṁ tēna datta ityakṣaradvayam || 32 ||
kanyādānāni puṇyāni vānaprasthasya pōṣaṇam |
ētatsarvaṁ kr̥taṁ tēna datta ityakṣaradvayam || 33 ||
vāpī kūpa taṭākāni kānanārōpaṇāni ca |
ētatsarvaṁ kr̥taṁ tēna datta ityakṣaradvayam || 34 ||
aśvattha tulasī dhātrī sēvatē yō naraḥ sadā |
ētatsarvaṁ kr̥taṁ tēna datta ityakṣaradvayam || 35 ||
śivaṁ viṣṇuṁ gaṇēśaṁ ca śaktiṁ sūryaṁ ca pūjanam |
ētatsarvaṁ kr̥taṁ tēna datta ityakṣaradvayam || 36 ||
gōhatyādisahasrāṇi brahmahatyāstathaiva ca |
prāyaścittaṁ kr̥taṁ tēna datta ityakṣaradvayam || 37 ||
svarṇastēyaṁ surāpānaṁ māturgamanakilbiṣam |
mucyatē sarvapāpēbhyō datta ityakṣaradvayam || 38 ||
strīhatyādikr̥taṁ pāpaṁ bālahatyāstathaiva ca |
mucyatē sarvapāpēbhyō datta ityakṣaradvayam || 39 ||
prāyaścittaṁ kr̥taṁ tēna sarvapāpapraṇāśanam |
brahmatvaṁ labhatē jñānaṁ datta ityakṣaradvayam || 40 ||
kalidōṣavināśārthaṁ japēdēkāgramānasaḥ |
śrīguruṁ paramānandaṁ datta ityakṣaradvayam || 41 ||
datta datta idaṁ vākyaṁ tārakaṁ sarvadēhinām |
śraddhāyuktō japēnnityaṁ datta ityakṣaradvayam || 42 ||
kēśavaṁ mādhavaṁ viṣṇuṁ gōvindaṁ gōpatiṁ harim |
gurūṇāṁ paṭhyatē nityaṁ tatsarvaṁ ca śubhāvaham || 43 ||
nirañjanaṁ nirākāraṁ dēvadēvaṁ janārdanam |
māyāmuktaṁ japēnnityaṁ pāvanaṁ sarvadēhinām || 44 ||
ādināthaṁ suraśrēṣṭhaṁ kr̥ṣṇaṁ śyāmaṁ jagadgurum |
siddharājaṁ guṇātītaṁ rāmaṁ rājīvalōcanam || 45 ||
nārāyaṇaṁ paraṁ brahma lakṣmīkāntaṁ parātparam |
apramēyaṁ surānandaṁ namō dattaṁ digambaram || 46 ||
yōgirājō:’trivaradaḥ surādhyakṣō guṇāntakaḥ |
anasūyātmajō dēvō dēvatāgatidāyakaḥ || 47 ||
gōpanīyaṁ prayatnēna ayaṁ suramunīśvaraiḥ |
samastar̥ṣibhiḥ sarvaiḥ bhaktyā stutvā mahātmabhiḥ || 48 ||
nāradēna surēndrēṇa sanakādyairmahātmabhiḥ |
gautamēna ca gārgēṇa vyāsēna kapilēna ca || 49 ||
vāmadēvēna dakṣēṇa atri bhārgava mudgalaiḥ |
vasiṣṭhapramukhaiḥ sarvaiḥ gīyatē sarvadādarāt || 50 ||
vināyakēna rudrēṇa mahāsēnēna vai sadā |
mārkaṇḍēyēna dhaumyēna kīrtitaṁ stavamuttamam || 51 ||
marīcyādimunīndraiśca śukakardamasattamaiḥ |
aṅgirākr̥ta paulastya bhr̥gu kaśyapa jaiminī || 52 ||
gurōḥ stavamadhīyānō vijayī sarvadā bhavēt |
gurōḥ sāyujyamāpnōti gurōrnāma paṭhēdbudhaḥ || 53 ||
gurōḥ parataraṁ nāsti satyaṁ satyaṁ na saṁśayaḥ |
gurōḥ pādōdakaṁ pītvā gurōrnāma sadā japēt || 54 ||
tē:’pi sannyāsinō jñēyāḥ itarē vēṣadhāriṇaḥ |
gaṅgādyāḥ saritaḥ sarvē gurōḥ pādāmbujē sadā || 55 ||
gurustavaṁ na jānāti gurunāma mukhē na hi |
paśutulyaṁ vijānīyāt satyaṁ satyaṁ mahāmunē || 56 ||
idaṁ stōtraṁ mahaddivyaṁ stavarājaṁ manōharam |
paṭhanācchravaṇādvāpi sarvān kāmānavāpnuyāt || 57 ||
iti śrīrudrayāmalē śrīmanmahādēvaśukasaṁvādē śrī dattātrēya stavarājaḥ |
See more śrī dattātrēya stōtrāṇi for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.