Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
sindhudēśōdbhavō viprō nāmnā satyavrataḥ sudhīḥ |
virakta indriyārthēbhyastyaktvā putragr̥hādikam || 1 ||
vr̥ndāvanē sthitaḥ kr̥ṣṇamārarādha divāniśam |
niḥsvaḥ satyavratō viprō nirjanē:’vyagramānasaḥ || 2 ||
kārtikē pūjayāmāsa prītyā dāmōdaraṁ nr̥pa |
tr̥tīyē:’hni sakr̥dbhuṅktē patraṁ mūlaṁ phalaṁ tathā || 3 ||
ēvaṁ bhāvasamāyuktō bhaktyā tadgatamānasaḥ |
pūjayitvā hariṁ stauti prītyā dāmōdarābhidham || 4 ||
satyavrata uvāca |
namāmīśvaraṁ saccidānandarūpaṁ
lasatkuṇḍalaṁ gōkulē bhrājamānam |
yaśōdābhiyōlūkhalē dhāvamānaṁ
parāmr̥ṣṭamatyantatō dūtagōpyā || 5 ||
rudantaṁ muhurnētrayugmaṁ mr̥jantaṁ
karāmbhōjayugmēna sātaṅkanētram |
muhuḥ śvāsakaṁ patrirēkhāṅkakaṇṭhaṁ
sthitaṁ naumi dāmōdaraṁ bhaktavandyam || 6 ||
varaṁ dēva dēhīśa mōkṣāvadhiṁ vā
na cānyaṁ vr̥ṇē:’haṁ varēśādapīha |
idaṁ tē vapurnātha gōpālabālaṁ
sadā mē manasyāvirāstāṁ kimanyaiḥ || 7 ||
idaṁ tē mukhāmbhōjamatyantanīlai-
-rvr̥taṁ kuntalaiḥ snigdhavaktraiśca gōpyā |
muhuścumbitaṁ bimbaraktādharaṁ mē
manasyāvirāstāmalaṁ lakṣalābhaiḥ || 8 ||
namō dēva dāmōdarānanta viṣṇō
prasīda prabhō duḥkhajālābdhimagnam |
kr̥pādr̥ṣṭivr̥ṣṭyā:’tidīnaṁ ca rakṣa
gr̥hāṇēśa māmajñamēvākṣidr̥śyam || 9 ||
kubērātmajau vr̥kṣamūrtī ca yadva-
-ttvayā mōcitau bhaktibhājau kr̥tau ca |
tathā prēmabhaktiṁ svakāṁ mē prayaccha
na mōkṣē grahō mē:’sti dāmōdarēha || 10 ||
namastē sudhāmnē sphuraddīptadhāmnē
tathōraḥsthaviśvasya dhāmnē namastē |
namō rādhikāyai tvadīyapriyāyai
namō:’nantalīlāya dēvāya tubhyam || 11 ||
nārada uvāca |
satyavratadvijastōtraṁ śrutvā dāmōdarō hariḥ |
vidyullīlācamatkārō hr̥dayē śanakairabhūt || 12 ||
iti śrīmahāpurāṇē satyavratakr̥ta śrī dāmōdara stōtram |
See more śrī viṣṇu stōtrāṇi for chanting. See more śrī kr̥ṣṇa stōtrāṇi for chanting.
గమనిక (15-May) : "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" ప్రింటింగు పూర్తి అయినది. కొనుగోలు చేయుటకు ఈ లింకు క్లిక్ చేయండి - Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.