Sri Damodara Stotram – śrī dāmōdara stōtram


sindhudēśōdbhavō viprō nāmnā satyavrataḥ sudhīḥ |
virakta indriyārthēbhyastyaktvā putragr̥hādikam || 1 ||

vr̥ndāvanē sthitaḥ kr̥ṣṇamārarādha divāniśam |
niḥsvaḥ satyavratō viprō nirjanē:’vyagramānasaḥ || 2 ||

kārtikē pūjayāmāsa prītyā dāmōdaraṁ nr̥pa |
tr̥tīyē:’hni sakr̥dbhuṅktē patraṁ mūlaṁ phalaṁ tathā || 3 ||

ēvaṁ bhāvasamāyuktō bhaktyā tadgatamānasaḥ |
pūjayitvā hariṁ stauti prītyā dāmōdarābhidham || 4 ||

satyavrata uvāca |
namāmīśvaraṁ saccidānandarūpaṁ
lasatkuṇḍalaṁ gōkulē bhrājamānam |
yaśōdābhiyōlūkhalē dhāvamānaṁ
parāmr̥ṣṭamatyantatō dūtagōpyā || 5 ||

rudantaṁ muhurnētrayugmaṁ mr̥jantaṁ
karāmbhōjayugmēna sātaṅkanētram |
muhuḥ śvāsakaṁ patrirēkhāṅkakaṇṭhaṁ
sthitaṁ naumi dāmōdaraṁ bhaktavandyam || 6 ||

varaṁ dēva dēhīśa mōkṣāvadhiṁ vā
na cānyaṁ vr̥ṇē:’haṁ varēśādapīha |
idaṁ tē vapurnātha gōpālabālaṁ
sadā mē manasyāvirāstāṁ kimanyaiḥ || 7 ||

idaṁ tē mukhāmbhōjamatyantanīlai-
-rvr̥taṁ kuntalaiḥ snigdhavaktraiśca gōpyā |
muhuścumbitaṁ bimbaraktādharaṁ mē
manasyāvirāstāmalaṁ lakṣalābhaiḥ || 8 ||

namō dēva dāmōdarānanta viṣṇō
prasīda prabhō duḥkhajālābdhimagnam |
kr̥pādr̥ṣṭivr̥ṣṭyā:’tidīnaṁ ca rakṣa
gr̥hāṇēśa māmajñamēvākṣidr̥śyam || 9 ||

kubērātmajau vr̥kṣamūrtī ca yadva-
-ttvayā mōcitau bhaktibhājau kr̥tau ca |
tathā prēmabhaktiṁ svakāṁ mē prayaccha
na mōkṣē grahō mē:’sti dāmōdarēha || 10 ||

namastē sudhāmnē sphuraddīptadhāmnē
tathōraḥsthaviśvasya dhāmnē namastē |
namō rādhikāyai tvadīyapriyāyai
namō:’nantalīlāya dēvāya tubhyam || 11 ||

nārada uvāca |
satyavratadvijastōtraṁ śrutvā dāmōdarō hariḥ |
vidyullīlācamatkārō hr̥dayē śanakairabhūt || 12 ||

iti śrīmahāpurāṇē satyavratakr̥ta śrī dāmōdara stōtram |


See more śrī viṣṇu stōtrāṇi for chanting. See more śrī kr̥ṣṇa stōtrāṇi for chanting.


గమనిక : రాబోయే మహాశివరాత్రి సందర్భంగా "శ్రీ శివ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed