Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
mandasmita sphurita mugdhamukhāravindaṁ
kandarpakōṭiśatasundaradivyamūrtim |
ātāmrakōmala jaṭāghaṭitēndulēkha-
-mālōkayē vaṭataṭīnilayaṁ dayalum || 1 ||
kandalita bōdhamudraṁ kaivalyānanda saṁvidunnidram |
kalayē kañcanarudraṁ karuṇārasapūrapūritasamudram || 2 ||
jaya dēva mahādēva jaya kāruṇyavigraha |
jaya bhūmiruhāvāsa jaya vīrāsanasthita || 3 ||
jaya kundēndupāṭīrapāṇḍurāṅgāṅgajāpatē |
jaya vijñānamudrā:’kṣamālāvīṇālasatkara || 4 ||
jayētarakaranyasta pustakāstarajastamaḥ |
jayāpasmāra nikṣipta dakṣapāda sarōruha || 5 ||
jaya śārdūla carmaika paridhāna lasatkaṭē |
jaya mandasmitōdāra mukhēndu sphuritākr̥tē || 6 ||
jayāntēvāsinikarairāvr̥tānandamandhara |
jaya līlājitānaṅga jaya maṅgalavaibhava || 7 ||
jaya tuṅgapr̥thūraska jaya saṅgītalōlupa |
jaya gaṅgādharāsaṅga jaya śr̥ṅgāraśēkhara || 8 ||
jayōtsaṅgānuṣaṅgārya jayōttuṅga nagālaya |
jayāpāṅgaika nirdagdha tripurāmaravallabha || 9 ||
jaya piṅgajaṭājūṭa ghaṭitēndukarāmara |
jaya jātu prapannārti prapāṭana paṭūttama || 10 ||
jaya vidyōtpalōllāsi niśākara parāvara |
jayā:’vidyāndhatamasadhvaṁsanōdbhāsibhāskara || 11 ||
jaya saṁsr̥tikāntārakuṭhārāsurasūdana |
jaya saṁsārasāvitra tāpatāpita pādapa || 12 ||
jaya dōṣaviṣālīḍha mr̥tasañjīvanauṣadha |
jaya kartavyadāvāgni dagdhāntara sudhāmbudhē || 13 ||
jayā:’sūyārṇavāmagnajanatāraṇanāvika |
jayāhatākṣi rōgāṇāmatilōka sukhāñjana || 14 ||
jayāśāviṣavallīnāṁ mūlamālānikr̥ntana |
jayāghatr̥ṇakūṭānāmamanda jvalitānala || 15 ||
jaya māyāmadēbhaśrī vidāraṇa mr̥gōttama |
jaya bhaktajanasvānta candrakāntaikacandramāḥ || 16 ||
jaya santyaktasarvāśa munikōka divākara |
jayā:’calasutācāru mukhacandra cakōraka || 17 ||
jayā:’drikanyakōttuṅga kucācala vihaṅgama |
jaya haimavatī mañju mukhapaṅkaja bambhara || 18 ||
jaya kātyāyanī snigdha cittōtpala sudhākara |
jayā:’khilahr̥dākāśalasaddyumaṇimaṇḍala || 19 ||
jayā:’saṅga sukhōttuṅga saudhakrīḍana bhūmipa |
jaya saṁvitsabhāsīma naṭanōtsuka nartaka || 20 ||
jayā:’navadhi bōdhābdhikēlikautuka bhūpatē |
jaya nirmalacidvyōmni cārudyōtita nīrada || 21 ||
jayā:’nanda sadudyāna līlālōlupa kōkila |
jayā:’gamaśirōraṇyavihāra varakuñjara || 22 ||
jaya praṇava māṇikya pañjarāntaḥśukāgraṇīḥ |
jaya sarvakalāvārdhi tuṣāra karamaṇḍala || 23 ||
jayā:’ṇimādibhūtīnāṁ śaraṇyākhila puṇyabhūḥ |
jaya svabhāvabhāsaiva vibhāsita jagattraya || 24 ||
jaya khādidharitryanta jagajjanmādikāraṇa |
jayā:’śēṣa jagajjāla kalākalanavarjita || 25 ||
jaya muktajanaprāpya satyajñānasukhākr̥tē |
jaya dakṣādhvaradhvaṁsin jaya mōkṣaphalaprada || 26 ||
jaya sūkṣma jagadvyāpin jaya sākṣin cidātmaka |
jaya sarvakulākalpa jayānalpa guṇārṇava || 27 ||
jaya kandarpalāvaṇya darpanirbhēdana prabhō |
jaya karpūragaurāṅga jaya karmaphalāśraya || 28 ||
jaya kañjadalōtsēkabhañjanōdyatalōcana |
jaya pūrṇēndusaundarya garvanirvāpaṇānana || 29 ||
jaya hāsaśriyōdasta śaraccandramahāprabha |
jayādhara vinirbhinna bimbāruṇima vibhrama || 30 ||
jaya kambuvilāsaśrī dhikkāri varakandhara |
jaya mañjulamañjīrarañjita śrīpadāmbuja || 31 ||
jaya vaikuṇṭhasampūjya jayākuṇṭhamatē hara |
jaya śrīkaṇṭha sarvajña jaya sarvakalānidhē || 32 ||
jaya kōśātidūrastha jayākāśa śirōruha |
jaya pāśupatadhyēya jaya pāśavimōcaka || 33 ||
jaya dēśika dēvēśa jaya śambhō jaganmaya |
jaya śarva śivēśāna jaya śaṅkara śāśvata || 34 ||
jayōṅkāraikasaṁsiddha jaya kiṅkaravatsala |
jaya paṅkajajanmādi bhāvitāṅghriyugāmbuja || 35 ||
jaya bharga bhava sthāṇō jaya bhasmāvakuṇṭhana |
jaya stimita gambhīra jaya nistulavikrama || 36 ||
jayāstamitasarvāśa jayōdastārimaṇḍala |
jaya mārtāṇḍasōmāgni lōcanatrayamaṇḍita || 37 ||
jaya gaṇḍasthalādarśabimbitōdbhāsikuṇḍala |
jaya pāṣaṇḍajanatādaṇḍanaikaparāyaṇa || 38 ||
jayā:’khaṇḍitasaubhāgya jaya caṇḍīśabhāvita |
jayā:’nantānta kāntaika jaya śāntajanēḍita || 39 ||
jaya trayyantasaṁvēdya jayāṅga tritayātiga |
jaya nirbhēdabōdhātman jaya nirbhāvabhāvita || 40 ||
jaya nirdvandva nirdōṣa jayādvaitasukhāmbudhē |
jaya nitya nirādhāra jaya niṣkala nirguṇa || 41 ||
jaya niṣkriya nirmāya jaya nirmala nirbhaya |
jaya niḥśabda niḥsparśa jaya nīrūpa nirmala || 42 ||
jaya nīrasa nirgandha jaya nispr̥ha niścala |
jaya niḥsīma bhūmātman jaya niṣpanda nīradhē || 43 ||
jayā:’cyuta jayā:’tarkya jayā:’nanya jayā:’vyaya |
jayā:’mūrta jayā:’cintya jayā:’grāhya jayā:’dbhuta || 44 ||
iti śrīdēśikēndrasya stōtraṁ paramapāvanam |
putrapautrāyurārōgya sarvasaubhāgyavardhanam || 45 ||
sarvavidyāpradaṁ samyagapavargavidhāyakam |
yaḥ paṭhēt prayatō bhūtvā sasarvaphalamaśnutē || 46 ||
dākṣāyaṇīpati dayārdra nirīkṣaṇēna
sākṣādavaiti paratatvamihaiva dhīraḥ |
na snāna dāna japa hōma surārcanādi-
-dharmairaśēṣa nigamānta nirūpaṇairvā || 47 ||
avacanacinmudrābhyāmadvaitaṁ bōdhamātramātmānam |
brūtē tatra ca mānaṁ pustaka bhujagāgnibhirmahādēvaḥ || 48 ||
kaṭighaṭita karaṭikr̥ttiḥ kāmapi mudrāṁ pradarśayan jaṭilaḥ |
svālōkinaḥ kapālī hanta manōvilayamātanōtyēkaḥ || 49 ||
śrutimukhacandracakōraṁ natajanadaurātmyadurgamakuṭhāram |
munimānasasañcāraṁ manasā praṇatō:’smi dēśikamudāram || 50 ||
iti śrīparamahaṁsa parivrājakācāryavarya śrīsadāśiva brahmēndraviracitaṁ śrī dakṣiṇāmūrti stōtram |
See more śrī śiva stotras for chanting. See more śrī dakṣiṇāmūrti stōtrāṇi for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.