Sri Dakshinamurthy Stotram 4 – śrī dakṣiṇāmūrti stōtram – 4


mandasmita sphurita mugdhamukhāravindaṁ
kandarpakōṭiśatasundaradivyamūrtim |
ātāmrakōmala jaṭāghaṭitēndulēkha-
-mālōkayē vaṭataṭīnilayaṁ dayalum || 1 ||

kandalita bōdhamudraṁ kaivalyānanda saṁvidunnidram |
kalayē kañcanarudraṁ karuṇārasapūrapūritasamudram || 2 ||

jaya dēva mahādēva jaya kāruṇyavigraha |
jaya bhūmiruhāvāsa jaya vīrāsanasthita || 3 ||

jaya kundēndupāṭīrapāṇḍurāṅgāṅgajāpatē |
jaya vijñānamudrā:’kṣamālāvīṇālasatkara || 4 ||

jayētarakaranyasta pustakāstarajastamaḥ |
jayāpasmāra nikṣipta dakṣapāda sarōruha || 5 ||

jaya śārdūla carmaika paridhāna lasatkaṭē |
jaya mandasmitōdāra mukhēndu sphuritākr̥tē || 6 ||

jayāntēvāsinikarairāvr̥tānandamandhara |
jaya līlājitānaṅga jaya maṅgalavaibhava || 7 ||

jaya tuṅgapr̥thūraska jaya saṅgītalōlupa |
jaya gaṅgādharāsaṅga jaya śr̥ṅgāraśēkhara || 8 ||

jayōtsaṅgānuṣaṅgārya jayōttuṅga nagālaya |
jayāpāṅgaika nirdagdha tripurāmaravallabha || 9 ||

jaya piṅgajaṭājūṭa ghaṭitēndukarāmara |
jaya jātu prapannārti prapāṭana paṭūttama || 10 ||

jaya vidyōtpalōllāsi niśākara parāvara |
jayā:’vidyāndhatamasadhvaṁsanōdbhāsibhāskara || 11 ||

jaya saṁsr̥tikāntārakuṭhārāsurasūdana |
jaya saṁsārasāvitra tāpatāpita pādapa || 12 ||

jaya dōṣaviṣālīḍha mr̥tasañjīvanauṣadha |
jaya kartavyadāvāgni dagdhāntara sudhāmbudhē || 13 ||

jayā:’sūyārṇavāmagnajanatāraṇanāvika |
jayāhatākṣi rōgāṇāmatilōka sukhāñjana || 14 ||

jayāśāviṣavallīnāṁ mūlamālānikr̥ntana |
jayāghatr̥ṇakūṭānāmamanda jvalitānala || 15 ||

jaya māyāmadēbhaśrī vidāraṇa mr̥gōttama |
jaya bhaktajanasvānta candrakāntaikacandramāḥ || 16 ||

jaya santyaktasarvāśa munikōka divākara |
jayā:’calasutācāru mukhacandra cakōraka || 17 ||

jayā:’drikanyakōttuṅga kucācala vihaṅgama |
jaya haimavatī mañju mukhapaṅkaja bambhara || 18 ||

jaya kātyāyanī snigdha cittōtpala sudhākara |
jayā:’khilahr̥dākāśalasaddyumaṇimaṇḍala || 19 ||

jayā:’saṅga sukhōttuṅga saudhakrīḍana bhūmipa |
jaya saṁvitsabhāsīma naṭanōtsuka nartaka || 20 ||

jayā:’navadhi bōdhābdhikēlikautuka bhūpatē |
jaya nirmalacidvyōmni cārudyōtita nīrada || 21 ||

jayā:’nanda sadudyāna līlālōlupa kōkila |
jayā:’gamaśirōraṇyavihāra varakuñjara || 22 ||

jaya praṇava māṇikya pañjarāntaḥśukāgraṇīḥ |
jaya sarvakalāvārdhi tuṣāra karamaṇḍala || 23 ||

jayā:’ṇimādibhūtīnāṁ śaraṇyākhila puṇyabhūḥ |
jaya svabhāvabhāsaiva vibhāsita jagattraya || 24 ||

jaya khādidharitryanta jagajjanmādikāraṇa |
jayā:’śēṣa jagajjāla kalākalanavarjita || 25 ||

jaya muktajanaprāpya satyajñānasukhākr̥tē |
jaya dakṣādhvaradhvaṁsin jaya mōkṣaphalaprada || 26 ||

jaya sūkṣma jagadvyāpin jaya sākṣin cidātmaka |
jaya sarvakulākalpa jayānalpa guṇārṇava || 27 ||

jaya kandarpalāvaṇya darpanirbhēdana prabhō |
jaya karpūragaurāṅga jaya karmaphalāśraya || 28 ||

jaya kañjadalōtsēkabhañjanōdyatalōcana |
jaya pūrṇēndusaundarya garvanirvāpaṇānana || 29 ||

jaya hāsaśriyōdasta śaraccandramahāprabha |
jayādhara vinirbhinna bimbāruṇima vibhrama || 30 ||

jaya kambuvilāsaśrī dhikkāri varakandhara |
jaya mañjulamañjīrarañjita śrīpadāmbuja || 31 ||

jaya vaikuṇṭhasampūjya jayākuṇṭhamatē hara |
jaya śrīkaṇṭha sarvajña jaya sarvakalānidhē || 32 ||

jaya kōśātidūrastha jayākāśa śirōruha |
jaya pāśupatadhyēya jaya pāśavimōcaka || 33 ||

jaya dēśika dēvēśa jaya śambhō jaganmaya |
jaya śarva śivēśāna jaya śaṅkara śāśvata || 34 ||

jayōṅkāraikasaṁsiddha jaya kiṅkaravatsala |
jaya paṅkajajanmādi bhāvitāṅghriyugāmbuja || 35 ||

jaya bharga bhava sthāṇō jaya bhasmāvakuṇṭhana |
jaya stimita gambhīra jaya nistulavikrama || 36 ||

jayāstamitasarvāśa jayōdastārimaṇḍala |
jaya mārtāṇḍasōmāgni lōcanatrayamaṇḍita || 37 ||

jaya gaṇḍasthalādarśabimbitōdbhāsikuṇḍala |
jaya pāṣaṇḍajanatādaṇḍanaikaparāyaṇa || 38 ||

jayā:’khaṇḍitasaubhāgya jaya caṇḍīśabhāvita |
jayā:’nantānta kāntaika jaya śāntajanēḍita || 39 ||

jaya trayyantasaṁvēdya jayāṅga tritayātiga |
jaya nirbhēdabōdhātman jaya nirbhāvabhāvita || 40 ||

jaya nirdvandva nirdōṣa jayādvaitasukhāmbudhē |
jaya nitya nirādhāra jaya niṣkala nirguṇa || 41 ||

jaya niṣkriya nirmāya jaya nirmala nirbhaya |
jaya niḥśabda niḥsparśa jaya nīrūpa nirmala || 42 ||

jaya nīrasa nirgandha jaya nispr̥ha niścala |
jaya niḥsīma bhūmātman jaya niṣpanda nīradhē || 43 ||

jayā:’cyuta jayā:’tarkya jayā:’nanya jayā:’vyaya |
jayā:’mūrta jayā:’cintya jayā:’grāhya jayā:’dbhuta || 44 ||

iti śrīdēśikēndrasya stōtraṁ paramapāvanam |
putrapautrāyurārōgya sarvasaubhāgyavardhanam || 45 ||

sarvavidyāpradaṁ samyagapavargavidhāyakam |
yaḥ paṭhēt prayatō bhūtvā sasarvaphalamaśnutē || 46 ||

dākṣāyaṇīpati dayārdra nirīkṣaṇēna
sākṣādavaiti paratatvamihaiva dhīraḥ |
na snāna dāna japa hōma surārcanādi-
-dharmairaśēṣa nigamānta nirūpaṇairvā || 47 ||

avacanacinmudrābhyāmadvaitaṁ bōdhamātramātmānam |
brūtē tatra ca mānaṁ pustaka bhujagāgnibhirmahādēvaḥ || 48 ||

kaṭighaṭita karaṭikr̥ttiḥ kāmapi mudrāṁ pradarśayan jaṭilaḥ |
svālōkinaḥ kapālī hanta manōvilayamātanōtyēkaḥ || 49 ||

śrutimukhacandracakōraṁ natajanadaurātmyadurgamakuṭhāram |
munimānasasañcāraṁ manasā praṇatō:’smi dēśikamudāram || 50 ||

iti śrīparamahaṁsa parivrājakācāryavarya śrīsadāśiva brahmēndraviracitaṁ śrī dakṣiṇāmūrti stōtram |


See more śrī śiva stotras for chanting. See more śrī dakṣiṇāmūrti stōtrāṇi for chanting.


గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.

పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed