Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
kadambakānanapriyaṁ cidambayā vihāriṇaṁ
madēbhakumbhagumphitasvaḍimbhalālanōtsukam |
sadambhakāmakhaṇḍanaṁ sadambuvāhinīdharaṁ
hr̥dambujē jagadguruṁ cidambaraṁ vibhāvayē || 1 ||
samastabhaktapōṣaṇasvahastabaddhakaṅkaṇaṁ
praśastakīrtivaibhavaṁ nirastasajjanāpadam |
karasthamuktisādhanaṁ śiraḥsthacandramaṇḍanaṁ
hr̥dambujē jagadguruṁ cidambaraṁ vibhāvayē || 2 ||
jaṭākirīṭamaṇḍitaṁ niṭālalōcanānvitaṁ
paṭīkr̥tāṣṭadiktaṭaṁ paṭīrapaṅkalēpanam |
naṭaughapūrvabhāvinaṁ kuṭhārapāśadhāriṇaṁ
hr̥dambujē jagadguruṁ cidambaraṁ vibhāvayē || 3 ||
kuraṅgaśābaśōbhitaṁ ciraṁ gajānanārcitaṁ
purāṅganāvicāradaṁ varāṅgarāgarañjitam |
kharāṅgajātanāśakaṁ turaṅgamīkr̥tāgamaṁ
hr̥dambujē jagadguruṁ cidambaraṁ vibhāvayē || 4 ||
amandabhāgyabhājanaṁ sumandahāsasanmukhaṁ
sumandamandagāminīgirīndrakanyakādhavam |
śamaṁ damaṁ dayālutāmamandayantamātmanō
hr̥dambujē jagadguruṁ cidambaraṁ vibhāvayē || 5 ||
karīndracarmavāsasaṁ girīndracāpadhāriṇaṁ
surēndramukhyapūjitaṁ khagēndravāhanapriyam |
ahīndrabhūṣaṇōjjvalaṁ nagēndrajāvilāsinaṁ
hr̥dambujē jagadguruṁ cidambaraṁ vibhāvayē || 6 ||
malāpahāriṇītaṭē sadā vilāsakāriṇaṁ
balāriśāpabhañjanaṁ lalāmarūpalōcanam |
lasatphaṇīndrahāriṇaṁ jvalattriśūladhāriṇaṁ
hr̥dambujē jagadguruṁ cidambaraṁ vibhāvayē || 7 ||
śaśāṅkabhānuvītihōtrarājitatrilōcanaṁ
viśālavakṣasaṁ sudīrghabāhudaṇḍamaṇḍitam |
digambarōllasadvapurdharaṁ dharārathānvitaṁ
hr̥dambujē jagadguruṁ cidambaraṁ vibhāvayē || 8 ||
sadantaraṅgasajjanaughapāpasaṅghanāśanē
madāndhayuktadurjanāliśikṣaṇē vicakṣaṇaḥ |
cidambarākhyasadgurusvarūpamētya bhūtalē
sadāśivō virājatē sadā mudānvitō haraḥ || 9 ||
cidambarākhyasadgurōridaṁ sadā vilāsinaṁ
mudā likhanti yē sakr̥t sadōpamānamaṣṭakam |
sadā vasēttadālayē haripriyā tadānanē
vidhipriyā ca niścalā jagadgurōranugrahāt || 10 ||
iti śrī cidambara pañcacāmara stōtram |
See more śrī śiva stotras for chanting. See more śrī naṭarāja stōtrāṇi for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.