Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
śrīcāmuṇḍā māhāmāyā śrīmatsiṁhāsanēśvarī |
śrīvidyāvēdyamahimā śrīcakrapuravāsinī || 1 ||
śrīkaṇṭhadayitā gaurī girijā bhuvanēśvarī |
mahākālī mahālakṣmīḥ mahāvāṇī manōnmanī || 2 ||
sahasraśīrṣasamyuktā sahasrakaramaṇḍitā |
kausumbhavasanōpētā ratnakañcukadhāriṇī || 3 ||
gaṇēśaskandajananī japākusumabhāsurā |
umā kātyāyanī durgā mantriṇī daṇḍinī jayā || 4 ||
karāṅgulinakhōtpannanārāyaṇadaśākr̥tiḥ |
sacāmararamāvāṇīsavyadakṣiṇasēvitā || 5 ||
indrākṣī bagalā bālā cakrēśī vijayāmbikā |
pañcaprētāsanārūḍhā haridrākuṅkumapriyā || 6 ||
mahābalādrinilayā mahiṣāsuramardinī |
madhukaiṭabhasaṁhartrī mathurāpuranāyikā || 7 ||
kāmēśvarī yōganidrā bhavānī caṇḍikā satī |
cakrarājarathārūḍhā sr̥ṣṭisthityantakāriṇī || 8 ||
annapūrṇā jvalajjihvā kālarātrisvarūpiṇī |
niśumbhaśumbhadamanī raktabījaniṣūdinī || 9 ||
brāhmyādimātr̥kārūpā śubhā ṣaṭcakradēvatā |
mūlaprakr̥tirūpā:’:’ryā pārvatī paramēśvarī || 10 ||
bindupīṭhakr̥tāvāsā candramaṇḍalamadhyagā |
cidagnikuṇḍasambhūtā vindhyācalanivāsinī || 11 ||
hayagrīvāgastyapūjyā sūryacandrāgnilōcanā |
jālandharasupīṭhasthā śivā dākṣāyaṇīśvarī || 12 ||
navāvaraṇasampūjyā navākṣaramanustutā |
navalāvaṇyarūpāḍhyā jvaladdvātriṁśatāyudhā || 13 ||
kāmēśabaddhamāṅgalyā candrarēkhāvibhūṣitā |
carācarajagadrūpā nityaklinnā:’parājitā || 14 ||
ōḍyāṇapīṭhanilayā lalitā viṣṇusōdarī |
daṁṣṭrākarālavadanā vajrēśī vahnivāsinī || 15 ||
sarvamaṅgalarūpāḍhyā saccidānandavigrahā |
aṣṭādaśasupīṭhasthā bhēruṇḍā bhairavī parā || 16 ||
ruṇḍamālālasatkaṇṭhā bhaṇḍāsuravimardinī |
puṇḍrēkṣukāṇḍakōdaṇḍā puṣpabāṇalasatkarā || 17 ||
śivadūtī vēdamātā śāṅkarī siṁhavāhanā |
catuḥṣaṣṭyupacārāḍhyā yōginīgaṇasēvitā || 18 ||
vanadurgā bhadrakālī kadambavanavāsinī |
caṇḍamuṇḍaśiraśchētrī mahārājñī sudhāmayī || 19 ||
śrīcakravaratāṭaṅkā śrīśailabhramarāmbikā |
śrīrājarājavaradā śrīmattripurasundarī || 20 ||
[* adhikaślōkaṁ –
śākambharī śāntidātrī śatahantrī śivapradā |
rākēnduvadanā ramyā ramaṇīyavarākr̥tiḥ ||
*]
śrīmaccāmuṇḍikādēvyā nāmnāmaṣṭōttaraṁ śatam |
paṭhan bhaktyā:’rcayan dēvīṁ sarvān kāmānavāpnuyāt || 21 ||
iti śrī cāmuṇḍēśvarī aṣṭōttaraśatanāma stōtram ||
See more śrī durgā stōtrāṇi for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.