Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
sūrya uvāca |
mūlavahnisamudbhūtā mūlājñānavināśinī |
nirupādhimahāmāyā śāradā praṇavātmikā || 1 ||
suṣumnāmukhamadhyasthā cinmayī nādarūpiṇī |
nādātītā brahmavidyā mūlavidyā parātparā || 2 ||
sakāmadāyinīpīṭhamadhyasthā bōdharūpiṇī |
mūlādhārasthagaṇapadakṣiṇāṅkanivāsinī || 3 ||
viśvādhārā brahmarūpā nirādhārā nirāmayā |
sarvādhārā sākṣibhūtā brahmamūlā sadāśrayā || 4 ||
vivēkalabhya vēdāntagōcarā mananātigā |
svānandayōgasaṁlabhyā nididhyāsasvarūpiṇī || 5 ||
vivēkādibhr̥tyayutā śamādikiṅkarānvitā |
bhaktyādikiṅkarījuṣṭā svānandēśasamanvitā || 6 ||
mahāvākyārthasaṁlabhyā gaṇēśaprāṇavallabhā |
tamastirōdhānakarī svānandēśapradarśinī || 7 ||
svādhiṣṭhānagatā vāṇī rajōguṇavināśinī |
rāgādidōṣaśamanī karmajñānapradāyinī || 8 ||
maṇipūrābjanilayā tamōguṇavināśinī |
anāhataikanilayā guṇasattvaprakāśinī || 9 ||
aṣṭāṅgayōgaphaladā tapōmārgaprakāśinī |
viśuddhisthānanilayā hr̥dayagrandhibhēdinī || 10 ||
vivēkajananī prajñā dhyānayōgaprabōdhinī |
ājñācakrasamāsīnā nirguṇabrahmasamyutā || 11 ||
brahmarandhrapadmagatā jagadbhāvapraṇāśinī |
dvādaśāntaikanilayā svasvānandapradāyinī || 12 ||
pīyūṣavarṣiṇī buddhiḥ svānandēśaprakāśinī |
ikṣusāgaramadhyasthā nijalōkanivāsinī || 13 ||
vaināyakī vighnahantrī svānandabrahmarūpiṇī |
sudhāmūrtiḥ sudhāvarṇā kēvalā hr̥dguhāmayī || 14 ||
śubhravastrā pīnakucā kalyāṇī hēmakañcukā |
vikacāmbhōruhadalalōcanā jñānarūpiṇī || 15 ||
ratnatāṭaṅkayugalā bhadrā campakanāsikā |
ratnadarpaṇasaṅkāśakapōlā nirguṇātmikā || 16 ||
tāmbūlapūritasmēravadanā satyarūpiṇī |
kambukaṇṭhī subimbōṣṭhī vīṇāpustakadhāriṇī || 17 ||
gaṇēśajñātasaubhāgyamārdavōrudvayānvitā |
kaivalyajñānasukhadapadābjā bhāratī matiḥ || 18 ||
vajramāṇikyakaṭakakirīṭā mañjubhāṣiṇī |
vighnēśabaddhamāṅgalyasūtraśōbhitakandharā || 19 ||
anēkakōṭikēśārkayugmasēvitapādukā |
vāgīśvarī lōkamātā mahābuddhiḥ sarasvatī || 20 ||
catuṣṣaṣṭikōṭividyākalālakṣmīniṣēvitā |
kaṭākṣakiṅkarībhūtakēśabr̥ndasamanvitā || 21 ||
brahmaviṣṇvīśaśaktīnāṁ dr̥śā śāsanakāriṇī |
pañcacittavr̥ttimayī tāramantrasvarūpiṇī || 22 ||
varadā bhaktivaśagā bhaktābhīṣṭapradāyinī |
brahmaśaktirmahāmāyā jagadbrahmasvarūpiṇī || 23 ||
aṣṭōttaraśataṁ nāmnāṁ mahābuddhērvarantagam |
yaḥ paṭhēdbhaktibhāvēna vidyāṁ buddhiṁ śriyaṁ balam |
samprāpya jñānamatulaṁ brahmabhūyamavāpnuyāt || 24 ||
iti śrī buddhidēvī aṣṭōttaraśatanāmastōtraṁ sampūrṇam |
See more śrī gaṇēśa stōtrāṇi for chanting.
గమనిక (15-May) : "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" ప్రింటింగు పూర్తి అయినది. కొనుగోలు చేయుటకు ఈ లింకు క్లిక్ చేయండి - Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.