Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
idaṁ śrī bhuvanēśvaryāḥ pañjaraṁ bhuvi durlabham |
yēna saṁrakṣitō martyō bāṇaiḥ śastrairna bādhyatē || 1 ||
jvara mārī paśu vyāghra kr̥tyā caurādyupadravaiḥ |
nadyambu dharaṇī vidyutkr̥śānubhujagāribhiḥ |
saubhāgyārōgya sampatti kīrti kānti yaśō:’rthadam || 2 ||
ōṁ krōṁ śrīṁ hrīṁ aiṁ sauḥ pūrvē:’dhiṣṭhāya māṁ pāhi cakriṇi bhuvanēśvari |
yōgavidyē mahāmāyē yōginīgaṇasēvitē |
kr̥ṣṇavarṇē mahadbhūtē br̥hatkarṇē bhayaṅkari |
dēvi dēvi mahādēvi mama śatrūn vināśaya |
uttiṣṭha puruṣē kiṁ svapiṣi bhayaṁ mē samupasthitam |
yadi śakyamaśakyaṁ tanmē bhagavati śamaya svāhā |
trailōkyamōhinyai vidmahē viśvajananyai dhīmahi tannaḥ śaktiḥ pracōdayāt || 1 ||
ōṁ krōṁ śrīṁ hrīṁ aiṁ sauḥ mamāgnēyāṁ sthitā pāhi gadinī bhuvanēśvari |
yōgavidyē mahāmāyē yōginīgaṇasēvitē |
kr̥ṣṇavarṇē mahadbhūtē br̥hatkarṇē bhayaṅkari |
dēvi dēvi mahādēvi mama śatrun vināśaya |
uttiṣṭha puruṣē kiṁ svapiṣi bhayaṁ mē samupasthitam |
yadi śakyamaśakyaṁ tanmē bhagavati śamaya svāhā |
trailōkyamōhinyai vidmahē viśvajananyai dhīmahi tannaḥ śaktiḥ pracōdayāt || 2 ||
ōṁ krōṁ śrīṁ hrīṁ aiṁ sauḥ yāmyē:’dhiṣṭhāya māṁ pāhi śaṅkhinī bhuvanēśvari |
yōgavidyē mahāmāyē yōginīgaṇasēvitē |
kr̥ṣṇavarṇē mahadbhūtē br̥hatkarṇē bhayaṅkari |
dēva dēvi mahādēvi mama śatrun vināśaya |
uttiṣṭha puruṣē kiṁ svapiṣi bhayaṁ mē samupasthitam |
yadi śakyamaśakyaṁ tanmē bhagavati śamaya svāhā |
trailōkyamōhinyai vidmahē viśvajananyai dhīmahi tannaḥ śaktiḥ pracōdayāt || 3 ||
ōṁ krōṁ śrīṁ hrīṁ aiṁ sauḥ nairr̥tyē māṁ sthitā pāhi khaḍginī bhuvanēśvari |
yōgavidyē mahāmāyē yōginīgaṇasēvitē |
kr̥ṣṇavarṇē mahadbhūtē br̥hatkarṇē bhayaṅkari |
dēvi dēvi mahādēvi mama śatrun vināśaya |
uttiṣṭha puruṣē kiṁ svapiṣi bhayaṁ mē samupasthitam |
yadi śakyamaśakyaṁ tanmē bhagavati śamaya svāhā |
trailōkyamōhinyai vidmahē viśvajananyai dhīmahi tannaḥ śaktiḥ pracōdayāt || 4 ||
ōṁ krōṁ śrīṁ hrīṁ aiṁ sauḥ paścimē māṁ sthitā pāhi pāśinī bhuvanēśvari |
yōgavidyē mahāmāyē yōginīgaṇasēvitē |
kr̥ṣṇavarṇē mahadbhūtē br̥hatkarṇē bhayaṅkari |
dēvi dēvi mahādēvi mama śatrun vināśaya |
uttiṣṭha puruṣē kiṁ svapiṣi bhayaṁ mē samupasthitam |
yadi śakyamaśakyaṁ tanmē bhagavati śamaya svāhā |
trailōkyamōhinyai vidmahē viśvajananyai dhīmahi tannaḥ śaktiḥ pracōdayāt || 5 ||
ōṁ krōṁ śrīṁ hrīṁ aiṁ sauḥ vāyavyē māṁ sthitā pāhi sakthinī bhuvanēśvari |
yōgavidyē mahāmāyē yōginīgaṇasēvitē |
kr̥ṣṇavarṇē mahadbhūtē br̥hatkarṇē bhayaṅkari |
dēvi dēvi mahādēvi mama śatrun vināśaya |
uttiṣṭha puruṣē kiṁ svapiṣi bhayaṁ mē samupasthitam |
yadi śakyamaśakyaṁ tanmē bhagavati śamaya svāhā |
trailōkyamōhinyai vidmahē viśvajananyai dhīmahi tannaḥ śaktiḥ pracōdayāt || 6 ||
ōṁ krōṁ śrīṁ hrīṁ aiṁ sauḥ saumyē:’dhiṣṭhāya māṁ pāhi cāpinī bhuvanēśvari |
yōgavidyē mahāmāyē yōginīgaṇasēvitē |
kr̥ṣṇavarṇē mahadbhūtē br̥hatkarṇē bhayaṅkari |
dēvi dēvi mahādēvi mama śatrun vināśaya |
uttiṣṭha puruṣē kiṁ svapiṣi bhayaṁ mē samupasthitam |
yadi śakyamaśakyaṁ tanmē bhagavati śamaya svāhā |
trailōkyamōhinyai vidmahē viśvajananyai dhīmahi tannaḥ śaktiḥ pracōdayāt || 7 ||
ōṁ krōṁ śrīṁ hrīṁ aiṁ sauḥ īśē:’dhiṣṭhāya māṁ pāhi śūlinī bhuvanēśvari |
yōgavidyē mahāmāyē yōginīgaṇasēvitē |
kr̥ṣṇavarṇē mahadbhūtē br̥hatkarṇē bhayaṅkari |
dēvi dēvi mahādēvi mama śatrun vināśaya |
uttiṣṭha puruṣē kiṁ svapiṣi bhayaṁ mē samupasthitam |
yadi śakyamaśakyaṁ tanmē bhagavati śamaya svāhā |
trailōkyamōhinyai vidmahē viśvajananyai dhīmahi tannaḥ śaktiḥ pracōdayāt || 8 ||
ōṁ krōṁ śrīṁ hrīṁ aiṁ sauḥ ūrdhvē:’dhiṣṭhāya māṁ pāhi padminī bhuvanēśvari |
yōgavidyē mahāmāyē yōginīgaṇasēvitē |
kr̥ṣṇavarṇē mahadbhūtē br̥hatkarṇē bhayaṅkari |
dēvi dēvi mahādēvi mama śatrun vināśaya |
uttiṣṭha puruṣē kiṁ svapiṣi bhayaṁ mē samupasthitam |
yadi śakyamaśakyaṁ tanmē bhagavati śamaya svāhā |
trailōkyamōhinyai vidmahē viśvajananyai dhīmahi tannaḥ śaktiḥ pracōdayāt || 9 ||
ōṁ krōṁ śrīṁ hrīṁ aiṁ sauḥ adhastānmāṁ sthitā pāhi vāṇinī bhuvanēśvari |
yōgavidyē mahāmāyē yōginīgaṇasēvitē |
kr̥ṣṇavarṇē mahadbhūtē br̥hatkarṇē bhayaṅkari |
dēvi dēvi mahādēvi mama śatrun vināśaya |
uttiṣṭha puruṣē kiṁ svapiṣi bhayaṁ mē samupasthitam |
yadi śakyamaśakyaṁ tanmē bhagavati śamaya svāhā |
trailōkyamōhinyai vidmahē viśvajananyai dhīmahi tannaḥ śaktiḥ pracōdayāt || 10 ||
ōṁ krōṁ śrīṁ hrīṁ aiṁ sauḥ agratō māṁ sadā pāhi sāṅkuśē bhuvanēśvari |
yōgavidyē mahāmāyē yōginīgaṇasēvitē |
kr̥ṣṇavarṇē mahadbhūtē br̥hatkarṇē bhayaṅkari |
dēvi dēvi mahādēvi mama śatrun vināśaya |
uttiṣṭha puruṣē kiṁ svapiṣi bhayaṁ mē samupasthitam |
yadi śakyamaśakyaṁ tanmē bhagavati śamaya svāhā |
trailōkyamōhinyai vidmahē viśvajananyai dhīmahi tannaḥ śaktiḥ pracōdayāt || 11 ||
ōṁ krōṁ śrīṁ hrīṁ aiṁ sauḥ pr̥ṣṭhatō māṁ sthitā pāhi varadē bhuvanēśvari |
yōgavidyē mahāmāyē yōginīgaṇasēvitē |
kr̥ṣṇavarṇē mahadbhūtē br̥hatkarṇē bhayaṅkari |
dēvi dēvi mahādēvi mama śatrun vināśaya |
uttiṣṭha puruṣē kiṁ svapiṣi bhayaṁ mē samupasthitam |
yadi śakyamaśakyaṁ tanmē bhagavati śamaya svāhā |
trailōkyamōhinyai vidmahē viśvajananyai dhīmahi tannaḥ śaktiḥ pracōdayāt || 12 ||
sarvatō māṁ sadā pāhi sāyudhē bhuvanēśvari |
yōgavidyē mahāmāyē yōginīgaṇasēvitē |
kr̥ṣṇavarṇē mahadbhūtē br̥hatkarṇē bhayaṅkari |
dēvi dēvi mahādēvi mama śatrun vināśaya |
uttiṣṭha puruṣē kiṁ svapiṣi bhayaṁ mē samupasthitam |
yadi śakyamaśakyaṁ tanmē bhagavati śamaya svāhā |
trailōkyamōhinyai vidmahē viśvajananyai dhīmahi tannaḥ śaktiḥ pracōdayāt || 13 ||
phalaśrutiḥ |
prōktā diṅmanavō dēvi caturdaśa śubhapradāḥ |
ētat pañjaramākhyātaṁ sarvarakṣākaraṁ nr̥ṇām || 1
gōpanīyaṁ prayatnēna svayōniriva pārvati |
na bhaktāya pradātavyaṁ nāśiṣyāya kadācana || 2
siddhikāmō mahādēvi gōpayēnmātr̥jāravat |
bhayakālē hōmakālē pūjākālē viśēṣataḥ || 3
dīpasyārambhakālē vai yaḥ kuryāt pañjaraṁ sudhīḥ |
sarvān kāmānavāpnōti pratyūhairnābhibhūyatē || 4
raṇē rājakulē dyūtē sarvatra vijayī bhavēt |
kr̥tyā rōgapiśācādyairna kadācit prabādhyatē || 5
prātaḥkālē ca madhyāhnē sandhyāyāmardharātrakē |
yaḥ kuryāt pañjaraṁ martyō dēvīṁ dhyātvā samāhitaḥ || 6
kālamr̥tyumapi prāptaṁ jayēdatra na saṁśayaḥ |
brahmāstrādīni śastrāṇi tadgātraṁ na laganti ca |
putravān dhanavānlōkē yaśasvī jāyatē naraḥ || 7
iti śrībhuvanēśvarī pañjarastōtram sampūrṇam |
See more daśamahāvidyā stōtrāṇi for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.