Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
pāṇḍyabhūpatīndrapūrvapuṇyamōhanākr̥tē
paṇḍitārcitāṅghripuṇḍarīka pāvanākr̥tē |
pūrṇacandratuṇḍavētradaṇḍavīryavāridhē
pūrṇapuṣkalāsamēta bhūtanātha pāhi mām || 1 ||
ādiśaṅkarācyutapriyātmasambhava prabhō
ādibhūtanātha sādhubhaktacintitaprada |
bhūtibhūṣa vēdaghōṣapāritōṣa śāśvata
pūrṇapuṣkalāsamēta bhūtanātha pāhi mām || 2 ||
pañcabāṇakōṭikōmalākr̥tē kr̥pānidhē
pañcagavyapāyasānnapānakādimōdaka |
pañcabhūtasañcaya prapañcabhūtapālaka
pūrṇapuṣkalāsamēta bhūtanātha pāhi mām || 3 ||
candrasūryavītihōtranētra nētramōhana
sāndrasundarasmitārdra kēsarīndravāhana |
indravandanīyapāda sādhuvr̥ndajīvana
pūrṇapuṣkalāsamēta bhūtanātha pāhi mām || 4 ||
vīrabāhuvarṇanīyavīryaśauryavāridhē
vārijāsanādidēvavandya sundarākr̥tē |
vāraṇēndravājisiṁhavāha bhaktaśēvadhē
pūrṇapuṣkalāsamēta bhūtanātha pāhi mām || 5 ||
atyudārabhaktacittaraṅganartanaprabhō
nityaśuddhanirmalādvitīya dharmapālaka |
satyarūpa muktirūpa sarvadēvatātmaka
pūrṇapuṣkalāsamēta bhūtanātha pāhi mām || 6 ||
sāmagānalōla śāntaśīla dharmapālaka
sōmasundarāsya sādhupūjanīyapāduka |
sāmadānabhēdadaṇḍaśāstranītibōdhaka
pūrṇapuṣkalasamēta bhūtanātha pāhi mām || 7 ||
suprasannadēvadēva sadgatipradāyaka
citprakāśa dharmapāla sarvabhūtanāyaka |
suprasiddha pañcaśailasannikētanartaka
pūrṇapuṣkalāsamēta bhūtanātha pāhi mām || 8 ||
śūlacāpabāṇakhaḍgavajraśaktiśōbhita
bālasūryakōṭibhāsurāṅga bhūtasēvita |
kālacakra sampravr̥tti kalpanā samanvita
pūrṇapuṣkalāsamēta bhūtanātha pāhi mām || 9 ||
adbhutātmabōdhasatsanātanōpadēśaka
budbudōpamaprapañcavibhramaprakāśaka |
saprathapragalbhacitprakāśa divyadēśika
pūrṇapuṣkalāsamēta bhūtanātha pāhi mām || 10 ||
iti śrī bhūtanātha daśakam |
See more śrī ayyappā stōtrāṇi for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.