Sri Bhoothanatha Dasakam – śrī bhūtanātha daśakam


pāṇḍyabhūpatīndrapūrvapuṇyamōhanākr̥tē
paṇḍitārcitāṅghripuṇḍarīka pāvanākr̥tē |
pūrṇacandratuṇḍavētradaṇḍavīryavāridhē
pūrṇapuṣkalāsamēta bhūtanātha pāhi mām || 1 ||

ādiśaṅkarācyutapriyātmasambhava prabhō
ādibhūtanātha sādhubhaktacintitaprada |
bhūtibhūṣa vēdaghōṣapāritōṣa śāśvata
pūrṇapuṣkalāsamēta bhūtanātha pāhi mām || 2 ||

pañcabāṇakōṭikōmalākr̥tē kr̥pānidhē
pañcagavyapāyasānnapānakādimōdaka |
pañcabhūtasañcaya prapañcabhūtapālaka
pūrṇapuṣkalāsamēta bhūtanātha pāhi mām || 3 ||

candrasūryavītihōtranētra nētramōhana
sāndrasundarasmitārdra kēsarīndravāhana |
indravandanīyapāda sādhuvr̥ndajīvana
pūrṇapuṣkalāsamēta bhūtanātha pāhi mām || 4 ||

vīrabāhuvarṇanīyavīryaśauryavāridhē
vārijāsanādidēvavandya sundarākr̥tē |
vāraṇēndravājisiṁhavāha bhaktaśēvadhē
pūrṇapuṣkalāsamēta bhūtanātha pāhi mām || 5 ||

atyudārabhaktacittaraṅganartanaprabhō
nityaśuddhanirmalādvitīya dharmapālaka |
satyarūpa muktirūpa sarvadēvatātmaka
pūrṇapuṣkalāsamēta bhūtanātha pāhi mām || 6 ||

sāmagānalōla śāntaśīla dharmapālaka
sōmasundarāsya sādhupūjanīyapāduka |
sāmadānabhēdadaṇḍaśāstranītibōdhaka
pūrṇapuṣkalasamēta bhūtanātha pāhi mām || 7 ||

suprasannadēvadēva sadgatipradāyaka
citprakāśa dharmapāla sarvabhūtanāyaka |
suprasiddha pañcaśailasannikētanartaka
pūrṇapuṣkalāsamēta bhūtanātha pāhi mām || 8 ||

śūlacāpabāṇakhaḍgavajraśaktiśōbhita
bālasūryakōṭibhāsurāṅga bhūtasēvita |
kālacakra sampravr̥tti kalpanā samanvita
pūrṇapuṣkalāsamēta bhūtanātha pāhi mām || 9 ||

adbhutātmabōdhasatsanātanōpadēśaka
budbudōpamaprapañcavibhramaprakāśaka |
saprathapragalbhacitprakāśa divyadēśika
pūrṇapuṣkalāsamēta bhūtanātha pāhi mām || 10 ||

iti śrī bhūtanātha daśakam |


See more śrī ayyappā stōtrāṇi for chanting.


గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.

పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed