Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
vēlātilaṅghya karuṇē vibudhēndra vandyē
līlāvinirmita carācarahr̥nnivāsē |
mālā kirīṭa maṇikuṇḍala maṇḍitāṅgē
bālāmbikē mayi nidhēhi kr̥pākaṭākṣam || 1 ||
kañjāsanādi maṇimañjukirīṭakōṭi
pratyuptaratnaruci rañjita pādapadmē |
mañjīra mañjula vinirjita haṁsanādē
bālāmbikē mayi nidhēhi kr̥pākaṭākṣam || 2 ||
prālēyabhānu kalikā kalitātiramyē
pādāgrajāvali vinirjita mauktikābhē |
prāṇēśvari prathamalōkapatē prajānāṁ
bālāmbikē mayi nidhēhi kr̥pākaṭākṣam || 3 ||
jaṅghādibhirvijita cittaja tūṇibhāgē
rambhādi mārdava karīndra karōruyugmē |
śampāśatādhika samujjvala cēlalīlē
bālāmbikē mayi nidhēhi kr̥pākaṭākṣam || 4 ||
māṇikyamauktika vinirmita mēkhalāḍhyē
māyā vilagna vilasanmaṇipaṭ-ṭabandhē |
lōlambarāji vilasannavarōmajālē
bālāmbikē mayi nidhēhi kr̥pākaṭākṣam || 5 ||
nyagrōdhapallava talōdara nimnanābhē
nirdhūtahāra vilasatkuca cakravākē |
niṣkādi mañjumaṇibhūṣaṇa bhūṣitāṅgē
bālāmbikē mayi nidhēhi kr̥pākaṭākṣam || 6 ||
kandarpa cāpa madabhaṅga kr̥tātiramyē
bhrūvallarī vividha cēṣṭita ramyamānē |
kandarpasōdara samākr̥ti phāladēśē
bālāmbikē mayi nidhēhi kr̥pākaṭākṣam || 7 ||
muktāvalī vilasadūrmita kambukaṇṭhē
mandasmitānana vinirmita candrabimbē |
bhaktēṣṭadāna niratāmr̥ta pūrṇadr̥ṣṭē
bālāmbikē mayi nidhēhi kr̥pākaṭākṣam || 8 ||
karṇāvalambi maṇikuṇḍala gaṇḍabhāgē
karṇāntadīrgha navanīrajapatra nētrē |
svarṇāyakādi guṇamauktika śōbhināsē
bālāmbikē mayi nidhēhi kr̥pākaṭākṣam || 9 ||
lōlambarāji lalitālakajālaśōbhē
mallī navīna kalikā nava kundajālē |
bhālēndu mañjula kirīṭa virājamānē
bālāmbikē mayi nidhēhi kr̥pākaṭākṣam || 10 ||
bālāmbikē mahārājñi vaidyanāthapriyēśvari |
pāhi māmamba kr̥payā tvatpādaṁ śaraṇaṁ gataḥ || 11 ||
iti śrī bālāmbikā stōtram |
See more dēvī stōtrāṇi for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.