Sri Ayyappa Shodasa Upchara Puja Vidhanam 2 – śrī ayyappa ṣoḍaśopacāra pūjā 2


pūrvāṅgaṃ paśyatu |

śrī gaṇapati laghu pūjā paśyatu |

śrī subrahmaṇya pūjā vidhānaṃ paśyatu ||

punaḥ saṅkalpam –
pūrvokta evaṃ guṇa viśeṣaṇa viśiṣṭāyāṃ śubha tithau śrī pūrṇāpuṣkalāmbā sameta hariharaputra ayyappa svāminaḥ anugrahaprasāda siddhyarthaṃ śrī ayyappa svāminaḥ prītyarthaṃ dhyāna āvāhanādi ṣoḍaśopacāra pūjāṃ kariṣye ||

dhyānam –
āśyāmakomala viśālatanuṃ vicitra-
vāsovasānamaruṇotpala vāmahastam |
uttuṅgaratnamakuṭaṃ kuṭilāgrakeśaṃ
śāstāramiṣṭavaradaṃ śaraṇaṃ prapadye ||

somomaṇḍalamadhyagaṃ trinayanaṃ divyāmbarālaṅkṛtaṃ
devaṃ puṣpaśarekṣukārmukalasanmāṇikyapātrābhayam |
bibhrāṇaṃ karapaṅkajaiḥ madagajaskandādhirūḍhaṃ vibhuṃ
śāstāraṃ śaraṇaṃ namāmi satataṃ trailokyasammohanam ||

āvāhanam –
oṃ śrī hariharaputrāya namaḥ āvāhayāmi |

āsanam –
oṃ śrī hariharaputrāya namaḥ āsanaṃ samarpayāmi |

pādyam –
oṃ śrī hariharaputrāya namaḥ pādayoḥ pādyaṃ samarpayāmi |

arghyam –
oṃ śrī hariharaputrāya namaḥ hasayoḥ arghyaṃ samarpayāmi |

ācamanīyam –
oṃ śrī hariharaputrāya namaḥ ācamanaṃ samarpayāmi |

madhuparkam –
oṃ śrī hariharaputrāya namaḥ madhuparkaṃ samarpayāmi |

pañcāmṛta snānam –
oṃ śrī hariharaputrāya namaḥ kṣīreṇa snapayāmi |
oṃ śrī hariharaputrāya namaḥ dadhnā snapayāmi |
oṃ śrī hariharaputrāya namaḥ ājyena snapayāmi |
oṃ śrī hariharaputrāya namaḥ madhunā snapayāmi |
oṃ śrī hariharaputrāya namaḥ ikṣurasena snapayāmi |

oṃ śrī hariharaputrāya namaḥ nārikela jalena snapayāmi |
oṃ śrī hariharaputrāya namaḥ saugandhikā jalena snapayāmi |
oṃ śrī hariharaputrāya namaḥ karpūrikā jalena snapayāmi |
oṃ śrī hariharaputrāya namaḥ gaṅgā jalena snapayāmi |

śuddhodaka snānam –
oṃ śrī hariharaputrāya namaḥ śuddhodaka snānaṃ samarpayāmi |

vastram –
oṃ śrī hariharaputrāya namaḥ vastrayugmaṃ samarpayāmi |

yajñopavītam –
oṃ śrī hariharaputrāya namaḥ yajñopavītaṃ samarpayāmi |

parimaladravyāṇi –
oṃ śrī hariharaputrāya namaḥ bhasmaṃ samarpayāmi |
oṃ śrī hariharaputrāya namaḥ gandhaṃ samarpayāmi |
oṃ śrī hariharaputrāya namaḥ haridrācūrṇaṃ samarpayāmi |
oṃ śrī hariharaputrāya namaḥ saugandhikācūrṇaṃ samarpayāmi |
oṃ śrī hariharaputrāya namaḥ tricūrṇaṃ samarpayāmi |
oṃ śrī hariharaputrāya namaḥ kuṅkumaṃ samarpayāmi |

akṣatān-
oṃ śrī hariharaputrāya namaḥ alaṅkaraṇārthaṃ akṣatān samarpayāmi |

aṅgapūjā –
oṃ dharmaśāstre namaḥ – pādau pūjayāmi |
oṃ śilpaśāstre namaḥ – gulphau pūjayāmi |
oṃ vīraśāstre namaḥ – jaṅghe pūjayāmi |
oṃ yogaśāstre namaḥ – jānunīṃ pūjayāmi |
oṃ mahāśāstre namaḥ – ūrūṃ pūjayāmi |
oṃ brahmaśāstre namaḥ – kaṭiṃ pūjayāmi |
oṃ kālaśāstre namaḥ – guhyaṃ pūjayāmi |
oṃ śabarigirīśāya namaḥ – meḍhraṃ pūjayāmi |
oṃ satyarūpāya namaḥ – nābhiṃ pūjayāmi |
oṃ maṇikaṇṭhāya namaḥ – udaraṃ pūjayāmi |
oṃ viṣṇutanayāya namaḥ – vakṣasthalaṃ pūjayāmi |
oṃ śivaputrāya namaḥ – pārśvau pūjayāmi |
oṃ hariharaputrāya namaḥ – hṛdayaṃ pūjayāmi |
oṃ trinetrāya namaḥ – kaṇṭhaṃ pūjayāmi |
oṃ oṅkārarūpāya namaḥ – stanau pūjayāmi |
oṃ varadahastāya namaḥ – hastān pūjayāmi |
oṃ bhīmāya namaḥ – bāhūn pūjayāmi |
oṃ tejasvine namaḥ – mukhaṃ pūjayāmi |
oṃ aṣṭamūrtaye namaḥ – dantān pūjayāmi |
oṃ śubhavīkṣaṇāya namaḥ – netrau pūjayāmi |
oṃ komalāṅgāya namaḥ – karṇau pūjayāmi |
oṃ pāpavināśāya namaḥ – lalāṭaṃ pūjayāmi |
oṃ śatrunāśāya namaḥ – nāsikāṃ pūjayāmi |
oṃ putralābhāya namaḥ – cubukaṃ pūjayāmi |
oṃ hariharātmajāya namaḥ – gaṇḍasthalaṃ pūjayāmi |
oṃ gaṇeśapūjyāya namaḥ – kavacān pūjayāmi |
oṃ cidrūpāya namaḥ – śirasān pūjayāmi |
oṃ sarveśāya namaḥ – sarvāṇyaṅgāni pūjayāmi |

mūlamantram –
asya śrī mahāśāstrya mahāmantrasya revanda ṛṣiḥ devī gāyatrī chandaḥ śrī mahāśāstā devatā śrī hariharaputra anugraha siddhyarthe pūje viniyogaḥ |

oṃ hrīṃ hariharaputrāya putralābhāya śatrunāśāya madagajavāhāya mahāśāstre namaḥ |

namaskāram –
oṃ ratnābhaṃ suprasannaṃ śaśidharamakuṭaṃ ratnabhūṣābhirāmaṃ
śūlakelaṃ kapālaṃ śaramusaladhanur bāhu saṅketadhāram |
mattebhārūḍhaṃ ādyaṃ hariharatanayaṃ komalāṅgaṃ dayāluṃ
viśveśaṃ bhaktavandyaṃ śatajanavaradaṃ grāmapālaṃ namāmi ||

aṣṭottara śatanāmāvalī –

śrī ayyappa aṣṭottaraśatanāmāvalī paśyatu ||

dhūpam –
daśāṅgaṃ guggulopetaṃ sugandhaṃ sumanoharam |
mahojasaṃ namastubhyaṃ gṛhāṇa varado bhava ||

oṃ śrī hariharaputrāya namaḥ dhūpaṃ āghrāpayāmi |

dīpam –
sājyaṃ trivarti samyuktaṃ vahninā dyotitaṃ mayā |
gṛhāṇa maṅgalaṃ dīpaṃ īśaputra namo’stu te ||

oṃ śrī hariharaputrāya namaḥ dīpaṃ darśayāmi |

dhūpa dīpānantaraṃ ācamanīyaṃ samarpayāmi |

naivedyam –
sugandhānsukṛtāṃścaiva modakān ghṛta pācitān |
naivedyaṃ gṛhyatāṃ deva caṇamudgaiḥ prakalpitān ||
bhakṣyaṃ bhojyaṃ ca lehyaṃ ca coṣyaṃ pānīyameva ca |
idaṃ gṛhāṇa naivedyaṃ mayādattaṃ mahāprabho ||

oṃ śrī hariharaputrāya namaḥ naivedyaṃ samarpayāmi |

oṃ bhūrbhuva̍ssuva̍: | tatsa̍vitu̱rvare̎ṇya̱m |
bha̱rgo̍ de̱vasya̍ dhī̱mahi |
dhiyo̱ yona̍: praco̱dayā̎t ||

satyaṃ tvā ṛtena pariṣiñcāmi |
(sāyaṅkāle – ṛtaṃ tvā satyena pariṣiñcāmi)
amṛtamastu | a̱mṛ̱to̱pa̱stara̍ṇamasi |
oṃ prā̱ṇāya̱ svāhā̎ | oṃ a̱pā̱nāya̱ svāhā̎ | oṃ vyā̱nāya̱ svāhā̎ |
oṃ u̱dā̱nāya̱ svāhā̎ | oṃ sa̱mā̱nāya̱ svāhā̎ |
madhye madhye pānīyaṃ samarpayāmi | a̱mṛ̱tā̱pi̱dhā̱nama̍si |
uttarāpośanaṃ samarpayāmi | hastau prakṣālayāmi | pādau prakṣālayāmi | śuddhācamanīyaṃ samarpayāmi |

tāmbūlam –
pūgīphalasamāyuktaṃ nāgavallīdalairyutam |
karpūracūrṇasamyuktaṃ tāmbūlaṃ pratigṛhyatām ||

oṃ śrī hariharaputrāya namaḥ tāmbūlaṃ samarpayāmi |

nīrājanam –
ghṛtavarti sahasraiśca karpūraśakalaiḥ sthitam |
nīrājanaṃ mayādattaṃ gṛhāṇa varadobhava ||

oṃ śrī hariharaputrāya namaḥ ānanda karpūra nīrājanaṃ samarpayāmi |

nīrajanānantaraṃ śuddha ācamanīyaṃ samarpayāmi |

namaskāram –
oṃ śrī svāmiye śaraṇaṃ ayyappā |

lokavīraṃ mahāpūjyaṃ sarvarakṣākaraṃ vibhum |
pārvatī hṛdayānandaṃ śāstāraṃ praṇamāmyaham || 1 ||
svāmiye śaraṇaṃ ayyappā |

viprapūjyaṃ viśvavandyaṃ viṣṇuśambhoḥ priyaṃ sutam |
kṣipraprasādanirataṃ śāstāraṃ praṇamāmyaham || 2 ||
svāmiye śaraṇaṃ ayyappā |

mattamātaṅgagamanaṃ kāruṇyāmṛtapūritam |
sarvavighnaharaṃ devaṃ śāstāraṃ praṇamāmyaham || 3 ||
svāmiye śaraṇaṃ ayyappā |

asmatkuleśvaraṃ devamasmacchatru vināśanam |
asmadiṣṭapradātāraṃ śāstāraṃ praṇamāmyaham || 4 ||
svāmiye śaraṇaṃ ayyappā |

pāṇḍyeśavaṃśatilakaṃ kerale kelivigraham |
ārtatrāṇaparaṃ devaṃ śāstāraṃ praṇamāmyaham || 5 ||
svāmiye śaraṇaṃ ayyappā |

pañcaratnākhyametadyo nityaṃ śuddhaḥ paṭhennaraḥ |
tasya prasanno bhagavān śāstā vasati mānase ||
svāmiye śaraṇaṃ ayyappā |

aruṇodaya saṅkāśaṃ nīlakuṇḍaladhāriṇaṃ
nīlāmbaradharaṃ devaṃ vande’haṃ śaṅkarātmajam ||
svāmiye śaraṇaṃ ayyappā |

cāpabāṇaṃ vāmahastaṃ raupyavetraṃ ca dakṣiṇe
vilasatkuṇḍaladharaṃ devaṃ vande’haṃ viṣṇunandanam ||
svāmiye śaraṇaṃ ayyappā |

vyāghrārūḍhaṃ raktanetraṃ svarṇamālā vibhūṣaṇaṃ
vīrapaṭṭadharaṃ devaṃ vande’haṃ brahmanandanam ||
svāmiye śaraṇaṃ ayyappā |

kiṅkiṇyoḍrāṇa bhūpetaṃ pūrṇa candranibhānanaḥ
kirātarūpa śāstāraṃ vande’haṃ pāṇḍyanandanam ||
svāmiye śaraṇaṃ ayyappā |

bhūtabhetālasaṃsevyaṃ kāñcanādri nivāsinaṃ
maṇikaṇṭhamiti khyātaṃ vande’haṃ śaktinandanam ||
svāmiye śaraṇaṃ ayyappā |

mantrapuṣpam –

mantrapuṣpaṃ paśyatu ||

oṃ tatpuruṣāya vidmahe maṇikaṇṭhāya dhīmahi tanno śāstā pracodayāt |
oṃ parātmajāya vidmahe hariputrāya dhīmahi tanno śāstā pracodayāt |
svāmiye śaraṇaṃ ayyappa |

pradakṣiṇa –
yānikānica pāpāni janmāntarakṛtāni ca |
tāni tāni praṇaśyanti pradakṣiṇa pade pade ||
pāpo’haṃ pāpakarmā’haṃ pāpātmā pāpasambhavaḥ |
trāhi māṃ kṛpayā deva śaraṇāgatavatsala ||

anyadhā śaraṇaṃ nāsti tvameva śaraṇaṃ mama |
tasmātkāruṇya bhāvena rakṣa hariharātmajā ||

oṃ śrī hariharaputrāya namaḥ pradakṣiṇa namaskārān samarpayāmi |

kṣamāprārthanā –
yasyasmṛtyā ca nāmoktyā tapaḥ pūjā kriyādiṣu |
nyūnaṃ sampūrṇatāṃ yāti sadyo vande tamacyutam ||
mantrahīnaṃ kriyāhīnaṃ bhaktihīnaṃ harātmaja |
yatpūjitaṃ mayā deva paripūrṇaṃ tadastute ||

anayā dhyāna āvāhanādi ṣoḍaśopacāra pūjayā bhagavān sarvātmikaḥ śrī pūrṇapuṣkalāmbā sameta hariharaputra ayyappasvāmi suprīto suprasanno varado bhavatu ||

śrī ayyappa svāmi prasādaṃ śirasā gṛhṇāmi ||

svāmi śaraṇu ghoṣa –

śrī ayyappa śaraṇughoṣa paśyatu ||

svāmi śaraṇaṃ – ayyappa śaraṇaṃ
bhagavān śaraṇaṃ – bhagavati śaraṇaṃ
devan śaraṇaṃ – devī śaraṇaṃ
devan pādaṃ – devī pādaṃ
svāmi pādaṃ – ayyappa pādaṃ
bhagavāne – bhagavatiye
īśvarane – īśvariye
devane – deviye
śaktane – śaktiye
svāmiye – ayyapo
pallikaṭṭu – śabarimalakku
irumuḍikaṭṭu – śabarimalakku
kattuṅkaṭṭu – śabarimalakku
kalluṃmulluṃ – kālikimettai
ettiviḍayyā – tūkikkaviḍayyā
dehabalandā – pādabalandā
yāraikāna – svāmiyaikāna
svāmiyaikaṇḍāl – mokṣaṅkiṭṭuṃ
svāmimāre – ayyappamāre
neyyābhiṣekaṃ – svāmikke
karpūradīpaṃ – svāmikke
pālābhiṣekaṃ – svāmikke
bhasmābhiṣekaṃ – svāmikke
tenābhiṣekaṃ – svāmikke
candanābhiṣekaṃ – svāmikke
pūlābhiṣekaṃ – svāmikke
pannīrābhiṣekaṃ – svāmikke
pambāśiśuve – ayyappā
kānanavāsā – ayyappā
śabarigirīśā – ayyappā
pandalarājā – ayyappā
pambāvāsā – ayyappā
vanpulivāhana – ayyappā
sundararūpā – ayyappā
ṣaṇmugasodara – ayyappā
mohinitanayā – ayyappā
gaṇeśasodara – ayyappā
hariharatanayā – ayyappā
anādharakṣaka – ayyappā
sadgurunāthā – ayyappā
svāmiye – ayyappo
ayyappo – svāmiye
svāmi śaraṇaṃ – ayyappa śaraṇaṃ

udvāsanam-
ya̱jñena̍ ya̱jñama̍yajanta de̱vāḥ |
tāni̱ dharmā̍ṇi pratha̱mānyā̍san |
te ha̱ nāka̍ṃ mahi̱māna̍: sacante |
yatra̱ pūrve̍ sā̱dhyāḥ santi̍ de̱vāḥ ||

śrī pūrṇapuṣkalāmbā sameta hariharaputra ayyappa svāminaṃ yathā sthānaṃ praveśayāmi

harivarāsanam –
(rātri pūjā anantaraṃ)

harivarāsanaṃ paśyatu ||

sarvaṃ śrī ayyappasvāmi pādārpaṇamastu |

oṃ śāntiḥ śāntiḥ śāntiḥ |


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed