Read in తెలుగు / ಕನ್ನಡ / English (IAST)
śrī āñjanēyaṁ prasannāñjanēyaṁ prabhādivyakāyaṁ prakīrti pradāyaṁ bhajē vāyuputraṁ bhajē vālagātraṁ bhajē:’haṁ pavitraṁ bhajē sūryamitraṁ bhajē rudrarūpaṁ bhajē brahmatējaṁ baṭañcun prabhātambu sāyantrambu nī nāmasaṅkīrtanal jēsi nī rūpu varṇiñci nīmīda nē daṇḍakaṁ bōkkaṭiñjēya nūhiñci nī mūrtiniṁ gāñci nī sundaraṁ bēñci nī dāsadāsuṇḍanai rāmabhaktuṇḍanai ninnu nē gōlcēdan nī kaṭākṣambunan jūcitē vēḍukal jēsitē nā mōrāliñcitē nannu rakṣiñcitē añjanādēvi garbhānvayā dēva ninnēñca nēnēntavāḍan dayāśālivai cūcitē dātavai brōcitē daggaran nilcitē tōlli sugrīvukun mantrivai svāmi kāryārthamai yēgi śrīrāma saumitrulaṁ jūci vārinvicāriñci sarvēśu pūjiñci yabbānujun baṇṭu gāviñci yavvālinin jampi kākutsthatilakun dayādr̥ṣṭi vīkṣiñci kiṣkindhakētēñci śrīrāma kāryārthamai laṅka kētēñciyun laṅkiṇin jampiyun laṅkayun gālciyun bhūmijan jūci yānandamuppōṅga yāyuṅgarambicci yāratnamun dēcci śrīrāmunakunnicci santōṣunin jēsi sugrīvuḍā yaṅgadā jāmbavantādi vīrādulan gūḍi yāsētuvun dāṭi vānarānīkamul pēnmūkalai daityulan druñcagā rāvaṇuṇḍanta kālāgni rūpōgruḍai kōri brahmāṇḍamainaṭṭi yā śaktinin vēsi yā lakṣmaṇun mūrchanōndimpagā nappuḍē nīvu sañjīvinin dēcci saumitrikinnicci prāṇambu rakṣimpagā kumbhakarṇādulanvīrulan bōri śrīrāma bāṇāgni vārandarin rāvaṇun jampagā nanta lōkambulānandamai yuṇḍa navvēlalandun vibhīṣaṇun vēḍukan dōḍukan vacci paṭṭābhiṣēkambu cēyiñci sītāmahādēvinin dēcci śrīrāmutōjērci ayyōdhyakun vacci paṭṭābhiṣēkambu saṁrambhamaiyunna nīkanna nākēvvarun gūrmi lērañcu manniñcinan śrīrāmabhakti praśastambugā ninnu sēviñci nī nāmakīrtanal jēsitē pāpamulbāyunē bhayamulun dīrunē bhāgyamul galgunē sakala sāmrājyamul sakala sampattulun galgunē vānarākāra yō bhaktamandāra yō puṇyasañcāra yō dhīra yō vīra nīvē samastambu nīvē mahāphalamugā vēlasi yā tāraka brahmamantrambu sandhānamun jēyucun sthiramugā vajradēhambunun dālci śrīrāma śrīrāma yañcun manaḥpūtamaina yēppuḍun tappakan talatu nā jihvayanduṇḍiyun dīrghadēhambu trailōkya sañcārivai rāma nāmāṅkitadhyānivai brahmavai brahmatējambunan raudra nī jvāla kallōla hā vīrahanumanta ōṅkāra śabdambulan krūrasarvagrahānīkamun bhūta prētambulan piśāca śākinī ḍhākinī mōhinī gālidayyambulan nīdu vālambunan juṭṭi nēlan baḍan gōṭṭi nīmuṣṭi ghātambulan bāhudaṇḍambulan rōmakhaṇḍambulan druñci kālāgnirudruṇḍavai brahmaprabhābhāsitambaina nīdivya tējambunun jūci rārōri nā muddu narasiṁha yanucun dayādr̥ṣṭi vīkṣiñci nannēlu nāsvāmi yō āñjanēyā namastē sadā brahmacārī namō vāyuputrā namastē namastē namaḥ ||
See more śrī hanumān stōtrāṇi for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.
Good