Sri Sainatha Ashtakam – śrī sāyinātha aṣṭakam


patrigrāma samudbhūtaṁ dvārakāmāyi vāsinam |
bhaktābhīṣṭapradaṁ dēvaṁ sāyināthaṁ namāmyaham || 1 ||

mahōnnata kulējātaṁ kṣīrāmbudhi samē śubhē |
dvijarājaṁ tamōghnaṁ taṁ sāyināthaṁ namāmyaham || 2 ||

jagaduddhāraṇārthaṁ yō nararūpa dharō vibhuḥ |
yōginaṁ ca mahātmānaṁ sāyināthaṁ namāmyaham || 3 ||

sākṣātkārē jayē lābhē svātmārāmō gurōrmukhāt |
nirmalaṁ mama gātraṁ ca sāyināthaṁ namāmyaham || 4 ||

yasya darśana mātrēṇa naśyanti vyādhi kōṭayaḥ |
sarvē pāpāḥ praṇaśyanti sāyināthaṁ namāmyaham || 5 ||

narasiṁhādi śiṣyāṇāṁ dadau yō:’nugrahaṁ guruḥ |
bhavabandhāpahartāraṁ sāyināthaṁ namāmyaham || 6 ||

dhanāḍhyān ca daridrānyaḥ samadr̥ṣṭyēva paśyati |
karuṇāsāgaraṁ dēvaṁ sāyināthaṁ namāmyaham || 7 ||

samādhisthōpi yō bhaktyā samatīrthārthadānataḥ |
acintya mahimānantaṁ sāyināthaṁ namāmyaham || 8 ||

iti śrī sāyinātha aṣṭakam ||


See more śrī sāībābā stōtrāṇi for chanting.


గమనిక : రాబోయే మహాశివరాత్రి సందర్భంగా "శ్రీ శివ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed