Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
patrigrāma samudbhūtaṁ dvārakāmāyi vāsinam |
bhaktābhīṣṭapradaṁ dēvaṁ sāyināthaṁ namāmyaham || 1 ||
mahōnnata kulējātaṁ kṣīrāmbudhi samē śubhē |
dvijarājaṁ tamōghnaṁ taṁ sāyināthaṁ namāmyaham || 2 ||
jagaduddhāraṇārthaṁ yō nararūpa dharō vibhuḥ |
yōginaṁ ca mahātmānaṁ sāyināthaṁ namāmyaham || 3 ||
sākṣātkārē jayē lābhē svātmārāmō gurōrmukhāt |
nirmalaṁ mama gātraṁ ca sāyināthaṁ namāmyaham || 4 ||
yasya darśana mātrēṇa naśyanti vyādhi kōṭayaḥ |
sarvē pāpāḥ praṇaśyanti sāyināthaṁ namāmyaham || 5 ||
narasiṁhādi śiṣyāṇāṁ dadau yō:’nugrahaṁ guruḥ |
bhavabandhāpahartāraṁ sāyināthaṁ namāmyaham || 6 ||
dhanāḍhyān ca daridrānyaḥ samadr̥ṣṭyēva paśyati |
karuṇāsāgaraṁ dēvaṁ sāyināthaṁ namāmyaham || 7 ||
samādhisthōpi yō bhaktyā samatīrthārthadānataḥ |
acintya mahimānantaṁ sāyināthaṁ namāmyaham || 8 ||
iti śrī sāyinātha aṣṭakam ||
See more śrī sāībābā stōtrāṇi for chanting.
గమనిక : రాబోయే మహాశివరాత్రి సందర్భంగా "శ్రీ శివ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.