Sri Sainatha Ashtakam – śrī sāyinātha aṣṭakam


patrigrāma samudbhūtaṁ dvārakāmāyi vāsinaṁ
bhaktābhīṣṭapradaṁ dēvaṁ sāyināthaṁ namāmyaham || 1 ||

mahōnnata kulējātaṁ kṣīrāmbudhi samē śubhē
dvijarājaṁ tamōghnaṁ taṁ sāyināthaṁ namāmyaham || 2 ||

jagaduddhāraṇārthaṁ yō nararūpadharō vibhuḥ
yōginaṁ ca mahātmānaṁ sāyināthaṁ namāmyaham || 3 ||

sākṣātkārē jayē lābhē svātmārāmō gurōrmukhāt
nirmalaṁ mama gātraṁ ca sāyināthaṁ namāmyaham || 4 ||

yasya darśana mātrēṇa naśyanti vyādhi kōṭayaḥ
sarvē pāpāḥ praṇaśyanti sāyināthaṁ namāmyaham || 5 ||

narasiṁhādi śiṣyāṇāṁ dadau yō:’nugrahaṁ guruḥ
bhavabandhāpahartāraṁ sāyināthaṁ namāmyaham || 6 ||

dhanāḍhyān ca daridrānyaḥ samadr̥ṣṭyēva paśyati
karuṇāsāgaraṁ dēvaṁ sāyināthaṁ namāmyaham || 7 ||

samādhisthōpi yō bhaktyā samatīrthārthadānataḥ
acintya mahimānantaṁ sāyināthaṁ namāmyaham || 8 ||


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed