Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
mārkaṇḍēya uvāca |
nārāyaṇaṁ parabrahma sarvakāraṇakāraṇam |
prapadyē vēṅkaṭēśākhyaṁ tadēva kavacaṁ mama || 1 ||
sahasraśīrṣā puruṣō vēṅkaṭēśaśśirō:’vatu |
prāṇēśaḥ prāṇanilayaḥ prāṇān rakṣatu mē hariḥ || 2 ||
ākāśarāṭsutānātha ātmānaṁ mē sadāvatu |
dēvadēvōttamō pāyāddēhaṁ mē vēṅkaṭēśvaraḥ || 3 ||
sarvatra sarvakālēṣu maṅgāmbājānirīśvaraḥ |
pālayēnmāṁ sadā karmasāphalyaṁ naḥ prayacchatu || 4 ||
ya ētadvajrakavacamabhēdyaṁ vēṅkaṭēśituḥ |
sāyaṁ prātaḥ paṭhēnnityaṁ mr̥tyuṁ tarati nirbhayaḥ || 5 ||
iti mārkaṇḍēya kr̥ta śrī vēṅkaṭēśvara vajrakavaca stōtram |
See more śrī vēṅkaṭēśvara stōtrāṇi for chanting.
గమనిక: "నవగ్రహ స్తోత్రనిధి" పుస్తకము తాయారుచేయుటకు ఆలోచన చేయుచున్నాము.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.