Sri Venkateshwara Vajra Kavacha Stotram – śrī vēṅkaṭēśvara vajrakavaca stōtram


mārkaṇḍēya uvāca |
nārāyaṇaṁ parabrahma sarvakāraṇakāraṇam |
prapadyē vēṅkaṭēśākhyaṁ tadēva kavacaṁ mama || 1 ||

sahasraśīrṣā puruṣō vēṅkaṭēśaśśirō:’vatu |
prāṇēśaḥ prāṇanilayaḥ prāṇān rakṣatu mē hariḥ || 2 ||

ākāśarāṭsutānātha ātmānaṁ mē sadāvatu |
dēvadēvōttamō pāyāddēhaṁ mē vēṅkaṭēśvaraḥ || 3 ||

sarvatra sarvakālēṣu maṅgāmbājānirīśvaraḥ |
pālayēnmāṁ sadā karmasāphalyaṁ naḥ prayacchatu || 4 ||

ya ētadvajrakavacamabhēdyaṁ vēṅkaṭēśituḥ |
sāyaṁ prātaḥ paṭhēnnityaṁ mr̥tyuṁ tarati nirbhayaḥ || 5 ||

iti mārkaṇḍēya kr̥ta śrī vēṅkaṭēśvara vajrakavaca stōtram |


See more śrī vēṅkaṭēśvara stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed