Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
namō:’stu dēvī vārāhi jayaiṅkārasvarūpiṇi |
japitvā bhūmirūpēṇa namō bhagavataḥ priyē || 1 ||
jaya krōḍāstu vārāhi dēvī tvāṁ ca namāmyaham |
jaya vārāhi viśvēśi mukhyavārāhi tē namaḥ || 2 ||
mukhyavārāhi vandē tvāṁ andhē andhini tē namaḥ |
sarvaduṣṭapraduṣṭānāṁ vāk-stambhanakarī namaḥ || 3 ||
namaḥ stambhini stambhē tvāṁ jr̥mbhē jr̥mbhiṇi tē namaḥ |
rundhē rundhini vandē tvāṁ namō dēvī tu mōhinī || 4 ||
svabhaktānāṁ hi sarvēṣāṁ sarvakāmapradē namaḥ |
bāhvōḥ stambhakarī vandē cittastambhani tē namaḥ || 5 ||
cakṣustambhini tvāṁ mukhyastambhinī tē namō namaḥ |
jagat stambhini vandē tvāṁ jihvastambhanakāriṇi || 6 ||
stambhanaṁ kuru śatrūṇāṁ kuru mē śatrunāśanam |
śīghraṁ vaśyaṁ ca kurutē yō:’gnau vācātmikē namaḥ || 7 ||
ṭhacatuṣṭayarūpē tvāṁ śaraṇaṁ sarvadā bhajē |
hōmātmakē phaḍrūpēṇa jaya ādyānanē śivē || 8 ||
dēhi mē sakalān kāmān vārāhi jagadīśvarī |
namastubhyaṁ namastubhyaṁ namastubhyaṁ namō namaḥ || 9 ||
idamādyānanā stōtraṁ sarvapāpavināśanam |
paṭhēdyaḥ sarvadā bhaktyā pātakairmucyatē tathā || 10 ||
labhantē śatravō nāśaṁ duḥkharōgāpamr̥tyavaḥ |
mahadāyuṣyamāpnōti alakṣmīrnāśamāpnuyāt || 11 ||
iti śrī ādivārāhī stōtram |
See more śrī vārāhī stōtrāṇi for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.