Sri Durga Ashtottara Shatanama Stotram 2 – śrī durgāṣṭottaraśatanāma stotraṃ 2


durgā śivā mahālakṣmīrmahāgaurī ca caṇḍikā |
sarvajñā sarvalōkēśī sarvakarmaphalapradā || 1 ||

sarvatīrthamayī puṇyā dēvayōnirayōnijā |
bhūmijā nirguṇā:’:’dhāraśaktiścānīśvarī tathā || 2 ||

nirguṇā nirahaṅkārā sarvagarvavimardinī |
sarvalōkapriyā vāṇī sarvavidyādhidēvatā || 3 ||

pārvatī dēvamātā ca vanīśā vindhyavāsinī |
tējōvatī mahāmātā kōṭisūryasamaprabhā || 4 ||

dēvatā vahnirūpā ca sadaujā varṇarūpiṇī | [sarōjā]
guṇāśrayā guṇamayī guṇatrayavivarjitā || 5 ||

karmajñānapradā kāntā sarvasaṁhārakāriṇī |
dharmajñānā dharmaniṣṭhā sarvakarmavivarjitā || 6 ||

kāmākṣī kāmasaṁhartrī kāmakrōdhavivarjitā |
śāṅkarī śāmbhavī śāntā candrasūryāgnilōcanā || 7 ||

sujayā jayabhūmiṣṭhā jāhnavī janapūjitā |
śāstrā śāstramayā nityā śubhā candrārdhamastakā || 8 ||

bhāratī bhrāmarī kalpā karālī kr̥ṣṇapiṅgalā |
brāhmī nārāyaṇī raudrī candrāmr̥tapariśrutā || 9 ||

jyēṣṭhēndirā mahāmāyā jagatsr̥ṣṭyādikāriṇī |
brahmāṇḍakōṭisaṁsthānā kāminī kamalālayā || 10 ||

kātyāyanī kalātītā kālasaṁhārakāriṇī |
yōganiṣṭhā yōgigamyā yōgidhyēyā tapasvinī || 11 ||

jñānarūpā nirākārā bhaktābhīṣṭaphalapradā |
bhūtātmikā bhūtamātā bhūtēśā bhūtadhāriṇī || 12 ||

svadhānārīmadhyagatā ṣaḍādhārādivartinī |
mōhadāṁśubhavā śubhrā sūkṣmā mātrā nirālasā || 13 ||

nimnagā nīlasaṅkāśā nityānandā harā parā |
sarvajñānapradā:’nantā satyā durlabharūpiṇī |
sarasvatī sarvagatā sarvābhīṣṭapradāyinī || 14 ||

iti śrīdurgā aṣṭōttaraśatanāma stōtram ||


See more śrī durgā stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed