Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
dēyāsurmūrdhni rājatsarasasurasaritpāraparyantanirya-
-tprāṁśustambāḥ piśaṅgāstulitapariṇatāraktaśālīlatā vaḥ |
durvārāpattigartaśritanikhilajanōttāraṇē rajjubhūtā
ghōrāghōrvīruhālīdahanaśikhiśikhāḥ śarma śārvāḥ kapardāḥ || 1 ||
kurvannirvāṇamārgapragamaparilasadrūpyasōpānaśaṅkāṁ
śakrārīṇāṁ purāṇāṁ trayavijayakr̥taspaṣṭarēkhāyamāṇam |
avyādavyājamuccairalikahimadharādhityakāntastridhōdya-
-jjāhnavyābhaṁ mr̥ḍānīkamituruḍuparukpāṇḍaraṁ vastripuṇḍram || 2 ||
krudhyadgaurīprasādānatisamayapadāṅguṣṭhasaṅkrāntalākṣā-
-binduspardhi smarārēḥ sphaṭikamaṇidr̥ṣanmagnamāṇikyaśōbham |
mūrdhnyudyaddivyasindhōḥ patitaśapharikākāri vō mastakaṁ stā-
-dastōkāpattikr̥tyai hutavahakaṇikāmōkṣarūkṣaṁ sadākṣi || 3 ||
bhūtyai dr̥gbhūtayōḥ syādyadahimahimarugbimbayōḥ snigdhavarṇō
daityaughadhvaṁsaśaṁsī sphuṭa iva parivēṣāvaśēṣō vibhāti |
sargasthityantavr̥ttirmayi samupagatētīva nirvr̥ttagarvaṁ
śarvāṇībharturuccairyugalamatha dadhadvibhramaṁ tadbhruvōrvaḥ || 4 ||
yugmē rukmābjapiṅgē graha iva pihitē drāgyayōḥ prāgduhitrā
śailasya dhvāntanīlāmbararacitabr̥hatkañcukō:’bhūtprapañcaḥ |
tē trainētrē pavitrē tridaśavaraghaṭāmitrajaitrōgraśastrē
nētrē nētrē bhavētāṁ drutamiha bhavatāmindriyāśvānviyantum || 5 ||
caṇḍīvaktrārpaṇēcchōstadanu bhagavataḥ pāṇḍurukpāṇḍugaṇḍa-
-prōdyatkaṇḍūṁ vinētuṁ vitanuta iva yē ratnakōṇairvighr̥ṣṭim |
caṇḍārcirmaṇḍalābhē satatanatajanadhvāntakhaṇḍātiśauṇḍē
cāṇḍīśē tē śriyēstāmadhikamavanatākhaṇḍalē kuṇḍalē vaḥ || 6 ||
khaṭvāṅgōdagrapāṇēḥ sphuṭavikaṭapuṭō vaktrarandhrapravēśa-
-prēpsūdañcatphaṇōruśvasadatidhavalāhīndraśaṅkāṁ dadhānaḥ |
yuṣmākaṁ kramavaktrāmburuhaparilasatkarṇikākāraśōbhaḥ
śaśvattrāṇāya bhūyādalamativimalōttuṅgakōṇaḥ sa ghōṇaḥ || 7 ||
krudhyatyaddhā yayōḥ svāṁ tanumatilasatōrbimbitāṁ lakṣayantī
bhartrē spardhātinighnā muhuritaravadhūśaṅkayā śailakanyā |
yuṣmāṁstau śaśvaduccairabahuladaśamīśarvarīśātiśubhrā-
-vavyāstāṁ divyasindhōḥ kamituravanamallōkapālau kapōlau || 8 ||
yō bhāsā bhātyupāntasthita iva nibhr̥taṁ kaustubhō draṣṭumiccha-
-nsōtthasnēhānnitāntaṁ galagatagaralaṁ patyuruccaiḥ paśūnām |
prōdyatprēmṇā yamārdrā pibati girisutā sampadaḥ sātirēkā
lōkāḥ śōṇīkr̥tāntā yadadharamahasā sō:’dharō vō vidhattām || 9 ||
atyarthaṁ rājatē yā vadanaśaśadharādudgalaccāruvāṇī-
-pīyūṣāmbhaḥpravāhaprasaraparilasatphēnabindvāvalīva |
dēyātsā dantapaṅktiściramiha danudāyādadauvārikasya
dyutyā dīptēndukundacchaviramalataraprōnnatāgrā mudaṁ vaḥ || 10 ||
nyakkurvannurvarābhr̥nnibhaghanasamayōddhuṣṭamēghaughaghōṣaṁ
sphūrjadvārdhyutthitōrudhvanitamapi parabrahmabhūtō gabhīraḥ |
suvyaktō vyaktamūrtēḥ prakaṭitakaraṇaḥ prāṇanāthasya satyāḥ
prītyā vaḥ saṁvidadhyātphalavikalamalaṁ janma nādaḥ sa nādaḥ || 11 ||
bhāsā yasya trilōkī lasati parilasatphēnabindvarṇavānta-
-rvyāmagnēvātigaurastulitasurasaridvāripūraprasāraḥ |
pīnātmā dantabhābhirbhr̥śamahahahakārātibhīmaḥ sadēṣṭāṁ
puṣṭāṁ tuṣṭiṁ kr̥ṣīṣṭa sphuṭamiha bhavatāmaṭ-ṭahāsō:’ṣṭamūrtēḥ || 12 ||
sadyōjātākhyamāpyaṁ yaduvimalamudagvarti yadvāmadēvaṁ
nāmnā hēmnā sadr̥kṣaṁ jaladanibhamaghōrāhvayaṁ dakṣiṇaṁ yat |
yadbālārkaprabhaṁ tatpuruṣanigaditaṁ pūrvamīśānasañjñaṁ
yaddivyaṁ tāni śambhōrbhavadabhilaṣitaṁ pañca dadyurmukhāni || 13 ||
ātmaprēmṇō bhavānyā svayamiva racitāḥ sādaraṁ sāṁvananyā
maṣyā tisraḥsunīlāñjananibhagararēkhāḥ samābhānti yasyām |
akalpānalpabhāsā bhr̥śaruciratarā kambukalpāmbikāyāḥ
patyuḥ sātyantamantarvilasatu satataṁ mantharā kandharā vaḥ || 14 ||
vaktrēndōrdantalakṣmyāściramadharamahākaustubhasyāpyupāntē
sōtthānāṁ prārthayanyaḥ sthitimacalabhuvē vārayantyai nivēśam |
prāyuṅktēvāśiṣō yaḥ pratipadamamr̥tatvē sthitaḥ kālaśatrōḥ
kālaṁ kurvangalaṁ vō hr̥dayamayamalaṁ kṣālayētkālakūṭaḥ || 15 ||
prauḍhaprēmākulāyā dr̥ḍhataraparirambhēṣu parvēndumukhyāḥ
pārvatyāścārucāmīkaravalayapadairaṅkitaṁ kāntiśāli |
raṅgannāgāṅgadāḍhyaṁ satatamavihitaṁ karma nirmūlayētta-
-ddōrmūlaṁ nirmalaṁ yaddhr̥di duritamapāsyārjitaṁ dhūrjaṭērvaḥ || 16 ||
kaṇṭhāślēṣārthamāptā diva iva kamituḥ svargasindhōḥ pravāhāḥ
krāntyai saṁsārasindhōḥ sphaṭikamaṇimahāsaṅkramākāradīrghāḥ |
tiryagviṣkambhabhūtāstribhuvanavasatērbhinnadaityēbhadēhā
bāhā vastā harasya drutamiha nivahānaṁhasāṁ saṁharantu || 17 ||
vakṣō dakṣadviṣō:’laṁ smarabharavinamaddakṣajākṣīṇavakṣō-
-jāntarnikṣiptaśumbhanmalayajamilitōdbhāsi bhasmōkṣitaṁ yat |
kṣipraṁ tadrūkṣacakṣuḥ śrutigaṇaphaṇaratnaughabhābhīkṣṇaśōbhaṁ
yuṣmākaṁ śaśvadēnaḥ sphaṭikamaṇiśilāmaṇḍalābhaṁ kṣiṇōtu || 18 ||
muktāmuktē vicitrākulavalilaharījālaśālinyavāñca-
-nnābhyāvartē vilōladbhujagavarayutē kālaśatrōrviśālē |
yuṣmaccittatridhāmā pratinavarucirē mandirē kāntilakṣmyāḥ
śētāṁ śītāṁśugaurē cirataramudarakṣīrasindhau salīlam || 19 ||
vaiyāghrī yatra kr̥ttiḥ sphurati himagirērvistr̥tōpatyakāntaḥ
sāndrāvaśyāyamiśrā parita iva vr̥tā nīlajīmūtamālā |
ābaddhāhīndrakāñcīguṇamatipr̥thulaṁ śailajākrīḍabhūmi-
-stadvō niḥśrēyasē syājjaghanamatighanaṁ bālaśītāṁśumaulēḥ || 20 ||
puṣṭāvaṣṭambhabhūtau pr̥thutarajaghanasyāpi nityaṁ trilōkyāḥ
samyagvr̥ttau surēndradviradavarakarōdārakāntiṁ dadhānau |
sārāvūrū purārēḥ prasabhamarighaṭāghasmarau bhasmaśubhrau
bhaktairatyārdracittairadhikamavanatau vāñchitaṁ vō vidhattām || 21 ||
ānandāyēndukāntōpalaracitasamudgāyitē yē munīnāṁ
cittādarśaṁ nidhātuṁ vidadhati caraṇē tāṇḍavākuñcanāni |
kāñcībhōgīndramūrdhnāṁ pratimuhurupadhānāyamānē kṣaṇaṁ tē
kāntē stāmantakārērdyutivijitasudhābhānunī jānunī vaḥ || 22 ||
mañjīrībhūtabhōgipravaragaṇaphaṇāmaṇḍalāntarnitānta-
-vyādīrghānargharatnadyutikisalayatē stūyamānē dyusadbhiḥ |
bibhratyau vibhramaṁ vaḥ sphaṭikamaṇibr̥haddaṇḍavadbhāsitē yē
jaṅghē śaṅkhēnduśubhrē bhr̥śamiha bhavatāṁ mānasē śūlapāṇēḥ || 23 ||
astōkastōmaśastrairapacitimamalāṁ bhūribhāvōpahāraiḥ
kurvadbhiḥ sarvadōccaiḥ satatamabhivr̥tau brahmaviddēvalādyaiḥ |
samyaksampūjyamānāviha hr̥di sarasīvāniśaṁ yuṣmadīyē
śarvasya krīḍatāṁ tau prapadavarabr̥hatkacchapāvacchabhāsau || 24 ||
yāḥ svasyaikāṁśapātādatibahalagaladraktavaktraṁ praṇunna-
-prāṇaṁ prākrōśayanprāṅnijamacalavaraṁ cālayantaṁ daśāsyam |
pādāṅgulyō diśantu drutamayugadr̥śaḥ kalmaṣaplōṣakalyāḥ
kalyāṇaṁ phullamālyaprakaravilasitā vaḥ praṇaddhāhivallyaḥ || 25 ||
prahvaprācīnabarhiḥpramukhasuravaraprasphuranmaulisakta-
-jyāyōratnōtkarōsrairaviratamamalā bhūrinīrājitā yā |
prōdagrāgrā pradēyāttatiriva rucirā tārakāṇāṁ nitāntaṁ
nīlagrīvasya pādāmburuhavilasitā sā nakhālī sukhaṁ vaḥ || 26 ||
satyāḥ satyānanēndāvapi savidhagatē yē vikāsaṁ dadhātē
svāntē svāṁ tē labhantē śriyamiha sarasīvāmarā yē dadhānāḥ |
lōlaṁ lōlambakānāṁ kulamiva sudhiyāṁ sēvatē yē sadā stāṁ
bhūtyai bhūtyaiṇapāṇērvimalatararucastē padāmbhōruhē vaḥ || 27 ||
yēṣāṁ rāgādidōṣākṣatamati yatayō yānti muktiṁ prasādā-
-dyē vā namrātmamūrtidyusadr̥ṣipariṣanmūrdhni śēṣāyamāṇāḥ |
śrīkaṇṭhasyāruṇōdyaccaraṇasarasijaprōtthitāstē bhāvākhyā-
-tpārāvārācciraṁ vō duritahatikr̥tastārayēyuḥ parāgāḥ || 28 ||
bhūmnā yasyāstasīmnā bhuvanamanusr̥taṁ yatparaṁ dhāma dhāmnāṁ
sāmnāmāmnāyatattvaṁ yadapi ca paramaṁ yadguṇātītamādyam |
yaccāṁhōhannirīhaṁ gahanamiti muhuḥ prāhuruccairmahāntō
māhēśaṁ tanmahō mē mahitamaharaharmōharōhaṁ nihantu || 29 ||
iti śrīmatparamahaṁsaparivrājakācāryasya śrīgōvindabhagavatpūjyapādaśiṣyasya śrīmacchaṅkarabhagavataḥ kr̥tau śrī śiva kēśādipādāntavarṇana stōtram ||
See more śrī śiva stotras for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.