Sharada prarthana – śrī śāradā prārthanā


namastē śāradē dēvi kāśmīrapuravāsini
tvāmahaṁ prārthayē nityaṁ vidyādānaṁ ca dēhi mē || 1 ||

yā śraddhā dhāraṇā mēdhā vāgdēvī vidhivallabhā
bhaktajihvāgrasadanā śamādiguṇadāyinī || 2 ||

namāmi yāminīṁ nāthalēkhālaṅkr̥takuntalām
bhavānīṁ bhavasantāpanirvāpaṇasudhānadīm || 3 ||

bhadrakālyai namō nityaṁ sarasvatyai namō namaḥ
vēdavēdāṅgavēdāntavidyāsthānēbhya ēva ca || 4 ||

brahmasvarūpā paramā jyōtirūpā sanātanī
sarvavidyādhidēvī yā tasyai vāṇyai namō namaḥ || 5 ||

yayā vinā jagatsarvaṁ śaśvajjīvanmr̥taṁ bhavēt
jñānādhidēvī yā tasyai sarasvatyai namō namaḥ || 6 ||

yayā vinā jagatsarvaṁ mūkamunmattavatsadā
yā dēvī vāgadhiṣṭhātrī tasyai vāṇyai namō namaḥ || 7 ||


See more śrī sarasvatī stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed