Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
namastē śāradē dēvi kāśmīrapuravāsini
tvāmahaṁ prārthayē nityaṁ vidyādānaṁ ca dēhi mē || 1 ||
yā śraddhā dhāraṇā mēdhā vāgdēvī vidhivallabhā
bhaktajihvāgrasadanā śamādiguṇadāyinī || 2 ||
namāmi yāminīṁ nāthalēkhālaṅkr̥takuntalām
bhavānīṁ bhavasantāpanirvāpaṇasudhānadīm || 3 ||
bhadrakālyai namō nityaṁ sarasvatyai namō namaḥ
vēdavēdāṅgavēdāntavidyāsthānēbhya ēva ca || 4 ||
brahmasvarūpā paramā jyōtirūpā sanātanī
sarvavidyādhidēvī yā tasyai vāṇyai namō namaḥ || 5 ||
yayā vinā jagatsarvaṁ śaśvajjīvanmr̥taṁ bhavēt
jñānādhidēvī yā tasyai sarasvatyai namō namaḥ || 6 ||
yayā vinā jagatsarvaṁ mūkamunmattavatsadā
yā dēvī vāgadhiṣṭhātrī tasyai vāṇyai namō namaḥ || 7 ||
See more śrī sarasvatī stōtrāṇi for chanting.
గమనిక: "నవగ్రహ స్తోత్రనిధి" పుస్తకము తాయారుచేయుటకు ఆలోచన చేయుచున్నాము.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.