Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
skanda uvāca |
r̥ṇagrastanarāṇāṁ tu r̥ṇamuktiḥ kathaṁ bhavēt |
brahmōvāca |
vakṣyē:’haṁ sarvalōkānāṁ hitārthaṁ hitakāmadam ||
asya śrī aṅgāraka stōtra mahāmantrasya gautama r̥ṣiḥ, anuṣṭup chandaḥ, aṅgārakō dēvatā mama r̥ṇa vimōcanārthē japē viniyōgaḥ |
dhyānam –
raktamālyāmbaradharaḥ śūlaśaktigadādharaḥ |
caturbhujō mēṣagatō varadaśca dharāsutaḥ || 1 ||
atha stōtram –
maṅgalō bhūmiputraśca r̥ṇahartā dhanapradaḥ |
sthirāsanō mahākāyaḥ sarvakarmāvabōdhakaḥ || 2 ||
lōhitō lōhitāṅgaśca sāmagāyī kr̥pākaraḥ |
dharmarājaḥ kujō bhaumō bhūmijō bhūminandanaḥ || 3 ||
aṅgārakō yamaścaiva sarvarōgāpahārakaḥ |
sr̥ṣṭikartā:’pahartā ca sarvakāmaphalapradaḥ || 4 ||
bhūtidō grahapūjyaśca vaktrō raktavapuḥ prabhuḥ |
ētāni kujanāmāni yō nityaṁ prayataḥ paṭhēt |
r̥ṇaṁ na jāyatē tasya dhanaṁ prāpnōtyasaṁśayam || 5 ||
raktapuṣpaiśca gandhaiśca dīpadhūpādibhistathā |
maṅgalaṁ pūjayitvā tu maṅgalē:’hani sarvadā || 6 ||
r̥ṇarēkhāḥ prakartavyāḥ dagdhāṅgāraistadagrataḥ |
saptaviṁśatināmāni paṭhitvā tu tadantikē || 7 ||
tāśca pramārjayētpaścādvāmapādēna saṁspr̥śan |
ēvaṁ kr̥tvā na sandēhō r̥ṇahīnō dhanī bhavēt || 8 ||
bhūmijasya prasādēna grahapīḍā vinaśyati |
yēnārjitā jagatkīrtirbhūmiputrēṇa śāśvatī || 9 ||
śatravaśca hatā yēna bhaumēna mahitātmanā |
sa prīyatāṁ tu bhaumō:’dya tuṣṭō bhūyāt sadā mama || 10 ||
mūlamantraḥ –
aṅgāraka mahīputra bhagavan bhaktavatsala |
namō:’stu tē mamāśēṣa r̥ṇamāśu vimōcaya || 11 ||
arghyam –
bhūmiputra mahātējaḥ svēdōdbhava pinākinaḥ |
r̥ṇārtastvāṁ prapannō:’smi gr̥hāṇārghyaṁ namō:’stu tē || 12 ||
iti r̥ṇa vimōcana aṅgāraka stōtram ||
See more navagraha stōtrāṇi for chanting.
గమనిక : రాబోయే మహాశివరాత్రి సందర్భంగా "శ్రీ శివ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.