Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
śrīmān vēṅkaṭanāthāryaḥ kavitārkika kēsarī |
vēdāntācārya varyō mē sannidhattāṁ sadā hr̥di ||
ahaṁ madrakṣaṇabharō madrakṣaṇa phalaṁ tathā |
na mama śrīpatērēvētyātmānaṁ nikṣipēt budhaḥ || 1 ||
nyasẏāmyakiñcanaḥ śrīman anukūlōnyavarjitaḥ |
viśvāsa prārthanāpūrvam ātmarakṣābharaṁ tvayi || 2 ||
svāmī svaśēṣaṁ svavaśaṁ svabharatvēna nirbharaṁ |
svadatta svadhiyā svārthaṁ svasmin nyasyati māṁ svayam || 3 ||
śrīman abhīṣṭa varada tvāmasmi śaraṇaṁ gataḥ |
ētaddēhāvasānē māṁ tvatpādaṁ prāpaya svayam || 4 ||
tvacchēṣatvē sthiradhiyaṁ tvat prāptyēka prayōjanaṁ |
niṣiddha kāmyarahitaṁ kuru māṁ nitya kiṅkaram || 5 ||
dēvī bhūṣaṇa hētyādi juṣṭasya bhagavaṁstava |
nityaṁ niraparādhēṣu kaiṅkaryēṣu niyuṅkṣva mām || 6 ||
māṁ madīyaṁ ca nikhilaṁ cētanā:’cētanātmakaṁ |
svakaiṅkaryōpakaraṇaṁ varada svīkuru svayam || 7 ||
tvadēka rakṣyasya mama tvamēva karuṇākara |
na pravartaya pāpāni pravr̥ttāni nivartaya || 8 ||
akr̥tyānāṁ ca karaṇaṁ kr̥tyānāṁ varjanaṁ ca mē |
kṣamasva nikhilaṁ dēva praṇatārtihara prabhō || 9 ||
śrīmān niyata pañcāṅgaṁ madrakṣaṇa bharārpaṇaṁ |
acīkarat svayaṁ svasmin atōhamiha nirbharaḥ || 10 ||
saṁsārāvartavēga praśamana śubhadr̥gdēśika prēkṣitōhaṁ
santyaktōnyairupāyairanucitacaritēśvadya śāntābhisandhiḥ |
niśśaṅka stattvadr̥ṣṭvā niravadhikadayaṁ prāpya saṁrakṣakaṁ
tvāṁ nyasyatvatpādapadmē varada nijabharaṁ nirbharō nirbhayōsmi || 11 ||
iti kavitārkikasiṁhasya sarvatantrasvatantrasya śrīmadvēṅkaṭanāthasya
vēdāntācāryasya kr̥tiṣu nẏāsadaśakam |
See more śrī viṣṇu stōtrāṇi for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.