Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
śiva uvāca |
padmāsanaḥ padmakaraḥ padmagarbhasamadyutiḥ |
saptāśvaḥ saptarajjuśca dvibhujaḥ syāt sadā raviḥ || 1 ||
śvētaḥ śvētāmbaradharaḥ śvētāśvaḥ śvētavāhanaḥ |
gadāpāṇirdvibāhuśca kartavyō varadaḥ śaśī || 2 ||
raktamālyāmbaradharaḥ śaktiśūlagadādharaḥ |
caturbhujaḥ raktarōmā varadaḥ syāddharāsutaḥ || 3 ||
pītamālyāmbaradharaḥ karṇikārasamadyutiḥ |
khaḍgacarmagadāpāṇiḥ siṁhasthō varadō budhaḥ || 3 ||
dēvadaityagurū tadvatpītaśvētau caturbhujau |
daṇḍinau varadau kāryau sākṣasūtrakamaṇḍalū || 5 ||
indranīladyutiḥ śūlī varadō gr̥dhravāhanaḥ |
bāṇabāṇāsanadharaḥ kartavyō:’rkasutastathā || 6 ||
karālavadanaḥ khaḍgacarmaśūlī varapradaḥ |
nīlasiṁhāsanasthaśca rāhuratra praśasyatē || 7 ||
dhūmrā dvibāhavaḥ sarvē gadinō vikr̥tānanāḥ |
gr̥dhrāsanagatā nityaṁ kētavaḥ syurvarapradāḥ || 8 ||
sarvē kirīṭinaḥ kāryā grahā lōkahitāvahāḥ |
hyaṅgulēnōcchritāḥ sarvē śatamaṣṭōttaraṁ sadā || 9 ||
iti śrīmatsyē mahāpurāṇē graharūpākhyānaṁ nāma caturṇavatitamō:’dhyāyaḥ ||
See more navagraha stōtrāṇi for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.