Read in తెలుగు / ಕನ್ನಡ / தமிழ் / English (IAST)
nārāyaṇīyaṁ caturnavatitamadaśakam (94) – tattvajñānōtpattiḥ |
śuddhā niṣkāmadharmaiḥ pravaragurugirā tatsvarūpaṁ paraṁ tē
śuddhaṁ dēhēndriyādivyapagatamakhilavyāptamāvēdayantē |
nānātvasthaulyakārśyādi tu guṇajavapussaṅgatō:’dhyāsitaṁ tē
vahnērdāruprabhēdēṣviva mahadaṇutādīptatāśāntatādi || 94-1 ||
ācāryākhyādharasthāraṇisamanumilacchiṣyarūpōttarāra-
ṇyāvēdhōdbhāsitēna sphuṭataraparibōdhāgninā dahyamānē |
karmālīvāsanātatkr̥tatanubhuvanabhrāntikāntārapūrē
dāhyābhāvēna vidyāśikhini ca viratē tvanmayī khalvavasthā || 94-2 ||
ēvaṁ tvatprāptitō:’nyō nahi khalu nikhilaklēśahānērupāyō
naikāntātyantikāstē kr̥ṣivadagadaṣāḍguṇyaṣaṭkarmayōgāḥ |
durvaikalyairakalyā api nigamapathāstatphalānyapyavāptā
mattāstvāṁ vismarantaḥ prasajati patanē yāntyanantānviṣādān || 94-3 ||
tvallōkādanyalōkaḥ kvanu bhayarahitō yatparārdhadvayāntē
tvadbhītassatyalōkē:’pi na sukhavasatiḥ padmabhūḥ padmanābha |
ēvaṁbhāvē tvadharmārjitabahutamasāṁ kā kathā nārakāṇāṁ
tanmē tvaṁ chindhi bandhaṁ varada kr̥paṇabandhō kr̥pāpūrasindhō || 94-4 ||
yāthārthyāttvanmayasyaiva hi mama na vibhō vastutō bandhamōkṣau
māyāvidyātanubhyāṁ tava tu viracitau svapnabōdhōpamau tau |
baddhē jīvadvimuktiṁ gatavati ca bhidā tāvatī tāvadēkō
bhuṅktē dēhadrumasthō viṣayaphalarasānnāparō nirvyathātmā || 94-5 ||
jīvanmuktatvamēvaṁvidhamiti vacasā kiṁ phalaṁ dūradūrē
tannāmāśuddhabuddhērna ca laghu manasaśśōdhanaṁ bhaktitō:’nyat |
tanmē viṣṇō kr̥ṣīṣṭhāstvayi kr̥tasakalaprārpaṇaṁ bhaktibhāraṁ
yēna syāṁ maṅkṣu kiñcidguruvacanamilattvatprabōdhastvadātmā || 94-6 ||
śabdabrahmaṇyapīha prayatitamanasastvāṁ na jānanti kēcit
kaṣṭaṁ vandhyaśramāstē cirataramiha gāṁ bibhratē niṣprasūtiṁ |
yasyāṁ viśvābhirāmāssakalamalāharā divyalīlāvatārāḥ
saccitsāndraṁ ca rūpaṁ tava na nigaditaṁ tāṁ na vācaṁ bhriyāsam || 94-7 ||
yō yāvānyādr̥śō vā tvamiti kimapi naivāvagacchāmi bhūma-
nnēvañcānanyabhāvastvadanubhajanamēvādriyē caidyavairin |
tvalliṅgānāṁ tvadaṅghripriyajanasadasāṁ darśanasparśanādi-
rbhūyānmē tvatprapūjānatinutiguṇakarmānukīrtyādarō:’pi || 94-8 ||
yadyallabhyēta tattattava samupahr̥taṁ dēva dāsō:’smi tē:’haṁ
tvadgēhōnmārjanādyaṁ bhavatu mama muhuḥ karma nirmāyamēva |
sūryāgnibrāhmaṇātmādiṣu lasitacaturbāhumārādhayē tvāṁ
tvatprēmārdratvarūpō mama satatamabhiṣyandatāṁ bhaktiyōgaḥ || 94-9 ||
aikyaṁ tē dānahōmavrataniyamatapassāṅkhyayōgairdurāpaṁ
tvatsaṅgēnaiva gōpyaḥ kila sukr̥titamāḥ prāpurānandasāndram |
bhaktēṣvanyēṣu bhūyassvapi bahumanuṣē bhaktimēva tvamāsāṁ
tanmē tvadbhaktimēva dr̥ḍhaya hara gadānkr̥ṣṇa vātālayēśa || 94-10 ||
iti caturnavatitamadaśakaṁ samāptam |
See complete nārāyaṇīyam for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.