Read in తెలుగు / ಕನ್ನಡ / தமிழ் / English (IAST)
nārāyaṇīyaṁ ēkōnasaptatitamadaśakam (69) – rāsakrīḍā
kēśapāśadhr̥tapiñchikāvitatisañcalanmakarakuṇḍalaṁ
hārajālavanamālikālalitamaṅgarāgaghanasaurabham |
pītacēladhr̥takāñcikāñcitamudañcadaṁśumaṇinūpuraṁ
rāsakēliparibhūṣitaṁ tava hi rūpamīśa kalayāmahē || 69-1 ||
tāvadēva kr̥tamaṇḍanē kalitakañculīkakucamaṇḍalē
gaṇḍalōlamaṇikuṇḍalē yuvatimaṇḍalē:’tha parimaṇḍalē |
antarā sakalasundarīyugalamindirāramaṇa sañcaran
mañjulāṁ tadanu rāsakēlimayi kañjanābha samupādadhāḥ || 69-2 ||
vāsudēva tava bhāsamānamiha rāsakēlirasasaurabhaṁ
dūratō:’pi khalu nāradāgaditamākalayya kutukākulāḥ |
vēṣabhūṣaṇavilāsapēśalavilāsinīśatasamāvr̥tā
nākatō yugapadāgatā viyati vēgatō:’tha suramaṇḍalī || 69-3 ||
vēṇunādakr̥tatānadānakalagānarāgagatiyōjanā-
lōbhanīyamr̥dupādapātakr̥tatālamēlanamanōharam |
pāṇisaṅkvaṇitakaṅkaṇaṁ ca muhuraṁsalaṁbitakarāṁbujaṁ
śrōṇibiṁbacaladaṁbaraṁ bhajata rāsakēlirasaḍaṁbaram || 69-4 ||
śraddhayā viracitānugānakr̥tatāratāramadhurasvarē
nartanē:’tha lalitāṅgahāralulitāṅgahāramaṇibhūṣaṇē |
sammadēna kr̥tapuṣpavarṣamalamunmiṣaddiviṣadāṁ kulaṁ
cinmayē tvayi nilīyamānamiva sammumōha savadhūkulam || 69-5 ||
svinnasannatanuvallarī tadanu kāpi nāma paśupāṅganā
kāntamaṁsamavalaṁbatē sma tava tāntibhāramukulēkṣaṇā |
kācidācalitakuntalā navapaṭīrasāraghanasaurabhaṁ
vañcanēna tava sañcucuṁba bhujamañcitōrupulakāṅkurā || 69-6 ||
kāpi gaṇḍabhuvi sannidhāya nijagaṇḍamākulitakuṇḍalaṁ
puṇyapūranidhiranvavāpa tava pūgacarvitarasāmr̥tam |
indirāvihr̥timandiraṁ bhuvanasundaraṁ hi naṭanāntarē
tvāmavāpya dadhuraṅganāḥ kimu na sammadōnmadadaśāntaram || 69-7 ||
gānamīśa virataṁ kramēṇa kila vādyamēlanamupārataṁ
brahmasammadarasākulāḥ sadasi kēvalaṁ nanr̥turaṅganāḥ |
nāvidannapi ca nīvikāṁ kimapi kuntalīmapi ca kañculīṁ
jyōtiṣāmapi kadaṁbakaṁ divi vilaṁbitaṁ kimaparaṁ bruvē || 69-8 ||
mōdasīmni bhuvanaṁ vilāpya vihr̥tiṁ samāpya ca tatō vibhō
kēlisammr̥ditanirmalāṅganavagharmalēśasubhagātmanām |
manmathāsahanacētasāṁ paśupayōṣitāṁ sukr̥tacōdita-
stāvadākalitamūrtirādadhitha māravīraparamōtsavān || 69-9 ||
kēlibhēdaparilōlitābhiratilālitābhirabalālibhiḥ
svairamīśa nanu sūrajāpayasi cāru nāma vihr̥tiṁ vyadhāḥ |
kānanē:’pi ca visāriśītalakiśōramārutamanōharē
sūnasaurabhamayē vilēsitha vilāsinīśatavimōhanam || 69-10 ||
kāminīriti hi yāminīṣu khalu kāmanīyakanidhē bhavān
pūrṇasammadarasārṇavaṁ kamapi yōgigamyamanubhāvayan |
brahmaśaṅkaramukhānapīha paśupāṅganāsu bahumānayan
bhaktalōkagamanīyarūpa kamanīya kr̥ṣṇa paripāhi mām || 69-11 ||
iti ēkōnasaptatitamadaśakaṁ samāptaṁ
See complete nārāyaṇīyam for chanting.
మా తదుపరి ప్రచురణ : శ్రీ విష్ణు స్తోత్రనిధి ముద్రించుటకు ఆలోచన చేయుచున్నాము. ఇటీవల శ్రీ దక్షిణామూర్తి స్తోత్రనిధి పుస్తకము విడుదల చేశాము. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.