Read in తెలుగు / ಕನ್ನಡ / தமிழ் / English (IAST)
nārāyaṇīyaṁ aṣṭaṣaṣṭitamadaśakam (68) – gōpikānāṁ āhlādaprakaṭanam
tava vilōkanādgōpikājanāḥ pramadasaṅkulāḥ paṅkajēkṣaṇa |
amr̥tadhārayā samplutā iva stimitatāṁ dadhustvatpurōgatāḥ || 68-1 ||
tadanu kācana tvatkarāṁbujaṁ sapadi gr̥hṇatī nirviśaṅkitam |
ghanapayōdharē saṁvidhāya sā pulakasaṁvr̥tā tasthuṣī ciram || 68-2 ||
tava vibhō purā kōmalaṁ bhujaṁ nijagalāntarē paryavēṣṭayat |
galasamudgataṁ prāṇamārutaṁ pratinirundhatīvātiharṣulā || 68-3 ||
apagatatrapā kāpi kāminī tava mukhāṁbujātpūgacarvitam |
pratigr̥hayya tadvaktrapaṅkajē nidadhatī gatā pūrṇakāmatām || 68-4 ||
vikaruṇō vanē saṁvihāya māmapagatō:’si kā tvāmiha spr̥śēt |
iti sarōṣayā tāvadēkayā sajalalōcanaṁ vīkṣitō bhavān || 68-5 ||
iti mudākulairvallavījanaiḥ samamupāgatō yāmunē taṭē |
mr̥dukucāṁbaraiḥ kalpitāsanē ghusr̥ṇabhāsurē paryaśōbhathāḥ || 68-6 ||
katividhā kr̥pā kē:’pi sarvatō dhr̥tadayōdayāḥ kēcidāśritē |
katicidīdr̥śā mādr̥śēṣvapītyabhihitō bhavānvallavījanaiḥ || 68-7 ||
ayi kumārikā naiva śaṅkyatāṁ kaṭhinatā mayi prēmakātarē |
mayi tu cētasō vō:’nuvr̥ttayē kr̥tamidaṁ mayētyūcivānbhavān || 68-8 ||
ayi niśamyatāṁ jīvavallabhāḥ priyatamō janō nēdr̥śō mama |
tadiha ramyatāṁ ramyayāminīṣvanuparōdhamityālapō vibhō || 68-9 ||
iti girādhikaṁ mōdamēdurairvrajavadhūjanaiḥ sākamāraman |
kalitakautukō rāsakhēlanē gurupurīpatē pāhi māṁ gadāt || 68-10 ||
iti aṣṭaṣaṣṭitamadaśakaṁ samāptam |
See complete nārāyaṇīyam for chanting.
గమనిక : రాబోయే మహాశివరాత్రి సందర్భంగా "శ్రీ శివ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.