Read in తెలుగు / ಕನ್ನಡ / தமிழ் / English (IAST)
nārāyaṇīyaṁ catuḥṣaṣṭitamadaśakam (64) – gōvindapaṭṭābhiṣēkam |
ālōkya śailōddharaṇādirūpaṁ
prabhāvamuccaistava gōpalōkāḥ |
viśvēśvaraṁ tvāmabhimatya viśvē
nandaṁ bhavajjātakamanvapr̥cchan || 64-1 ||
gargōditō nirgaditō nijāya
vargāya tātēna tava prabhāvaḥ |
pūrvādhikastvayyanurāga ēṣā-
maidhiṣṭa tāvadbahumānabhāraḥ || 64-2 ||
tatō:’vamānōditatattvabōdhaḥ
surādhirājaḥ saha divyagavyā |
upētya tuṣṭāva sa naṣṭagarvaḥ
spr̥ṣṭvā padābjaṁ maṇimaulinā tē || 64-3 ||
snēhasnutaistvāṁ surabhiḥ payōbhi-
rgōvindanāmāṅkitamabhyaṣiñcat |
airāvatōpāhr̥tadivyagaṅgā-
pāthōbhirindrō:’pi ca jātaharṣaḥ || 64-4 ||
jagattrayēśē tvayi gōkulēśē
tathā:’bhiṣiktē sati gōpavāṭaḥ |
nākē:’pi vaikuṇṭhapadē:’pyalabhyāṁ
śriyaṁ prapēdē bhavataḥ prabhāvāt || 64-5 ||
kadācidantaryamunaṁ prabhātē
snāyan pitā vāruṇapūruṣēṇa |
nītastamānētumagāḥ purīṁ tvaṁ
tāṁ vāruṇīṁ kāraṇamartyarūpaḥ || 64-6 ||
sasaṁbhramaṁ tēna jalādhipēna
prapūjitastvaṁ pratigr̥hya tātam |
upāgatastatkṣaṇamātmagēhaṁ
pitā:’vadattaccaritaṁ nijēbhyaḥ || 64-7 ||
hariṁ viniścitya bhavantamētān
bhavatpadālōkanabaddhatr̥ṣṇān |
nirīkṣya viṣṇō paramaṁ padaṁ ta-
ddurāpamanyaistvamadīdr̥śastān || 64-8 ||
sphuratparānandarasapravāha-
prapūrṇakaivalyamahāpayōdhau |
ciraṁ nimagnāḥ khalu gōpasaṅghā-
stvayaiva bhūman punaruddhr̥tāstē || 64-9 ||
karabadaravadēvaṁ dēva kutrāvatārē
parapadamanavāpyaṁ darśitaṁ bhaktibhājām | [** nijapadamanavāpyaṁ **]
tadiha paśuparūpī tvaṁ hi sākṣātparātmā
pavanapuranivāsin pāhi māmāmayēbhyaḥ || 64-10 ||
iti catuḥṣaṣṭitamadaśakaṁ samāptam |
See complete nārāyaṇīyam for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.