Narayaneeyam Dasakam 64 – nārāyaṇīyaṁ catuḥṣaṣṭitamadaśakam


nārāyaṇīyaṁ catuḥṣaṣṭitamadaśakam (64) – gōvindapaṭṭābhiṣēkam |

ālōkya śailōddharaṇādirūpaṁ
prabhāvamuccaistava gōpalōkāḥ |
viśvēśvaraṁ tvāmabhimatya viśvē
nandaṁ bhavajjātakamanvapr̥cchan || 64-1 ||

gargōditō nirgaditō nijāya
vargāya tātēna tava prabhāvaḥ |
pūrvādhikastvayyanurāga ēṣā-
maidhiṣṭa tāvadbahumānabhāraḥ || 64-2 ||

tatō:’vamānōditatattvabōdhaḥ
surādhirājaḥ saha divyagavyā |
upētya tuṣṭāva sa naṣṭagarvaḥ
spr̥ṣṭvā padābjaṁ maṇimaulinā tē || 64-3 ||

snēhasnutaistvāṁ surabhiḥ payōbhi-
rgōvindanāmāṅkitamabhyaṣiñcat |
airāvatōpāhr̥tadivyagaṅgā-
pāthōbhirindrō:’pi ca jātaharṣaḥ || 64-4 ||

jagattrayēśē tvayi gōkulēśē
tathā:’bhiṣiktē sati gōpavāṭaḥ |
nākē:’pi vaikuṇṭhapadē:’pyalabhyāṁ
śriyaṁ prapēdē bhavataḥ prabhāvāt || 64-5 ||

kadācidantaryamunaṁ prabhātē
snāyan pitā vāruṇapūruṣēṇa |
nītastamānētumagāḥ purīṁ tvaṁ
tāṁ vāruṇīṁ kāraṇamartyarūpaḥ || 64-6 ||

sasaṁbhramaṁ tēna jalādhipēna
prapūjitastvaṁ pratigr̥hya tātam |
upāgatastatkṣaṇamātmagēhaṁ
pitā:’vadattaccaritaṁ nijēbhyaḥ || 64-7 ||

hariṁ viniścitya bhavantamētān
bhavatpadālōkanabaddhatr̥ṣṇān |
nirīkṣya viṣṇō paramaṁ padaṁ ta-
ddurāpamanyaistvamadīdr̥śastān || 64-8 ||

sphuratparānandarasapravāha-
prapūrṇakaivalyamahāpayōdhau |
ciraṁ nimagnāḥ khalu gōpasaṅghā-
stvayaiva bhūman punaruddhr̥tāstē || 64-9 ||

karabadaravadēvaṁ dēva kutrāvatārē
parapadamanavāpyaṁ darśitaṁ bhaktibhājām | [** nijapadamanavāpyaṁ **]
tadiha paśuparūpī tvaṁ hi sākṣātparātmā
pavanapuranivāsin pāhi māmāmayēbhyaḥ || 64-10 ||

iti catuḥṣaṣṭitamadaśakaṁ samāptam |


See complete nārāyaṇīyam for chanting.


గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.

పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed