Read in తెలుగు / ಕನ್ನಡ / தமிழ் / English (IAST)
nārāyaṇīyaṁ catustriṁśadaśakam (34) – śrīrāmāvatāram
gīrvāṇairarthyamānō daśamukhanidhanaṁ kōsalē:’ṣvr̥ṣyaśr̥ṅgē
putrīyāmiṣṭimiṣṭvā daduṣi daśarathakṣmābhr̥tē pāyasāgryam |
tadbhuktyā tatpurandhrīṣvapi tisr̥ṣu samaṁ jātagarbhāsu jātō
rāmastvaṁ lakṣmaṇēna svayamatha bharatēnāpi śatrughnanāmnā || 34-1 ||
kōdaṇḍī kauśikasya kratuvaramavituṁ lakṣmaṇēnānuyātō
yātō:’bhūstātavācā munikathitamanudvandvaśāntādhvakhēdaḥ |
nr̥ṇāṁ trāṇāya bāṇairmunivacanabalāttāṭakāṁ pāṭayitvā
labdhvāsmādastrajālaṁ munivanamagamō dēva siddhāśramākhyam || 34-2 ||
mārīcaṁ drāvayitvā makhaśirasi śarairanyarakṣāṁsi nighnan
kalyāṁ kurvannahalyāṁ pathi padarajasā prāpya vaidēhagēham |
bhindānaścāndracūḍaṁ dhanuravanisutāmindirāmēva labdhvā
rājyaṁ prātiṣṭhathāstvaṁ tribhirapi ca samaṁ bhrātr̥vīraiḥ sadāraiḥ || 34-3 ||
ārundhānē ruṣāndhē bhr̥gukulatilakē saṅkramayya svatējō
yātē yātō:’syayōdhyāṁ sukhamiha nivasankāntayā kāntamūrtē |
śatrughnēnaikadāthō gatavati bharatē mātulasyādhivāsaṁ
tātārabdhō:’bhiṣēkastava kila vihataḥ kēkayādhīśaputryā || 34-4 ||
tātōktyā yātukāmō vanamanujavadhūsaṁyutaścāpadhāraḥ
paurānārudhya mārgē guhanilayagatastvaṁ jaṭācīradhārī |
nāvā santīrya gaṅgāmadhipadavi punastaṁ bharadvājamārā-
nnatvā tadvākyahētōratisukhamavasaścitrakūṭē girīndrē || 34-5 ||
śrutvā putrārtikhinnaṁ khalu bharatamukhātsvargayātaṁ svatātaṁ
taptō dattvāṁbu tasmai nidadhitha bharatē pādukāṁ mēdinīṁ ca |
atriṁ natvātha gatvā vanamativipulaṁ daṇḍakaṁ caṇḍakāyaṁ
hatvā daityaṁ virādhaṁ sugatimakalayaścāru bhōḥ śārabhaṅgīm || 34-6 ||
natvā:’gastyaṁ samastāśaranikarasapatrākr̥tiṁ tāpasēbhyaḥ
pratyaśrauṣīḥ priyaiṣī tadanu ca muninā vaiṣṇavē divyacāpē |
brahmāstrē cāpi dattē pathi pitr̥suhr̥daṁ vīkṣya bhūyō jaṭāyuṁ
mōdādgōdātaṭāntē pariramasi purā pañcavaṭyāṁ vadhūṭyā || 34-7 ||
prāptāyāḥ śūrpaṇakhyā madanacaladhr̥tērarthanairnissahātmā
tāṁ saumitrau visr̥jya prabalatamaruṣā tēna nirlūnanāsām |
dr̥ṣṭvaināṁ ruṣṭacittaṁ kharamabhipatitaṁ duṣaṇaṁ ca trimūrdhaṁ
vyāhiṁsīrāśarānapyayutasamadhikāṁstatkṣaṇādakṣatōṣmā || 34-8 ||
sōdaryāprōktavārtāvivaśadaśamukhādiṣṭamārīcamāyā-
sāraṅgaṁ sārasākṣyā spr̥hitamanugataḥ prāvadhīrbāṇaghātam |
tanmāyākrandaniryāpitabhavadanujāṁ rāvaṇastāmahārṣī-
ttēnārtō:’pi tvamantaḥ kimapi mudamadhāstadvadhōpāyalābhāt || 34-9 ||
bhūyastanvīṁ vicinvannahr̥ta daśamukhastvadvadhūṁ madvadhēnē-
tyuktvā yātē jaṭāyau divamatha suhr̥daḥ prātanōḥ prētakāryam |
gr̥hṇānaṁ taṁ kabandhaṁ jaghanitha śabarīṁ prēkṣya pampātaṭē tvaṁ
samprāptō vātasūnuṁ bhr̥śamuditamanāḥ pāhi vātālayēśa || 34-10 ||
iti catustriṁśadaśakaṁ samāptam ||
See complete nārāyaṇīyam for chanting.
గమనిక (15-May) : "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" ప్రింటింగు పూర్తి అయినది. కొనుగోలు చేయుటకు ఈ లింకు క్లిక్ చేయండి - Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.