Read in తెలుగు / ಕನ್ನಡ / தமிழ் / English (IAST)
nārāyaṇīyaṁ ēkaviṁśadaśakam (21) – nava varṣāḥ tathā saptadvīpāḥ | jaṁbūdvīpādiṣu upāsanāpaddhatiḥ |
madhyōdbhavē bhuva ilāvr̥tanāmni varṣē
gaurīpradhānavanitājanamātrabhāji |
śarvēṇa mantranutibhiḥ sumupāsyamānaṁ
saṅkarṣaṇātmakamadhīśvara saṁśrayē tvām || 21-1 ||
bhadrāśvanāmaka ilāvr̥tapūrvavarṣē
bhadraśravōbhirr̥ṣibhiḥ pariṇūyamānam |
kalpāntagūḍhanigamōddharaṇapravīṇaṁ
dhyāyāmi dēva hayaśīrṣatanuṁ bhavantam || 21-2 ||
dhyāyāmi dakṣiṇagatē harivarṣavarṣē
prāhlādamukhyapuruṣaiḥ pariṣēvyamāṇam |
uttuṅgaśāntadhavalākr̥timēkaśuddha-
jñānapradaṁ narahariṁ bhagavan bhavantam || 21-3 ||
varṣē pratīci lalitātmani kētumālē
līlāviśēṣalalitasmitaśōbhanāṅgam |
lakṣmyā prajāpatisutaiśca niṣēvyamāṇaṁ
tasyāḥ priyāya dhr̥takāmatanuṁ bhajē tvām || 21-4 ||
ramyē hyudīci khalu ramyakanāmni varṣē
tadvarṣanāthamanuvaryasaparyamāṇam |
bhaktaikavatsalamamatsarahr̥tsu bhāntaṁ
matsyākr̥tiṁ bhuvananātha bhajē bhavantam || 21-5 ||
varṣaṁ hiraṇmayasamāhvayamauttarāha-
māsīnamadridhr̥tikarmaṭhakāmaṭhāṅgam |
saṁsēvatē pitr̥gaṇapravarō:’ryamā yaṁ
taṁ tvāṁ bhajāmi bhagavan paracinmayātman || 21-6 ||
kiṁ cōttarēṣu kuruṣu priyayā dharaṇyā
saṁsēvitō mahitamantranutiprabhēdaiḥ |
daṁṣṭrāgraghr̥ṣṭaghanapr̥ṣṭhagariṣṭhavarṣmā
tvaṁ pāhi vijñanuta yajñavarāhamūrtē || 21-7 ||
yāmyāṁ diśaṁ bhajati kimpuruṣākhyavarṣē
saṁsēvitō hanumatā dr̥ḍhabhaktibhājā |
sītābhirāmaparamādbhutarūpaśālī
rāmātmakaḥ parilasanparipāhi viṣṇō || 21-8 ||
śrīnāradēna saha bhāratakhaṇḍamukhyai-
stvaṁ sāṅkhyayōganutibhiḥ samupāsyamānaḥ |
ākalpakālamiha sādhujanābhirakṣī
nārāyaṇō narasakhaḥ paripāhi bhūman || 21-9 ||
plākṣē:’rkarūpamayi śālmala indurūpaṁ
dvīpē bhajanti kuśanāmani vahnirūpam |
krauñcē:’ṁburūpamatha vāyumayaṁ ca śākē
tvāṁ brahmarūpamayi puṣkaranāmni lōkāḥ || 21-10 ||
sarvairdhruvādibhiruḍuprakarairgrahaiśca
pucchādikēṣvavayavēṣvabhikalpyamānaiḥ |
tvaṁ śiṁśumāravapuṣā mahatāmupāsyaḥ
sandhyāsu rundhi narakaṁ mama sindhuśāyin || 21-11 ||
pātālamūlabhuvi śēṣatanuṁ bhavantaṁ
lōlaikakuṇḍalavirājisahasraśīrṣam |
nīlāṁbaraṁ dhr̥tahalaṁ bhujagāṅganābhi-
rjuṣṭaṁ bhajē hara gadāngurugēhanātha || 21-12 ||
iti ēkaviṁśadaśakaṁ samāptam ||
See complete nārāyaṇīyam for chanting.
గమనిక (15-May) : "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" ప్రింటింగు పూర్తి అయినది. కొనుగోలు చేయుటకు ఈ లింకు క్లిక్ చేయండి - Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.