Read in తెలుగు / ಕನ್ನಡ / தமிழ் / English (IAST)
nārāyaṇīyaṁ ēkaviṁśadaśakam (21) – nava varṣāḥ tathā saptadvīpāḥ | jaṁbūdvīpādiṣu upāsanāpaddhatiḥ |
madhyōdbhavē bhuva ilāvr̥tanāmni varṣē
gaurīpradhānavanitājanamātrabhāji |
śarvēṇa mantranutibhiḥ sumupāsyamānaṁ
saṅkarṣaṇātmakamadhīśvara saṁśrayē tvām || 21-1 ||
bhadrāśvanāmaka ilāvr̥tapūrvavarṣē
bhadraśravōbhirr̥ṣibhiḥ pariṇūyamānam |
kalpāntagūḍhanigamōddharaṇapravīṇaṁ
dhyāyāmi dēva hayaśīrṣatanuṁ bhavantam || 21-2 ||
dhyāyāmi dakṣiṇagatē harivarṣavarṣē
prāhlādamukhyapuruṣaiḥ pariṣēvyamāṇam |
uttuṅgaśāntadhavalākr̥timēkaśuddha-
jñānapradaṁ narahariṁ bhagavan bhavantam || 21-3 ||
varṣē pratīci lalitātmani kētumālē
līlāviśēṣalalitasmitaśōbhanāṅgam |
lakṣmyā prajāpatisutaiśca niṣēvyamāṇaṁ
tasyāḥ priyāya dhr̥takāmatanuṁ bhajē tvām || 21-4 ||
ramyē hyudīci khalu ramyakanāmni varṣē
tadvarṣanāthamanuvaryasaparyamāṇam |
bhaktaikavatsalamamatsarahr̥tsu bhāntaṁ
matsyākr̥tiṁ bhuvananātha bhajē bhavantam || 21-5 ||
varṣaṁ hiraṇmayasamāhvayamauttarāha-
māsīnamadridhr̥tikarmaṭhakāmaṭhāṅgam |
saṁsēvatē pitr̥gaṇapravarō:’ryamā yaṁ
taṁ tvāṁ bhajāmi bhagavan paracinmayātman || 21-6 ||
kiṁ cōttarēṣu kuruṣu priyayā dharaṇyā
saṁsēvitō mahitamantranutiprabhēdaiḥ |
daṁṣṭrāgraghr̥ṣṭaghanapr̥ṣṭhagariṣṭhavarṣmā
tvaṁ pāhi vijñanuta yajñavarāhamūrtē || 21-7 ||
yāmyāṁ diśaṁ bhajati kimpuruṣākhyavarṣē
saṁsēvitō hanumatā dr̥ḍhabhaktibhājā |
sītābhirāmaparamādbhutarūpaśālī
rāmātmakaḥ parilasanparipāhi viṣṇō || 21-8 ||
śrīnāradēna saha bhāratakhaṇḍamukhyai-
stvaṁ sāṅkhyayōganutibhiḥ samupāsyamānaḥ |
ākalpakālamiha sādhujanābhirakṣī
nārāyaṇō narasakhaḥ paripāhi bhūman || 21-9 ||
plākṣē:’rkarūpamayi śālmala indurūpaṁ
dvīpē bhajanti kuśanāmani vahnirūpam |
krauñcē:’ṁburūpamatha vāyumayaṁ ca śākē
tvāṁ brahmarūpamayi puṣkaranāmni lōkāḥ || 21-10 ||
sarvairdhruvādibhiruḍuprakarairgrahaiśca
pucchādikēṣvavayavēṣvabhikalpyamānaiḥ |
tvaṁ śiṁśumāravapuṣā mahatāmupāsyaḥ
sandhyāsu rundhi narakaṁ mama sindhuśāyin || 21-11 ||
pātālamūlabhuvi śēṣatanuṁ bhavantaṁ
lōlaikakuṇḍalavirājisahasraśīrṣam |
nīlāṁbaraṁ dhr̥tahalaṁ bhujagāṅganābhi-
rjuṣṭaṁ bhajē hara gadāngurugēhanātha || 21-12 ||
iti ēkaviṁśadaśakaṁ samāptam ||
See complete nārāyaṇīyam for chanting.
గమనిక : రాబోయే మహాశివరాత్రి సందర్భంగా "శ్రీ శివ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.