Maya panchakam – māyā pañcakam


nirupamanityaniraṁśakē:’pyakhaṇḍē |
mayi citi sarvavikalpanādiśūnyē |
ghaṭayati jagadīśajīvabhēdaṁ |
tvaghaṭitaghaṭanāpaṭīyasī māyā || 1 ||

śrutiśatanigamāntaśōdhakāna-
pyahaha dhanādinidarśanēna sadyaḥ |
kaluṣayati catuṣpadādyabhinnā-
naghaṭitaghaṭanāpaṭīyasī māyā || 2 ||

sukhacidakhaṇḍavibōdhamadvitīyaṁ |
viyadanalādivinirmitē niyōjya |
bhramayati bhavasāgarē nitāntaṁ |
tvaghaṭitaghaṭanāpaṭīyasī māyā || 3 ||

apagataguṇavarṇajātibhēdē |
sukhaciti vipraviḍādyahaṅkr̥tiṁ ca |
sphuṭayati sutadāragēhamōhaṁ |
tvaghaṭitaghaṭanāpaṭīyasī māyā || 4 ||

vidhihariharavibhēdamapyakhaṇḍē |
bata viracayya budhānapi prakāmam |
bhramayati hariharabhēdabhāvā-
naghaṭitaghaṭanāpaṭīyasī māyā || 5 ||


See more vividha stōtrāṇi for chanting.


గమనిక : రాబోయే మహాశివరాత్రి సందర్భంగా "శ్రీ శివ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed