Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
nirupamanityaniraṁśakē:’pyakhaṇḍē |
mayi citi sarvavikalpanādiśūnyē |
ghaṭayati jagadīśajīvabhēdaṁ |
tvaghaṭitaghaṭanāpaṭīyasī māyā || 1 ||
śrutiśatanigamāntaśōdhakāna-
pyahaha dhanādinidarśanēna sadyaḥ |
kaluṣayati catuṣpadādyabhinnā-
naghaṭitaghaṭanāpaṭīyasī māyā || 2 ||
sukhacidakhaṇḍavibōdhamadvitīyaṁ |
viyadanalādivinirmitē niyōjya |
bhramayati bhavasāgarē nitāntaṁ |
tvaghaṭitaghaṭanāpaṭīyasī māyā || 3 ||
apagataguṇavarṇajātibhēdē |
sukhaciti vipraviḍādyahaṅkr̥tiṁ ca |
sphuṭayati sutadāragēhamōhaṁ |
tvaghaṭitaghaṭanāpaṭīyasī māyā || 4 ||
vidhihariharavibhēdamapyakhaṇḍē |
bata viracayya budhānapi prakāmam |
bhramayati hariharabhēdabhāvā-
naghaṭitaghaṭanāpaṭīyasī māyā || 5 ||
See more vividha stōtrāṇi for chanting.
గమనిక : రాబోయే మహాశివరాత్రి సందర్భంగా "శ్రీ శివ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.