Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
bhajē vrajaikamaṇḍanaṁ samastapāpakhaṇḍanaṁ
svabhaktacittarañjanaṁ sadaiva nandanandanam |
supicchagucchamastakaṁ sunādavēṇuhastakaṁ
anaṅgaraṅgasāgaraṁ namāmi kr̥ṣṇanāgaram || 1 ||
manōjagarvamōcanaṁ viśālalōlalōcanaṁ
vidhūtagōpaśōcanaṁ namāmi padmalōcanam |
karāravindabhūdharaṁ smitāvalōkasundaraṁ
mahēndramānadāraṇaṁ namāmi kr̥ṣṇavāraṇam || 2 ||
kadambasūnakuṇḍalaṁ sucārugaṇḍamaṇḍalaṁ
vrajāṅganaikavallabhaṁ namāmi kr̥ṣṇadurlabham |
yaśōdayā samōdayā sagōpayā sanandayā
yutaṁ sukhaikadāyakaṁ namāmi gōpanāyakam || 3 ||
sadaiva pādapaṅkajaṁ madīya mānasē nijaṁ
dadhānamuktamālakaṁ namāmi nandabālakam |
samastadōṣaśōṣaṇaṁ samastalōkapōṣaṇaṁ
samastagōpamānasaṁ namāmi nandalālasam || 4 ||
bhuvō bharāvatārakaṁ bhavābdhikarṇadhārakaṁ
yaśōmatīkiśōrakaṁ namāmi cittacōrakam |
dr̥gantakāntabhaṅginaṁ sadā sadālasaṅginaṁ
dinē dinē navaṁ navaṁ namāmi nandasambhavam || 5 ||
guṇākaraṁ sukhākaraṁ kr̥pākaraṁ kr̥pāparaṁ
suradviṣannikandanaṁ namāmi gōpanandanam |
navīnagōpanāgaraṁ navīnakēlilampaṭaṁ
namāmi mēghasundaraṁ taḍitprabhālasatpaṭam || 6 ||
samastagōpanandanaṁ hr̥dambujaikamōdanaṁ
namāmi kuñjamadhyagaṁ prasannabhānuśōbhanam |
nikāmakāmadāyakaṁ dr̥gantacārusāyakaṁ
rasālavēṇugāyakaṁ namāmi kuñjanāyakam || 7 ||
vidagdhagōpikāmanōmanōjñatalpaśāyinaṁ
namāmi kuñjakānanē pravr̥ddhavahnipāyinam |
kiśōrakāntirañjitaṁ dr̥gañjanaṁ suśōbhitaṁ
gajēndramōkṣakāriṇaṁ namāmi śrīvihāriṇam || 8 ||
yadā tadā yathā tathā tathaiva kr̥ṣṇasatkathā
mayā sadaiva gīyatāṁ tathā kr̥pā vidhīyatām |
pramāṇikāṣṭakadvayaṁ japatyadhītya yaḥ pumān
bhavēt sa nandanandanē bhavē bhavē subhaktimān || 9 ||
iti śrīmacchaṅkarācāryakr̥taṁ śrī kr̥ṣṇāṣṭakam ||
See more śrī kr̥ṣṇa stōtrāṇi for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.