Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| samudralaṅghanamantraṇam ||
ākhyātā gr̥dhrarājēna samutpatya plavaṅgamāḥ |
saṅgamya prītisamyuktā vinēduḥ siṁhavikramāḥ || 1 ||
sampātērvacanaṁ śrutvā harayō rāvaṇakṣayam |
hr̥ṣṭāḥ sāgaramājagmuḥ sītādarśanakāṅkṣiṇaḥ || 2 ||
abhikramya tu taṁ dēśaṁ dadr̥śurbhīmavikramāḥ |
kr̥tsnaṁ lōkasya mahataḥ pratibimbamiva sthitam || 3 ||
dakṣiṇasya samudrasya samāsādyōttarāṁ diśam |
sannivēśaṁ tataścakruḥ sahitā vānarōttamāḥ || 4 ||
sattvairmahadbhirvikr̥taiḥ krīḍadbhirvividhairjalē |
vyāttāsyaiḥ sumahākāyairūrmibhiśca samākulam || 5 ||
prasuptamiva cānyatra krīḍantamiva cānyataḥ |
kvacitparvatamātraiśca jalarāśibhirāvr̥tam || 6 ||
saṅkulaṁ dānavēndraiśca pātālatalavāsibhiḥ |
rōmaharṣakaraṁ dr̥ṣṭvā viṣēduḥ kapikuñjarāḥ || 7 ||
ākāśamiva duṣpāraṁ sāgaraṁ prēkṣya vānarāḥ |
viṣēduḥ sahasā sarvē kathaṁ kāryamiti bruvan || 8 ||
viṣaṇṇāṁ vāhinīṁ dr̥ṣṭvā sāgarasya nirīkṣaṇāt |
āśvāsayāmāsa harīn bhayārtān harisattamaḥ || 9 ||
tān viṣādēna mahatā viṣaṇṇān vānararṣabhān |
uvāca matimān kālē vālisūnurmahābalaḥ || 10 ||
na viṣādē manaḥ kāryaṁ viṣādō dōṣavattamaḥ |
viṣādō hanti puruṣaṁ bālaṁ kruddha ivarōgaḥ || 11 ||
viṣādō:’yaṁ prasahatē vikramē paryupasthitē |
tējasā tasya hīnasya puruṣārthō na sidhyati || 12 ||
tasyāṁ rātryāṁ vyatītāyāmaṅgadō vānaraiḥ saha |
harivr̥ddhaiḥ samāgamya punarmantramamantrayat || 13 ||
sā vānarāṇāṁ dhvajinī parivāryāṅgadaṁ babhau |
vāsavaṁ parivāryēva marutāṁ vāhinī sthitā || 14 ||
kō:’nyastāṁ vānarīṁ sēnāṁ śaktaḥ stambhayituṁ bhavēt |
anyatra vālitanayādanyatra ca hanūmataḥ || 15 ||
tatastān harivr̥ddhāṁśca tacca sainyamarindamaḥ |
anumānyāṅgadaḥ śrīmān vākyamarthavadavabravīt || 16 ||
ka idānīṁ mahātējā laṅghayiṣyati sāgaram |
kaḥ kariṣyati sugrīvaṁ satyasandhamarindamam || 17 ||
kō vīrō yōjanaśataṁ laṅghayēcca plavaṅgamāḥ |
imāṁśca yūthapān sarvān mōkṣayētkō mahābhayāt || 18 ||
kasya prabhāvāddārāṁśca putrāṁścaiva gr̥hāṇi ca |
itō nivr̥ttāḥ paśyēma siddhārthāḥ sukhinō vayam || 19 ||
kasya prasādādrāmaṁ ca lakṣmaṇaṁ ca mahābalam |
abhigacchēma saṁhr̥ṣṭāḥ sugrīvaṁ ca mahābalam || 20 ||
yadi kaścitsamarthō vaḥ sāgaraplavanē hariḥ |
sa dadātviha naḥ śīghraṁ puṇyāmabhayadakṣiṇām || 21 ||
aṅgadasya vacaḥ śrutvā na kaścit kiñcidabravīt |
stimitēvābhavatsarvā tatra sā harivāhinī || 22 ||
punarēvāṅgadaḥ prāha tān harīn harisattamaḥ |
sarvē balavatāṁ śrēṣṭhā bhavantō dr̥ḍhavikramāḥ || 23 ||
vyapadēśyakulē jātāḥ pūjitāścāpyabhīkṣṇaśaḥ |
na hi vō gamanē saṅgaḥ kadācitkasyacitkvacit |
bruvadhvaṁ yasya yā śaktiḥ plavanē plavagarṣabhāḥ || 24 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē kiṣkindhākāṇḍē catuḥṣaṣṭitamaḥ sargaḥ || 64 ||
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē araṇyakāṇḍa for chanting.
గమనిక : రాబోయే మహాశివరాత్రి సందర్భంగా "శ్రీ శివ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.