Kishkindha Kanda Sarga 38 – kiṣkindhākāṇḍa aṣṭātriṁśaḥ sargaḥ (38)


|| rāmasamīpagamanam ||

pratigr̥hya ca tatsarvamupāyanamupāhr̥tam |
vānarān sāntvayitvā ca sarvānēva vyasarjayat || 1 ||

visarjayitvā sa harīn śūrāṁstān kr̥takarmaṇaḥ |
mēnē kr̥tārthamātmānaṁ rāghavaṁ ca mahābalam || 2 ||

sa lakṣmaṇō bhīmabalaṁ sarvavānarasattamam |
abravītpraśritaṁ vākyaṁ sugrīvaṁ sampraharṣayan || 3 ||

kiṣkindhāyā viniṣkrāma yadi tē saumya rōcatē |
tasya tadvacanaṁ śrutvā lakṣmaṇasya subhāṣitam || 4 ||

sugrīvaḥ paramaprītō vākyamētaduvāca ha |
ēvaṁ bhavatu gacchāvaḥ sthēyaṁ tvacchāsanē mayā || 5 ||

tamēvamuktvā sugrīvō lakṣmaṇaṁ śubhalakṣaṇam |
visarjayāmāsa tadā tārāmanyāśca yōṣitaḥ || 6 ||

ētētyuccairharivarān sugrīvaḥ samudāharat |
tasya tadvacanaṁ śrutvā harayaḥ śīghramāyayuḥ || 7 ||

baddhāñjalipuṭāḥ sarvē yē syuḥ strīdarśanakṣamāḥ |
tānuvāca tataḥ prāptān rājā:’rkasadr̥śaprabhaḥ || 8 ||

upasthāpayata kṣipraṁ śibikāṁ mama vānarāḥ |
śrutvā tu vacanaṁ tasya harayaḥ śīghravikramāḥ || 9 ||

samupasthāpayāmāsuḥ śibikāṁ priyadarśanām |
tāmupasthāpitāṁ dr̥ṣṭvā śibikāṁ vānarādhipaḥ || 10 ||

lakṣmaṇāruhyatāṁ śīghramiti saumitrimabravīt |
ityuktvā kāñcanaṁ yānaṁ sugrīvaḥ sūryasannibham || 11 ||

br̥hadbhirharibhiryuktamārurōha salakṣmaṇaḥ |
pāṇḍurēṇātapatrēṇa dhriyamāṇēna mūrdhani || 12 ||

śuklaiśca vālavyajanairdhūyamānaiḥ samantataḥ |
śaṅkhabhērīninādaiśca vandibhiścābhinanditaḥ || 13 ||

niryayau prāpya sugrīvō rājyaśriyamanuttamām |
sa vānaraśataistīkṣṇairbahubhiḥ śastrapāṇibhiḥ || 14 ||

parikīrṇō yayau tatra yatra rāmō vyavasthitaḥ |
sa taṁ dēśamanuprāpya śrēṣṭhaṁ rāmaniṣēvitam || 15 ||

avātaranmahātējāḥ śibikāyāḥ salakṣmaṇaḥ |
āsādya ca tatō rāmaṁ kr̥tāñjalipuṭō:’bhavat || 16 ||

kr̥tāñjalau sthitē tasmin vānarāścābhavaṁstathā |
taṭākamiva taddr̥ṣṭvā rāmaḥ kuḍmalapaṅkajam || 17 ||

vānarāṇāṁ mahatsainyaṁ sugrīvē prītimānabhūt |
pādayōḥ patitaṁ mūrdhnā tamutthāpya harīśvaram || 18 ||

prēmṇā ca bahumānācca rāghavaḥ pariṣasvajē |
pariṣvajya ca dharmātmā niṣīdēti tatō:’bravīt || 19 ||

taṁ niṣaṇṇaṁ tatō dr̥ṣṭvā kṣitau rāmō:’bravīdvacaḥ |
dharmamarthaṁ ca kāmaṁ ca kālē yastu niṣēvatē || 20 ||

vibhajya satataṁ vīra sa rājā harisattama |
hitvā dharmaṁ tathārthaṁ ca kāmaṁ yastu niṣēvatē || 21 ||

sa vr̥kṣāgrē yathā suptaḥ patitaḥ pratibudhyatē |
amitrāṇāṁ vadhē yuktō mitrāṇāṁ saṅgrahē rataḥ || 22 ||

trivargaphalabhōktā tu rājā dharmēṇa yujyatē |
udyōgasamayastvēṣa prāptaḥ śatruvināśana || 23 ||

sañcintyatāṁ hi piṅgēśa haribhiḥ saha mantribhiḥ |
ēvamuktastu sugrīvō rāmaṁ vacanamabravīt || 24 ||

pranaṣṭā śrīśca kīrtiśca kapirājyaṁ ca śāśvatam |
tvatprasādānmahābāhō punaḥ prāptamidaṁ mayā || 25 ||

tava dēva prasādācca bhrātuśca jayatāṁ vara |
kr̥taṁ na pratikuryādyaḥ puruṣāṇāṁ sa dūṣakaḥ || 26 ||

ētē vānaramukhyāśca śataśaḥ śatrusūdana |
prāptāścādāya balinaḥ pr̥thivyāṁ sarvavānarān || 27 ||

r̥kṣāścāvahitāḥ śūrā gōlāṅgūlāśca rāghava |
kāntāravanadurgāṇāmabhijñā ghōradarśanāḥ || 28 ||

dēvagandharvaputrāśca vānarāḥ kāmarūpiṇaḥ |
svaiḥ svaiḥ parivr̥tāḥ sainyairvartantē pathi rāghava || 29 ||

śataiḥ śatasahasraiśca kōṭibhiśca plavaṅgamāḥ |
ayutaiścāvr̥tā vīrāḥ śaṅkubhiśca parantapa || 30 ||

arbudairarbudaśatairmadhyaiścāntaiśca vānarāḥ |
samudraiśca parārdhaiśca harayō hariyūthapāḥ || 31 ||

āgamiṣyanti tē rājan mahēndrasamavikramāḥ |
mērumandarasaṅkāśā vindhyamērukr̥tālayāḥ || 32 ||

tē tvāmabhigamiṣyanti rākṣasaṁ yē sabāndhavam |
nihatya rāvaṇaṁ saṅkhyē hyānayiṣyanti maithilīm || 33 ||

tatastamudyōgamavēkṣya buddhimān
haripravīrasya nidēśavartinaḥ |
babhūva harṣādvasudhādhipātmajaḥ
prabuddhanīlōtpalatulyadarśanaḥ || 34 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē kiṣkindhākāṇḍē aṣṭātriṁśaḥ sargaḥ || 38 ||


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē araṇyakāṇḍa for chanting.


గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.

పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed