Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| rāmasamīpagamanam ||
pratigr̥hya ca tatsarvamupāyanamupāhr̥tam |
vānarān sāntvayitvā ca sarvānēva vyasarjayat || 1 ||
visarjayitvā sa harīn śūrāṁstān kr̥takarmaṇaḥ |
mēnē kr̥tārthamātmānaṁ rāghavaṁ ca mahābalam || 2 ||
sa lakṣmaṇō bhīmabalaṁ sarvavānarasattamam |
abravītpraśritaṁ vākyaṁ sugrīvaṁ sampraharṣayan || 3 ||
kiṣkindhāyā viniṣkrāma yadi tē saumya rōcatē |
tasya tadvacanaṁ śrutvā lakṣmaṇasya subhāṣitam || 4 ||
sugrīvaḥ paramaprītō vākyamētaduvāca ha |
ēvaṁ bhavatu gacchāvaḥ sthēyaṁ tvacchāsanē mayā || 5 ||
tamēvamuktvā sugrīvō lakṣmaṇaṁ śubhalakṣaṇam |
visarjayāmāsa tadā tārāmanyāśca yōṣitaḥ || 6 ||
ētētyuccairharivarān sugrīvaḥ samudāharat |
tasya tadvacanaṁ śrutvā harayaḥ śīghramāyayuḥ || 7 ||
baddhāñjalipuṭāḥ sarvē yē syuḥ strīdarśanakṣamāḥ |
tānuvāca tataḥ prāptān rājā:’rkasadr̥śaprabhaḥ || 8 ||
upasthāpayata kṣipraṁ śibikāṁ mama vānarāḥ |
śrutvā tu vacanaṁ tasya harayaḥ śīghravikramāḥ || 9 ||
samupasthāpayāmāsuḥ śibikāṁ priyadarśanām |
tāmupasthāpitāṁ dr̥ṣṭvā śibikāṁ vānarādhipaḥ || 10 ||
lakṣmaṇāruhyatāṁ śīghramiti saumitrimabravīt |
ityuktvā kāñcanaṁ yānaṁ sugrīvaḥ sūryasannibham || 11 ||
br̥hadbhirharibhiryuktamārurōha salakṣmaṇaḥ |
pāṇḍurēṇātapatrēṇa dhriyamāṇēna mūrdhani || 12 ||
śuklaiśca vālavyajanairdhūyamānaiḥ samantataḥ |
śaṅkhabhērīninādaiśca vandibhiścābhinanditaḥ || 13 ||
niryayau prāpya sugrīvō rājyaśriyamanuttamām |
sa vānaraśataistīkṣṇairbahubhiḥ śastrapāṇibhiḥ || 14 ||
parikīrṇō yayau tatra yatra rāmō vyavasthitaḥ |
sa taṁ dēśamanuprāpya śrēṣṭhaṁ rāmaniṣēvitam || 15 ||
avātaranmahātējāḥ śibikāyāḥ salakṣmaṇaḥ |
āsādya ca tatō rāmaṁ kr̥tāñjalipuṭō:’bhavat || 16 ||
kr̥tāñjalau sthitē tasmin vānarāścābhavaṁstathā |
taṭākamiva taddr̥ṣṭvā rāmaḥ kuḍmalapaṅkajam || 17 ||
vānarāṇāṁ mahatsainyaṁ sugrīvē prītimānabhūt |
pādayōḥ patitaṁ mūrdhnā tamutthāpya harīśvaram || 18 ||
prēmṇā ca bahumānācca rāghavaḥ pariṣasvajē |
pariṣvajya ca dharmātmā niṣīdēti tatō:’bravīt || 19 ||
taṁ niṣaṇṇaṁ tatō dr̥ṣṭvā kṣitau rāmō:’bravīdvacaḥ |
dharmamarthaṁ ca kāmaṁ ca kālē yastu niṣēvatē || 20 ||
vibhajya satataṁ vīra sa rājā harisattama |
hitvā dharmaṁ tathārthaṁ ca kāmaṁ yastu niṣēvatē || 21 ||
sa vr̥kṣāgrē yathā suptaḥ patitaḥ pratibudhyatē |
amitrāṇāṁ vadhē yuktō mitrāṇāṁ saṅgrahē rataḥ || 22 ||
trivargaphalabhōktā tu rājā dharmēṇa yujyatē |
udyōgasamayastvēṣa prāptaḥ śatruvināśana || 23 ||
sañcintyatāṁ hi piṅgēśa haribhiḥ saha mantribhiḥ |
ēvamuktastu sugrīvō rāmaṁ vacanamabravīt || 24 ||
pranaṣṭā śrīśca kīrtiśca kapirājyaṁ ca śāśvatam |
tvatprasādānmahābāhō punaḥ prāptamidaṁ mayā || 25 ||
tava dēva prasādācca bhrātuśca jayatāṁ vara |
kr̥taṁ na pratikuryādyaḥ puruṣāṇāṁ sa dūṣakaḥ || 26 ||
ētē vānaramukhyāśca śataśaḥ śatrusūdana |
prāptāścādāya balinaḥ pr̥thivyāṁ sarvavānarān || 27 ||
r̥kṣāścāvahitāḥ śūrā gōlāṅgūlāśca rāghava |
kāntāravanadurgāṇāmabhijñā ghōradarśanāḥ || 28 ||
dēvagandharvaputrāśca vānarāḥ kāmarūpiṇaḥ |
svaiḥ svaiḥ parivr̥tāḥ sainyairvartantē pathi rāghava || 29 ||
śataiḥ śatasahasraiśca kōṭibhiśca plavaṅgamāḥ |
ayutaiścāvr̥tā vīrāḥ śaṅkubhiśca parantapa || 30 ||
arbudairarbudaśatairmadhyaiścāntaiśca vānarāḥ |
samudraiśca parārdhaiśca harayō hariyūthapāḥ || 31 ||
āgamiṣyanti tē rājan mahēndrasamavikramāḥ |
mērumandarasaṅkāśā vindhyamērukr̥tālayāḥ || 32 ||
tē tvāmabhigamiṣyanti rākṣasaṁ yē sabāndhavam |
nihatya rāvaṇaṁ saṅkhyē hyānayiṣyanti maithilīm || 33 ||
tatastamudyōgamavēkṣya buddhimān
haripravīrasya nidēśavartinaḥ |
babhūva harṣādvasudhādhipātmajaḥ
prabuddhanīlōtpalatulyadarśanaḥ || 34 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē kiṣkindhākāṇḍē aṣṭātriṁśaḥ sargaḥ || 38 ||
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē araṇyakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.