Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| kapisēnāsamānayanam ||
ēvamuktastu sugrīvō lakṣmaṇēna mahātmanā |
hanumantaṁ sthitaṁ pārśvē sacivaṁ tvidamabravīt || 1 ||
mahēndrahimavadvindhyakailāsaśikharēṣu ca |
mandarē pāṇḍuśikharē pañcaśailēṣu yē sthitāḥ || 2 ||
taruṇādityavarṇēṣu bhrājamānēṣu sarvataḥ |
parvatēṣu samudrāntē paścimāyāṁ tu yē diśi || 3 ||
ādityabhavanē caiva girau sandhyābhrasannibhē |
padmatālavanaṁ bhīmaṁ saṁśritā haripuṅgavāḥ || 4 ||
añjanāmbudasaṅkāśāḥ kuñjarapratimaujasaḥ |
añjanē parvatē caiva yē vasanti plavaṅgamāḥ || 5 ||
vanaśailaguhāvāsā vānarāḥ kanakaprabhāḥ |
mērupārśvagatāścaiva yē dhūmragirisaṁśritāḥ || 6 ||
taruṇādityavarṇāśca parvatē ca mahāruṇē |
pibantō madhu mairēyaṁ bhīmavēgāḥ plavaṅgamāḥ || 7 ||
vanēṣu ca suramyēṣu sugandhiṣu mahatsu ca |
tāpasānāṁ ca ramyēṣu vanāntēṣu samantataḥ || 8 ||
tāṁstān samānaya kṣipraṁ pr̥thivyāṁ sarvavānarān |
sāmadānādibhiḥ sarvairāśu prēṣaya vānarān || 9 ||
prēṣitāḥ prathamaṁ yē ca mayā dūtā mahājavāḥ |
tvaraṇārthaṁ tu bhūyastvaṁ harīn samprēṣayāparān || 10 ||
yē prasaktāśca kāmēṣu dīrghasūtrāśca vānarāḥ |
ihānayasva tān sarvān śīghraṁ tu mama śāsanāt || 11 ||
ahōbhirdaśabhiryē hi nāgacchanti mamājñayā |
hantavyāstē durātmānō rājaśāsanadūṣakāḥ || 12 ||
śatānyatha sahasrāṇāṁ kōṭyaśca mama śāsanāt |
prayāntu kapisiṁhānāṁ diśō mama matē sthitāḥ || 13 ||
mēghaparvatasaṅkāśāśchādayanta ivāmbaram |
ghōrarūpāḥ kapiśrēṣṭhā yāntu macchāsanāditaḥ || 14 ||
tē gatijñā gatiṁ gatvā pr̥thivyāṁ sarvavānarāḥ |
ānayantu harīn sarvāṁstvaritāḥ śāsanānmama || 15 ||
tasya vānararājasya śrutvā vāyusutō vacaḥ |
dikṣu sarvāsu vikrāntān prēṣayāmāsa vānarān || 16 ||
tē padaṁ viṣṇuvikrāntaṁ patatrijyōtiradhvagāḥ |
prayātāḥ prahitā rājñā harayastatkṣaṇēna vai || 17 ||
tē samudrēṣu giriṣu vanēṣu ca sarassu ca |
vānarā vānarān sarvān rāmahētōracōdayan || 18 ||
mr̥tyukālōpamasyājñāṁ rājarājasya vānarāḥ |
sugrīvasyāyayuḥ śrutvā sugrīvabhayadarśinaḥ || 19 ||
tatastē:’ñjanasaṅkāśā girēstasmānmahājavāḥ |
tisraḥ kōṭyaḥ plavaṅgānāṁ niryayuryatra rāghavaḥ || 20 ||
astaṁ gacchati yatrārkastasmin girivarē sthitāḥ |
taptahēmamahābhāsastasmātkōṭyō daśa cyutāḥ || 21 ||
kailāsaśikharēbhyaśca siṁhakēsaravarcasām |
tataḥ kōṭisahasrāṇi vānarāṇāmupāgaman || 22 ||
phalamūlēna jīvantō himavantamupāśritāḥ |
tēṣāṁ kōṭisahasrāṇāṁ sahasraṁ samavartata || 23 ||
aṅgārakasamānānāṁ bhīmānāṁ bhīmakarmaṇām |
vindhyādvānarakōṭīnāṁ sahasrāṇyapatan drutam || 24 ||
kṣīrōdavēlānilayāstamālavanavāsinaḥ |
nārikēlāśanāścaiva tēṣāṁ saṅkhyā na vidyatē || 25 ||
vanēbhyō gahvarēbhyaśca saridbhyaśca mahājavāḥ |
āgacchadvānarī sēnā pibantīva divākaram || 26 ||
yē tu tvarayituṁ yātā vānarāḥ sarvavānarān |
tē vīrā himavacchailaṁ dadr̥śustaṁ mahādrumam || 27 ||
tasmin girivarē ramyē yajñō māhēśvaraḥ purā |
sarvadēvamanastōṣō babhau divyō manōharaḥ || 28 ||
annaniṣyandajātāni mūlāni ca phalāni ca |
amr̥tāsvādakalpāni dadr̥śustatra vānarāḥ || 29 ||
tadannasambhavaṁ divyaṁ phalaṁ mūlaṁ manōharam |
yaḥ kaścitsakr̥daśnāti māsaṁ bhavati tarpitaḥ || 30 ||
tāni mūlāni divyāni phalāni ca phalāśanāḥ |
auṣadhāni ca divyāni jagr̥hurhariyūthapāḥ || 31 ||
tasmācca yajñāyatanāt puṣpāṇi surabhīṇi ca |
āninyurvānarā gatvā sugrīvapriyakāraṇāt || 32 ||
tē tu sarvē harivarāḥ pr̥thivyāṁ sarvavānarān |
sañcōdayitvā tvaritā yūthānāṁ jagmuragrataḥ || 33 ||
tē tu tēna muhūrtēna yūthapāḥ śīghragāminaḥ |
kiṣkindhāṁ tvarayā prāptāḥ sugrīvō yatra vānaraḥ || 34 ||
tē gr̥hītvauṣadhīḥ sarvāḥ phalaṁ mūlaṁ ca vānarāḥ |
taṁ pratigrāhayāmāsurvacanaṁ cēdamabruvan || 35 ||
sarvē parigatāḥ śailāḥ samudrāśca vanāni ca |
pr̥thivyāṁ vānarāḥ sarvē śāsanādupayānti tē || 36 ||
ēvaṁ śrutvā tatō hr̥ṣṭaḥ sugrīvaḥ plavagādhipaḥ |
pratijagrāha tatprītastēṣāṁ sarvamupāyanam || 37 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē kiṣkindhākāṇḍē saptatriṁśaḥ sargaḥ || 37 ||
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē araṇyakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.