Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| sugrīvalakṣmaṇānurōdhaḥ ||
ityuktastārayā vākyaṁ praśritaṁ dharmasaṁhitam |
mr̥dusvabhāvaḥ saumitriḥ pratijagrāha tadvacaḥ || 1 ||
tasmin pratigr̥hītē tu vākyē harigaṇēśvaraḥ |
lakṣmaṇātsumahattrāsaṁ vastraṁ klinnamivātyajat || 2 ||
tataḥ kaṇṭhagataṁ mālyaṁ citraṁ bahuguṇaṁ mahat |
cicchēda vimadaścāsīt sugrīvō vānarēśvaraḥ || 3 ||
sa lakṣmaṇaṁ bhīmabalaṁ sarvavānarasattamaḥ |
abravītpraśritaṁ vākyaṁ sugrīvaḥ sampraharṣayan || 4 ||
pranaṣṭā śrīśca kīrtiśca kapirājyaṁ ca śāśvatam |
rāmaprasādāt saumitrē punaḥ prāptamidaṁ mayā || 5 ||
kaḥ śaktastasya dēvasya vikhyātasya svakarmaṇā |
tādr̥śaṁ vikramaṁ vīra pratikartumarindama || 6 ||
sītāṁ prapsyati dharmātmā vadhiṣyati ca rāvaṇam |
sahāyamātrēṇa mayā rāghavaḥ svēna tējasā || 7 ||
sahāyakr̥tyaṁ kiṁ tasya yēna sapta mahādrumāḥ |
śailaśca vasudhā caiva bāṇēnaikēna dāritāḥ || 8 ||
dhanurvisphārayāṇasya yasya śabdēna lakṣmaṇa |
saśailā kampitā bhūmiḥ sahāyaistasya kiṁ nu vai || 9 ||
anuyātrāṁ narēndrasya kariṣyē:’haṁ nararṣabha |
gacchatō rāvaṇaṁ hantuṁ vairiṇaṁ sapuraḥsaram || 10 ||
yadi kiñcidatikrāntaṁ viśvāsāt praṇayēna vā |
prēṣyasya kṣamitavyaṁ mē na kaścinnāparādhyati || 11 ||
iti tasya bruvāṇasya sugrīvasya mahātmanaḥ |
abhavallakṣmaṇaḥ prītaḥ prēmṇā cainamuvāca ha || 12 ||
sarvathā hi mama bhrātā sanāthō vānarēśvara |
tvayā nāthēna sugrīva praśritēna viśēṣataḥ || 13 ||
yastē prabhāvaḥ sugrīva yacca tē śaucamārjavam |
arhastvaṁ kapirājyasya śriyaṁ bhōktumanuttamām || 14 ||
sahāyēna ca sugrīva tvayā rāmaḥ pratāpavān |
vadhiṣyati raṇē śatrūnacirānnātra saṁśayaḥ || 15 ||
dharmajñasya kr̥tajñasya saṅgrāmēṣvanivartinaḥ |
upapannaṁ ca yuktaṁ ca sugrīva tava bhāṣitam || 16 ||
dōṣajñaḥ sati sāmarthyē kō:’nyō bhāṣitumarhati |
varjayitvā mama jyēṣṭhaṁ tvāṁ ca vānarasattama || 17 ||
sadr̥śaścāsi rāmasya vikramēṇa balēna ca |
sahāyō daivatairdattaścirāya haripuṅgava || 18 ||
kiṁ tu śīghramitō vīra niṣkrāma tvaṁ mayā saha |
sāntvayasva vayasyaṁ tvaṁ bhāryāharaṇakarśitam || 19 ||
yacca śōkābhibhūtasya śrutvā rāmasya bhāṣitam |
mayā tvaṁ paruṣāṇyuktastacca tvaṁ kṣantumarhasi || 20 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē kiṣkindhākāṇḍē ṣaṭtriṁśaḥ sargaḥ || 36 ||
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē araṇyakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.