Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| śaradvarṇanam ||
guhāṁ praviṣṭē sugrīvē vimuktē gaganē ghanaiḥ |
varṣarātrōṣitō rāmaḥ kāmaśōkābhipīḍitaḥ || 1 ||
pāṇḍuraṁ gaganaṁ dr̥ṣṭvā vimalaṁ candramaṇḍalam |
śāradīṁ rajanīṁ caiva dr̥ṣṭvā jyōtsnānulēpanām || 2 ||
kāmavr̥ttaṁ ca sugrīvaṁ naṣṭāṁ ca janakātmajām |
buddhvā kālamatītaṁ ca mumōha paramāturaḥ || 3 ||
sa tu sañjñāmupāgamya muhūrtānmatimān punaḥ |
manaḥsthāmapi vaidēhīṁ cintayāmāsa rāghavaḥ || 4 ||
āsīnaḥ parvatasyāgrē hēmadhātuvibhūṣitē |
śāradaṁ gaganaṁ dr̥ṣṭvā jagāma manasā priyām || 5 ||
dr̥ṣṭvā ca vimalaṁ vyōma gatavidyudbalāhakam |
sārasāravasaṅghuṣṭaṁ vilalāpārtayā girā || 6 ||
sārasāravasannādaiḥ sārasāravanādinī |
yā:’:’śramē ramatē bālā sā:’dya tē ramatē katham || 7 ||
puṣpitāṁścāsanān dr̥ṣṭvā kāñcanāniva nirmalān |
kathaṁ sā ramatē bālā paśyantī māmapaśyatī || 8 ||
yā purā kalahaṁsānāṁ svarēṇa kalabhāṣiṇī |
budhyatē cārusarvāṅgī sā:’dya mē budhyatē katham || 9 ||
niḥsvanaṁ cakravākānāṁ niśamya sahacāriṇām |
puṇḍarīkaviśālākṣī kathamēṣā bhaviṣyati || 10 ||
sarāṁsi saritō vāpīḥ kānanāni vanāni ca |
tāṁ vinā mr̥gaśāvākṣīṁ carannādya sukhaṁ labhē || 11 ||
api tāṁ madviyōgācca saukumāryācca bhāminīm |
na dūraṁ pīḍayētkāmaḥ śaradguṇanirantaraḥ || 12 ||
ēvamādi naraśrēṣṭhō vilalāpa nr̥pātmajaḥ |
vihaṅga iva sāraṅgaḥ salilaṁ tridaśēśvarāt || 13 ||
tataścañcūrya ramyēṣu phalārthī girisānuṣu |
dadarśa paryupāvr̥ttō lakṣmīvān lakṣmaṇō:’grajam || 14 ||
taṁ cintayā duḥsahayā parītaṁ
visañjñamēkaṁ vijanē manasvī |
bhrāturviṣādātparitāpadīnaḥ
samīkṣya saumitriruvāca rāmam || 15 ||
kimārya kāmasya vaśaṅgatēna
kimātmapauruṣyaparābhavēna |
ayaṁ sadā saṁhriyatē samādhiḥ
kimatra yōgēna nivartitēna || 16 ||
kriyābhiyōgaṁ manasaḥ prasādaṁ
samādhiyōgānugataṁ ca kālam |
sahāyasāmarthyamadīnasattvaḥ
svakarmahētuṁ ca kuruṣva tāta || 17 ||
na jānakī mānavavaṁśanātha
tvayā sanāthā sulabhā parēṇa |
na cāgnicūḍāṁ jvalitāmupētya
na dahyatē vīravarārha kaścit || 18 ||
salakṣaṇaṁ lakṣmaṇamapradhr̥ṣyaṁ
svabhāvajaṁ vākyamuvāca rāmaḥ |
hitaṁ ca pathyaṁ ca nayaprasaktaṁ
sasāma dharmārthasamāhitaṁ ca || 19 ||
niḥsaṁśayaṁ kāryamavēkṣitavyaṁ
kriyāviśēṣō hyanuvartitavyaḥ |
nanu pravr̥ttasya durāsadasya
kumāra kāryasya phalaṁ na cintyam || 20 ||
atha padmapalāśākṣīṁ maithīlīmanucintayan |
uvāca lakṣmaṇaṁ rāmō mukhēna pariśuṣyatā || 21 ||
tarpayitvā sahasrākṣaḥ salilēna vasundharām |
nirvartayitvā sasyāni kr̥takarmā vyavasthitaḥ || 22 ||
snigdhagambhīranirghōṣāḥ śailadrumapurōgamāḥ |
visr̥jya salilaṁ mēghāḥ pariśrāntā nr̥pātmaja || 23 ||
nīlōtpaladalaśyāmāḥ śyāmīkr̥tvā diśō daśa |
vimadā iva mātaṅgāḥ śāntavēgāḥ payōdharāḥ || 24 ||
jalagarbhā mahāvēgāḥ kuṭajārjunagandhinaḥ |
caritvā viratāḥ saumya vr̥ṣṭivātāḥ samudyatāḥ || 25 ||
ghanānāṁ vāraṇānāṁ ca mayūrāṇāṁ ca lakṣmaṇa |
nādaḥ prasravaṇānāṁ ca praśāntaḥ sahasā:’nagha || 26 ||
abhivr̥ṣṭā mahāmēghairnirmalāścitrasānavaḥ |
anuliptā ivābhānti girayaścitradīptibhiḥ || 27 ||
darśayanti śarannadyaḥ pulināni śanaiḥ śanaiḥ |
navasaṅgamasavrīḍā jaghanānīva yōṣitaḥ || 28 ||
śākhāsu saptacchadapādapānāṁ
prabhāsu tārārkaniśākarāṇām |
līlāsu caivōttamavāraṇānāṁ
śriyaṁ vibhajyādya śaratpravr̥ttā || 29 ||
sampratyanēkāśrayacitraśōbhā
lakṣmīḥ śaratkālaguṇōpanītā |
sūryāgrahastapratibōdhitēṣu
padmākarēṣvabhyadhikaṁ vibhāti || 30 ||
saptacchadānāṁ kusumōpagandhī
ṣaṭpādabr̥ndairanugīyamānaḥ |
mattadvipānāṁ pavanō:’nusārī
darpaṁ vanēṣvabhyadhikaṁ karōti || 31 ||
abhyāgataiścāruviśālapakṣaiḥ
saraḥ priyaiḥ padmarajōvakīrṇaiḥ |
mahānadīnāṁ pulinōpayātaiḥ
krīḍanti haṁsāḥ saha cakravākaiḥ || 32 ||
madapragalbhēṣu ca vāraṇēṣu
gavāṁ samūhēṣu ca darpitēṣu |
prasannatōyāsu ca nimnagāsu
vibhāti lakṣmīrbahudhā vibhaktā || 33 ||
nabhaḥ samīkṣyāmbudharairvimuktaṁ
vimuktabarhābharaṇā vanēṣu |
priyāsvasaktā vinivr̥ttaśōbhā
gatōtsavā dhyānaparā mayūrāḥ || 34 ||
manōjñagandhaiḥ priyakairanalpaiḥ
puṣpātibhārāvanatāgraśākhaiḥ |
suvarṇagaurairnayanābhirāmai-
-ruddyōtitānīva vanāntarāṇi || 35 ||
priyānvitānāṁ nalinīpriyāṇāṁ
vanē ratānāṁ kusumōddhatānām |
madōtkaṭānāṁ madalālasānāṁ
gajōttamānāṁ gatayō:’dya mandāḥ || 36 ||
vyabhraṁ nabhaḥ śastravidhautavarṇaṁ
kr̥śapravāhāni nadījalāni |
kalhāraśītāḥ pavanāḥ pravānti
tamōvimuktāśca diśaḥ prakāśāḥ || 37 ||
sūryātapakrāmaṇanaṣṭapaṅkā
bhūmiścirōdghāṭitasāndrarēṇuḥ |
anyōnyavairēṇa samāyutānā-
-mudyōgakālō:’dya narādhipānām || 38 ||
śaradguṇāpyāyitarūpaśōbhāḥ
praharṣitāḥ pāṁsusamukṣitāṅgāḥ |
madōtkaṭāḥ samprati yuddhalubdhā
vr̥ṣā gavāṁ madhyagatā nadanti || 39 ||
samanmathaṁ tīvragatānurāgāḥ
kulānvitā mandagatiṁ kariṇyaḥ |
madānvitaṁ samparivārya yāntaṁ
vanēṣu bhartāramanuprayānti || 40 ||
tyaktvā varāṇyātmavibhūṣaṇāni
barhāṇi tīrōpagatā nadīnām |
nirbhartsyamānā iva sārasaughaiḥ
prayānti dīnā vimadā mayūrāḥ || 41 ||
vitrāsya kāraṇḍavacakravākān
mahāravairbhinnakaṭā gajēndrāḥ |
saraḥsu baddhāmbujabhūṣaṇēṣu
vikṣōbhya vikṣōbhya jalaṁ pibanti || 42 ||
vyapētapaṅkāsu savālukāsu
prasannatōyāsu sagōkulāsu |
sasārasā rāvavināditāsu
nadīṣu hr̥ṣṭā nipatanti haṁsāḥ || 43 ||
nadīghanaprasravaṇōdakānā-
-matipravr̥ddhānilabarhiṇānām |
plavaṅgamānāṁ ca gatōtsavānāṁ
drutaṁ ravāḥ samprati sampranaṣṭāḥ || 44 ||
anēkavarṇāḥ suvinaṣṭakāyā
navōditēṣvambudharēṣu naṣṭāḥ |
kṣudhārditā ghōraviṣā bilēbhya-
-ścirōṣitā viprasaranti sarpāḥ || 45 ||
cañcaccandrakarasparśaharṣōnmīlitatārakā |
ahō rāgavatī sandhyā jahāti svayamambaram || 46 ||
rātriḥ śaśāṅkōditasaumyavaktrā
tārāgaṇōnmīlitacārunētrā |
jyōtsnāṁśukaprāvaraṇā vibhāti
nārīva śuklāṁśukasaṁvr̥tāṅgī || 47 ||
vipakvaśāliprasavāni bhuktvā
praharṣitā sārasacārupaṅktiḥ |
nabhaḥ samākrāmati śīghravēgā
vātāvadhūtā grathitēva mālā || 48 ||
suptaikahaṁsaṁ kumudairupētaṁ
mahāhradasthaṁ salilaṁ vibhāti |
ghanairvimuktaṁ niśi pūrṇacandraṁ
tārāgaṇākīrṇamivāntarikṣam || 49 ||
prakīrṇahaṁsākulamēkhalānāṁ
prabuddhapadmōtpalamālinīnām |
vāpyuttamānāmadhikā:’dya lakṣmī-
-rvarāṅganānāmiva bhūṣitānām || 50 ||
vēṇusvanavyañjitatūryamiśraḥ
pratyūṣakālānilasampravr̥ddhaḥ |
sammūrchitō gahvaragōvr̥ṣāṇā-
-manyōnyamāpūrayatīva śabdaḥ || 51 ||
navairnadīnāṁ kusumaprabhāsai-
-rvyādhūyamānairmr̥dumārutēna |
dhautāmalakṣaumapaṭaprakāśaiḥ
kūlāni kāśairupaśōbhitāni || 52 ||
vanapracaṇḍā madhupānaśauṇḍāḥ
priyānvitāḥ ṣaṭcaraṇāḥ prahr̥ṣṭāḥ |
vanēṣu mattāḥ pavanānuyātrāṁ
kurvanti padmāsanarēṇugaurāḥ || 53 ||
jalaṁ prasannaṁ kumudaṁ prabhāsaṁ
krauñcasvanaḥ śālivanaṁ vipakvam |
mr̥duśca vāyurvimalaśca candraḥ
śaṁsanti varṣavyapanītakālam || 54 ||
mīnōpasandarśitamēkhalānāṁ
nadīvadhūnāṁ gatayō:’dya mandāḥ |
kāntōpabhuktālasagāminīnāṁ
prabhātakālēṣviva kāminīnām || 55 ||
sacakravākāni saśaivalāni
kāśairdukūlairiva saṁvr̥tāni |
sapatralēkhāni sarōcanāni
vadhūmukhānīva nadīmukhāni || 56 ||
praphullabāṇāsanacitritēṣu
prahr̥ṣṭaṣaṭpādanikūjitēṣu |
gr̥hītacāpōdyatacaṇḍadaṇḍaḥ
pracaṇḍacārō:’dya vanēṣu kāmaḥ || 57 ||
lōkaṁ suvr̥ṣṭyā paritōṣayitvā
nadīstaṭākāni ca pūrayitvā |
niṣpannasasyāṁ vasudhāṁ ca kr̥tvā
tyaktvā nabhastōyadharāḥ pranaṣṭāḥ || 58 ||
prasannasalilāḥ saumya kurarībhirvināditāḥ |
cakravākagaṇākīrṇā vibhānti salilāśayāḥ || 59 ||
asanāḥ saptavarṇāśca kōvidārāśca puṣpitāḥ |
dr̥śyantē bandhujīvāśca śyāmāśca girisānuṣu || 60 ||
haṁsasārasacakrāhvaiḥ kuraraiśca samantataḥ |
pulinānyavakīrṇāni nadīnāṁ paśya lakṣmaṇa || 61 ||
anyōnyaṁ baddhavairāṇāṁ jigīṣūṇāṁ nr̥pātmaja |
udyōgasamayaḥ saumya pārthivānāmupasthitaḥ || 62 ||
iyaṁ sā prathamā yātrā pārthivānāṁ nr̥pātmaja |
na ca paśyāmi sugrīvamudyōgaṁ vā tathāvidham || 63 ||
catvārō vārṣikā māsā gatā varṣaśatōpamāḥ |
mama śōkābhibhūtasya saumya sītāmapaśyataḥ || 64 ||
cakravākīva bhartāraṁ pr̥ṣṭhatō:’nugatā vanam |
viṣamaṁ daṇḍakāraṇyamudyānamiva cāṅganā || 65 ||
priyāvihīnē duḥkhārtē hr̥tarājyē vivāsitē |
kr̥pāṁ na kurutē rājā sugrīvō mayi lakṣmaṇa || 66 ||
anāthō hr̥tarājyō:’yaṁ rāvaṇēna ca dharṣitaḥ |
dīnō dūragr̥haḥ kāmī māṁ caiva śaraṇaṁ gataḥ || 67 ||
ityētaiḥ kāraṇaiḥ saumya sugrīvasya durātmanaḥ |
ahaṁ vānararājasya paribhūtaḥ parantapa || 68 ||
sa kālaṁ parisaṅkhyāya sītāyāḥ parimārgaṇē |
kr̥tārthaḥ samayaṁ kr̥tvā durmatirnāvabudhyatē || 69 ||
sa kiṣkindhāṁ praviśya tvaṁ brūhi vānarapuṅgavam |
mūrkhaṁ grāmyasukhē saktaṁ sugrīvaṁ vacanānmama || 70 ||
arthināmupapannānāṁ pūrvaṁ cāpyupakāriṇām |
āśāṁ saṁśrutya yō hanti sa lōkē puruṣādhamaḥ || 71 ||
śubhaṁ vā yadi vā pāpaṁ yō hi vākyamudīritam |
satyēna parigr̥hṇāti sa vīraḥ puruṣōttamaḥ || 72 ||
kr̥tārthā hyakr̥tārthānāṁ mitrāṇāṁ na bhavanti yē |
tān mr̥tānapi kravyādāḥ kr̥taghnānnōpabhuñjatē || 73 ||
nūnaṁ kāñcanapr̥ṣṭhasya vikr̥ṣṭasya mayā raṇē |
draṣṭumicchati cāpasya rūpaṁ vidyudgaṇōpamam || 74 ||
ghōraṁ jyātalanirghōṣaṁ kruddhasya mama samyugē |
nirghōṣamiva vajrasya punaḥ saṁśrōtumicchati || 75 ||
kāmamēvaṁ gatē:’pyasya parijñātē parākramē |
tvatsahāyasya mē vīra na cintā syānnr̥pātmaja || 76 ||
yadarthamayamārambhaḥ kr̥taḥ parapurañjaya |
samayaṁ nābhijānāti kr̥tārthaḥ plavagēśvaraḥ || 77 ||
varṣāsamayakālaṁ tu pratijñāya harīśvaraḥ |
vyatītāṁścaturō māsān viharannāvabudhyatē || 78 ||
sāmātyapariṣat krīḍan pānamēvōpasēvatē |
śōkadīnēṣu nāsmāsu sugrīvaḥ kurutē dayām || 79 ||
ucyatāṁ gaccha sugrīvastvayā vatsa mahābala |
mama rōṣasya yadrūpaṁ brūyāścainamidaṁ vacaḥ || 80 ||
na ca saṅkucitaḥ panthā yēna vālī hatō gataḥ |
samayē tiṣṭha sugrīva mā vālipathamanvagāḥ || 81 ||
ēka ēva raṇē vālī śarēṇa nihatō mayā |
tvāṁ tu satyādatikrāntaṁ haniṣyāmi sabāndhavam || 82 ||
tadēvaṁ vihitē kāryē yaddhitaṁ puruṣarṣabha |
tattadbrūhi naraśrēṣṭha tvara kālavyatikramaḥ || 83 ||
kuruṣva satyaṁ mayi vānarēśvara
pratiśrutaṁ dharmamavēkṣya śāśvatam |
mā vālinaṁ prētya gatō yamakṣayaṁ
tvamadya paśyērmama cōditaiḥ śaraiḥ || 84 ||
sa pūrvajaṁ tīvravivr̥ddhakōpaṁ
lālapyamānaṁ prasamīkṣya dīnam |
cakāra tīvraṁ matimugratējā
harīśvarē mānavavaṁśanāthaḥ || 85 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē kiṣkindhākāṇḍē triṁśaḥ sargaḥ || 30 ||
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē araṇyakāṇḍa for chanting.
గమనిక: ఇటివలి ప్రచురణలు "శ్రీ కృష్ణ స్తోత్రనిధి" మరియు "శ్రీ ఆంజనేయ స్తోత్రనిధి"
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.