Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| hanumatpratibōdhanam ||
samīkṣya vimalaṁ vyōma gatavidyudbalāhakam |
sārasāravasaṅghuṣṭaṁ ramyajyōtsnānulēpanam || 1 ||
samr̥ddhārthaṁ ca sugrīvaṁ mandadharmārthasaṅgraham |
atyarthamasatāṁ mārgamēkāntagatamānasam || 2 ||
nirvr̥ttakāryaṁ siddhārthaṁ pramadābhirataṁ sadā |
prāptavantamabhiprētān sarvānēva manōrathān || 3 ||
svāṁ ca patnīmabhiprētāṁ tārāṁ cāpi samīpsitām |
viharantamahōrātraṁ kr̥tārthaṁ vigatajvaram || 4 ||
krīḍantamiva dēvēndraṁ nandanē:’psarasāṁ gaṇaiḥ |
mantriṣu nyastakāryaṁ ca mantriṇāmanavēkṣakam || 5 ||
utsannarājyasandēhaṁ kāmavr̥ttamavasthitam |
niścitārthō:’rthatattvajñaḥ kāladharmaviśēṣavit || 6 ||
prasādya vākyairmadhurairhētumadbhirmanōramaiḥ |
vākyavidvākyatattvajñaṁ harīśaṁ mārutātmajaḥ || 7 ||
hitaṁ tattvaṁ ca pathyaṁ ca sāmadharmārthanītimat |
praṇayaprītisamyuktaṁ viśvāsakr̥taniścayam || 8 ||
harīśvaramupāgamya hanumān vākyamabravīt |
rājyaṁ prāptaṁ yaśaścaiva kaulī śrīrapi vardhitā || 9 ||
mitrāṇāṁ saṅgrahaḥ śēṣastaṁ bhavān kartumarhati |
yō hi mitrēṣu kālajñaḥ satataṁ sādhu vartatē || 10 ||
tasya rājyaṁ ca kīrtiśca pratāpaścābhivardhatē |
yasya kōśaśca daṇḍaśca mitrāṇyātmā ca bhūmipa || 11 ||
samavētāni sarvāṇi sa rājyaṁ mahadaśnutē |
tadbhavān vr̥ttasampannaḥ sthitaḥ pathi niratyayē || 12 ||
mitrārthamabhinītārthaṁ yathāvatkartumarhati |
santyajya sarvakarmāṇi mitrārthē yō:’nuvartatē || 13 ||
sambhramāddhi kr̥tōtsāhaḥ sō:’narthairnāvarudhyatē |
yastu kālavyatītēṣu mitrakāryēṣu vartatē || 14 ||
sa kr̥tvā mahatō:’pyarthānna mitrārthēna yujyatē |
yadidaṁ vīra kāryaṁ nō mitrakāryamarindama || 15 ||
kriyatāṁ rāghavasyaitadvaidēhyāḥ parimārgaṇam |
na ca kālamatītaṁ tē nivēdayati kālavit || 16 ||
tvaramāṇō:’pi san prājñastava rājan vaśānugaḥ |
kulasya hētuḥ sphītasya dīrghabandhuśca rāghavaḥ || 17 ||
apramēyaprabhāvaśca svayaṁ cāpratimō guṇaiḥ |
tasya tvaṁ kuru vai kāryaṁ pūrvaṁ tēna kr̥taṁ tava || 18 ||
harīśvara hariśrēṣṭhānājñāpayitumarhasi |
na hi tāvadbhavētkālō vyatītaścēdanādr̥tē || 19 ||
cōditasya hi kāryasya bhavētkālavyatikramaḥ |
akarturapi kāryasya bhavān kartā harīśvara || 20 ||
kiṁ punaḥ pratikartustē rājyēna ca dhanēna ca |
śaktimānapi vikrāntō vānararkṣagaṇēśvara || 21 ||
kartuṁ dāśarathēḥ prītimājñāyāṁ kiṁ na sajjasē |
kāmaṁ khalu śaraiḥ śaktaḥ surāsuramahōragān || 22 ||
vaśē dāśarathiḥ kartuṁ tvatpratijñāṁ tu kāṅkṣatē |
prāṇatyāgāviśaṅkēna kr̥taṁ tēna tava priyam || 23 ||
tasya mārgāma vaidēhīṁ pr̥thivyāmapi cāmbarē |
na dēvā na ca gandharvā nāsurā na marudgaṇāḥ || 24 ||
na ca yakṣā bhayaṁ tasya kuryuḥ kimuta rākṣasāḥ |
tadēvaṁ śaktiyuktasya pūrvaṁ priyakr̥tastava || 25 ||
rāmasyārhasi piṅgēśa kartuṁ sarvātmanā priyam |
nādhastādavanau nāpsu gatirnōpari cāmbarē || 26 ||
kasyacitsajjatē:’smākaṁ kapīśvara tavājñayā |
tadājñāpaya kaḥ kiṁ tē kr̥tē kutra vyavasyatu || 27 ||
harayō hyapradhr̥ṣyāstē santi kōṭyagratō:’naghāḥ |
tasya tadvacanaṁ śrutvā kālē sādhu nivēditam || 28 ||
sugrīvaḥ sattvasampannaścakāra matimuttamām |
sa sandidēśābhimataṁ nīlaṁ nityakr̥tōdyamam || 29 ||
dikṣu sarvāsu sarvēṣāṁ sainyānāmupasaṅgrahē |
yathā sēnā samagrā mē yūthapālāśca sarvaśaḥ || 30 ||
samāgacchantyasaṅgēna sēnāgrāṇi tathā kuru |
yē tvantapālāḥ plavagāḥ śīghragā vyavasāyinaḥ || 31 ||
samānayantu tē sainyaṁ tvaritāḥ śāsanānmama |
svayaṁ cānantaraṁ sainyaṁ bhavānēvānupaśyatu || 32 ||
tripañcarātrādūrdhvaṁ yaḥ prāpnuyānnēha vānaraḥ |
tasya prāṇāntikō daṇḍō nātra kāryā vicāraṇā || 33 ||
harīṁśca vr̥ddhānupayātu sāṅgadō
bhavānmamājñāmadhikr̥tya niścitām |
iti vyavasthāṁ haripuṅgavēśvarō
vidhāya vēśma pravivēśa vīryavān || 34 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē kiṣkindhākāṇḍē ēkōnatriṁśaḥ sargaḥ || 29 ||
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē araṇyakāṇḍa for chanting.
గమనిక: ఇటివలి ప్రచురణలు "శ్రీ కృష్ణ స్తోత్రనిధి" మరియు "శ్రీ ఆంజనేయ స్తోత్రనిధి"
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.