Kishkindha Kanda Sarga 29 – kiṣkindhākāṇḍa ēkōnatriṁśaḥ sargaḥ (29)


|| hanumatpratibōdhanam ||

samīkṣya vimalaṁ vyōma gatavidyudbalāhakam |
sārasāravasaṅghuṣṭaṁ ramyajyōtsnānulēpanam || 1 ||

samr̥ddhārthaṁ ca sugrīvaṁ mandadharmārthasaṅgraham |
atyarthamasatāṁ mārgamēkāntagatamānasam || 2 ||

nirvr̥ttakāryaṁ siddhārthaṁ pramadābhirataṁ sadā |
prāptavantamabhiprētān sarvānēva manōrathān || 3 ||

svāṁ ca patnīmabhiprētāṁ tārāṁ cāpi samīpsitām |
viharantamahōrātraṁ kr̥tārthaṁ vigatajvaram || 4 ||

krīḍantamiva dēvēndraṁ nandanē:’psarasāṁ gaṇaiḥ |
mantriṣu nyastakāryaṁ ca mantriṇāmanavēkṣakam || 5 ||

utsannarājyasandēhaṁ kāmavr̥ttamavasthitam |
niścitārthō:’rthatattvajñaḥ kāladharmaviśēṣavit || 6 ||

prasādya vākyairmadhurairhētumadbhirmanōramaiḥ |
vākyavidvākyatattvajñaṁ harīśaṁ mārutātmajaḥ || 7 ||

hitaṁ tattvaṁ ca pathyaṁ ca sāmadharmārthanītimat |
praṇayaprītisamyuktaṁ viśvāsakr̥taniścayam || 8 ||

harīśvaramupāgamya hanumān vākyamabravīt |
rājyaṁ prāptaṁ yaśaścaiva kaulī śrīrapi vardhitā || 9 ||

mitrāṇāṁ saṅgrahaḥ śēṣastaṁ bhavān kartumarhati |
yō hi mitrēṣu kālajñaḥ satataṁ sādhu vartatē || 10 ||

tasya rājyaṁ ca kīrtiśca pratāpaścābhivardhatē |
yasya kōśaśca daṇḍaśca mitrāṇyātmā ca bhūmipa || 11 ||

samavētāni sarvāṇi sa rājyaṁ mahadaśnutē |
tadbhavān vr̥ttasampannaḥ sthitaḥ pathi niratyayē || 12 ||

mitrārthamabhinītārthaṁ yathāvatkartumarhati |
santyajya sarvakarmāṇi mitrārthē yō:’nuvartatē || 13 ||

sambhramāddhi kr̥tōtsāhaḥ sō:’narthairnāvarudhyatē |
yastu kālavyatītēṣu mitrakāryēṣu vartatē || 14 ||

sa kr̥tvā mahatō:’pyarthānna mitrārthēna yujyatē |
yadidaṁ vīra kāryaṁ nō mitrakāryamarindama || 15 ||

kriyatāṁ rāghavasyaitadvaidēhyāḥ parimārgaṇam |
na ca kālamatītaṁ tē nivēdayati kālavit || 16 ||

tvaramāṇō:’pi san prājñastava rājan vaśānugaḥ |
kulasya hētuḥ sphītasya dīrghabandhuśca rāghavaḥ || 17 ||

apramēyaprabhāvaśca svayaṁ cāpratimō guṇaiḥ |
tasya tvaṁ kuru vai kāryaṁ pūrvaṁ tēna kr̥taṁ tava || 18 ||

harīśvara hariśrēṣṭhānājñāpayitumarhasi |
na hi tāvadbhavētkālō vyatītaścēdanādr̥tē || 19 ||

cōditasya hi kāryasya bhavētkālavyatikramaḥ |
akarturapi kāryasya bhavān kartā harīśvara || 20 ||

kiṁ punaḥ pratikartustē rājyēna ca dhanēna ca |
śaktimānapi vikrāntō vānararkṣagaṇēśvara || 21 ||

kartuṁ dāśarathēḥ prītimājñāyāṁ kiṁ na sajjasē |
kāmaṁ khalu śaraiḥ śaktaḥ surāsuramahōragān || 22 ||

vaśē dāśarathiḥ kartuṁ tvatpratijñāṁ tu kāṅkṣatē |
prāṇatyāgāviśaṅkēna kr̥taṁ tēna tava priyam || 23 ||

tasya mārgāma vaidēhīṁ pr̥thivyāmapi cāmbarē |
na dēvā na ca gandharvā nāsurā na marudgaṇāḥ || 24 ||

na ca yakṣā bhayaṁ tasya kuryuḥ kimuta rākṣasāḥ |
tadēvaṁ śaktiyuktasya pūrvaṁ priyakr̥tastava || 25 ||

rāmasyārhasi piṅgēśa kartuṁ sarvātmanā priyam |
nādhastādavanau nāpsu gatirnōpari cāmbarē || 26 ||

kasyacitsajjatē:’smākaṁ kapīśvara tavājñayā |
tadājñāpaya kaḥ kiṁ tē kr̥tē kutra vyavasyatu || 27 ||

harayō hyapradhr̥ṣyāstē santi kōṭyagratō:’naghāḥ |
tasya tadvacanaṁ śrutvā kālē sādhu nivēditam || 28 ||

sugrīvaḥ sattvasampannaścakāra matimuttamām |
sa sandidēśābhimataṁ nīlaṁ nityakr̥tōdyamam || 29 ||

dikṣu sarvāsu sarvēṣāṁ sainyānāmupasaṅgrahē |
yathā sēnā samagrā mē yūthapālāśca sarvaśaḥ || 30 ||

samāgacchantyasaṅgēna sēnāgrāṇi tathā kuru |
yē tvantapālāḥ plavagāḥ śīghragā vyavasāyinaḥ || 31 ||

samānayantu tē sainyaṁ tvaritāḥ śāsanānmama |
svayaṁ cānantaraṁ sainyaṁ bhavānēvānupaśyatu || 32 ||

tripañcarātrādūrdhvaṁ yaḥ prāpnuyānnēha vānaraḥ |
tasya prāṇāntikō daṇḍō nātra kāryā vicāraṇā || 33 ||

harīṁśca vr̥ddhānupayātu sāṅgadō
bhavānmamājñāmadhikr̥tya niścitām |
iti vyavasthāṁ haripuṅgavēśvarō
vidhāya vēśma pravivēśa vīryavān || 34 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē kiṣkindhākāṇḍē ēkōnatriṁśaḥ sargaḥ || 29 ||


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē araṇyakāṇḍa for chanting.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed