Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| sugrīvamantraḥ ||
tau tu dr̥ṣṭvā mahātmānau bhrātarau rāmalakṣmaṇau |
varāyudhadharau vīrau sugrīvaḥ śaṅkitō:’bhavat || 1 ||
udvignahr̥dayaḥ sarvāḥ diśaḥ samavalōkayan |
na vyatiṣṭhata kasmiṁściddēśē vānarapuṅgavaḥ || 2 ||
naiva cakrē manaḥ sthānē vīkṣamāṇō mahābalau |
kapēḥ paramabhītasya cittaṁ vyavasasāda ha || 3 ||
cintayitvā sa dharmātmā vimr̥śya gurulāghavam |
sugrīvaḥ paramōdvignaḥ sarvairanucaraiḥ saha || 4 ||
tataḥ sa sacivēbhyastu sugrīvaḥ plavagādhipaḥ |
śaśaṁsa paramōdvignaḥ paśyaṁstau rāmalakṣmaṇau || 5 ||
ētau vanamidaṁ durgaṁ vālipraṇihitau dhruvam |
chadmanā cīravasanau pracarantāvihāgatau || 6 ||
tataḥ sugrīvasacivā dr̥ṣṭvā paramadhanvinau |
jagmurgiritaṭāttasmādanyacchikharamuttamam || 7 ||
tē kṣipramadhigamyātha yūthapā yūthaparṣabham |
harayō vānaraśrēṣṭhaṁ parivāryōpatasthirē || 8 ||
ēvamēkāyanagatāḥ plavamānā girērgirim |
prakampayantō vēgēna girīṇāṁ śikharāṇyapi || 9 ||
tataḥ śākhāmr̥gāḥ sarvē plavamānā mahābalāḥ |
babhañjuśca nagāṁstatra puṣpitān durgasaṁśritān || 10 ||
āplavantō harivarāḥ sarvatastaṁ mahāgirim |
mr̥gamārjāraśārdūlāṁstrāsayantō yayustadā || 11 ||
tataḥ sugrīvasacivāḥ parvatēndraṁ samāśritāḥ |
saṅgamya kapimukhyēna sarvē prāñjalayaḥ sthitāḥ || 12 ||
tatastaṁ bhayasaṁvignaṁ vālikilbiṣaśaṅkitam |
uvāca hanumānvākyaṁ sugrīvaṁ vākyakōvidaḥ || 13 ||
sambhramastyajyatāmēṣaḥ sarvairvālikr̥tē mahān |
malayō:’yaṁ girivarō bhayaṁ nēhāsti vālinaḥ || 14 ||
yasmādudvignacētāstvaṁ pradrutō haripuṅgava |
taṁ krūradarśanaṁ krūraṁ nēha paśyāmi vālinam || 15 ||
yasmāttava bhayaṁ saumya pūrvajāt pāpakarmaṇaḥ |
sa nēha vālī duṣṭātmā na tē paśyāmyahaṁ bhayam || 16 ||
ahō śākhāmr̥gatvaṁ tē vyaktamēva plavaṅgama |
laghucittatayā:’:’tmānaṁ na sthāpayasi yō matau || 17 ||
buddhivijñānasampannaḥ iṅgitaiḥ sarvamācara |
na hyabuddhiṁ gatō rājā sarvabhūtāni śāsti hi || 18 ||
sugrīvastu śubhaṁ vākyaṁ śrutvā sarvaṁ hanūmataḥ |
tataḥ śubhataraṁ vākyaṁ hanūmantamuvāca ha || 19 ||
dīrghabāhū viśālākṣau śaracāpāsidhāriṇau |
kasya na syādbhayaṁ dr̥ṣṭvā hyētau surasutōpamau || 20 ||
vālipraṇihitāvētau śaṅkē:’haṁ puruṣōttamau |
rājānō bahumitrāśca viśvāsō nātra hi kṣamaḥ || 21 ||
arayaśca manuṣyēṇa vijñēyāśchannacāriṇaḥ |
viśvastānāmaviśvastā randhrēṣu praharanti hi || 22 ||
kr̥tyēṣu vālī mēdhāvī rājānō bahudarśanāḥ |
bhavanti parahantārastē jñēyāḥ prākr̥tairnaraiḥ || 23 ||
tau tvayā prākr̥tēnaiva gatvā jñēyau plavaṅgama |
iṅgitānāṁ prakāraiśca rūpavyābhāṣaṇēna ca || 24 ||
lakṣayasva tayōrbhāvaṁ prahr̥ṣṭamanasau yadi |
viśvāsayan praśaṁsābhiriṅgitaiśca punaḥ punaḥ || 25 ||
mamaivābhimukhaṁ sthitvā pr̥ccha tvaṁ haripuṅgava |
prayōjanaṁ pravēśasya vanasyāsya dhanurdharau || 26 ||
śuddhātmānau yadi tvētau jānīhi tvaṁ plavaṅgama |
vyābhāṣitairvā vijñēyā syādduṣṭāduṣṭatā tayōḥ || 27 ||
ityēvaṁ kapirājēna sandiṣṭō mārutātmajaḥ |
cakāra gamanē buddhiṁ yatra tau rāmalakṣmaṇau || 28 ||
tathēti sampūjya vacastu tasya tat
kapēḥ subhīmasya durāsadasya ca |
mahānubhāvō hanumānyayau tadā
sa yatra rāmō:’tibalaśca lakṣmaṇaḥ || 29 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē kiṣkindhakāṇḍē dvitīyaḥ sargaḥ || 2 ||
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē araṇyakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.