Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| vālisaṁhāraḥ ||
tāmēvaṁ bruvatīṁ tārāṁ tārādhipanibhānanām |
vālī nirbhartsayāmāsa vacanaṁ cēdamabravīt || 1 ||
garjatō:’sya ca saṁrambhaṁ bhrātuḥ śatrōrviśēṣataḥ |
marṣayiṣyāmyahaṁ kēna kāraṇēna varānanē || 2 ||
adharṣitānāṁ śūrāṇāṁ samarēṣvanivartinām |
dharṣaṇāmarṣaṇaṁ bhīru maraṇādatiricyatē || 3 ||
sōḍhuṁ na ca samarthō:’haṁ yuddhakāmasya samyugē |
sugrīvasya ca saṁrambhaṁ hīnagrīvasya garjataḥ || 4 ||
na ca kāryō viṣādastē rāghavaṁ prati matkr̥tē |
dharmajñaśca kr̥tajñaśca kathaṁ pāpaṁ kariṣyati || 5 ||
nivartasva saha strībhiḥ kathaṁ bhūyō:’nugacchasi |
sauhr̥daṁ darśitaṁ tārē mayi bhaktiḥ kr̥tā tvayā || 6 ||
pratiyōtsyāmyahaṁ gatvā sugrīvaṁ jahi sambhramam |
darpamātraṁ vinēṣyāmi na ca prāṇairvimōkṣyatē || 7 ||
ahaṁ hyājisthitasyāsya kariṣyāmi yathēpsitam |
vr̥kṣairmuṣṭiprahāraiśca pīḍitaḥ pratiyāsyati || 8 ||
na mē garvitamāyastaṁ sahiṣyati durātmavān |
kr̥taṁ tārē sahāyatvaṁ sauhr̥daṁ darśitaṁ mayi || 9 ||
śāpitāsi mama prāṇairnivartasva janēna ca |
ahaṁ jitvā nivartiṣyē tamahaṁ bhrātaraṁ raṇē || 10 ||
taṁ tu tārā pariṣvajya vālinaṁ priyavādinī |
cakāra rudatī mandaṁ dakṣiṇā sā pradakṣiṇam || 11 ||
tataḥ svastyayanaṁ kr̥tvā mantravadvijayaiṣiṇī |
antaḥpuraṁ saha strībhiḥ praviṣṭā śōkamōhitā || 12 ||
praviṣṭāyāṁ tu tārāyāṁ saha strībhiḥ svamālayam |
nagarānniryayau kruddhō mahāsarpa iva śvasan || 13 ||
sa niṣpatya mahātējā vālī paramarōṣaṇaḥ |
sarvataścārayan dr̥ṣṭiṁ śatrudarśanakāṅkṣayā || 14 ||
sa dadarśa tataḥ śrīmān sugrīvaṁ hēmapiṅgalam |
susaṁvītamavaṣṭabdhaṁ dīpyamānamivānalam || 15 ||
sa taṁ dr̥ṣṭvā mahāvīryaṁ sugrīvaṁ paryavasthitam |
gāḍhaṁ paridadhē vāsō vālī paramarōṣaṇaḥ || 16 ||
sa vālī gāḍhasaṁvītō muṣṭimudyamya vīryavān |
sugrīvamēvābhimukhō yayau yōddhuṁ kr̥takṣaṇaḥ || 17 ||
śliṣṭamuṣṭiṁ samudyamya saṁrabdhataramāgataḥ |
sugrīvō:’pi tamuddiśya vālinaṁ hēmamālinam || 18 ||
taṁ vālī krōdhatāmrākṣaḥ sugrīvaṁ raṇapaṇḍitam |
āpatantaṁ mahāvēgamidaṁ vacanamabravīt || 19 ||
ēṣa muṣṭirmayā baddhō gāḍhaḥ sannihitāṅguliḥ |
mayā vēgavimuktastē prāṇānādāya yāsyati || 20 ||
ēvamuktastu sugrīvaḥ kruddhō vālinamabravīt |
tava caiva haran prāṇān muṣṭiḥ patatu mūrdhani || 21 ||
tāḍitastēna saṅkruddhastamabhikramya vēgitaḥ |
abhavacchōṇitōdgārī sōtpīḍa iva parvataḥ || 22 ||
sugrīvēṇa tu nissaṅgaṁ sālamutpāṭya tējasā |
gātrēṣvabhihatō vālī vajrēṇēva mahāgiriḥ || 23 ||
sa tu vālī pracalitaḥ sālatāḍanavihvalaḥ |
gurubhārasamākrāntō nausārtha iva sāgarē || 24 ||
tau bhīmabalavikrāntau suparṇasamavēginau |
pravr̥ddhau ghōravapuṣau candrasūryāvivāmbarē || 25 ||
parasparamamitraghnau chidrānvēṣaṇatatparau |
tatō:’vardhata vālī tu balavīryasamanvitaḥ || 26 ||
sūryaputrō mahāvīryaḥ sugrīvaḥ parihīyatē |
vālinā bhagnadarpastu sugrīvō mandavikramaḥ || 27 ||
vālinaṁ prati sāmarṣō darśayāmāsa rāghavam |
vr̥kṣaiḥ saśākhaiḥ saśikhairvajrakōṭinibhairnakhaiḥ || 28 ||
muṣṭibhirjānubhiḥ padbhirbāhubhiśca punaḥ punaḥ |
tayōryuddhamabhūdghōraṁ vr̥travāsavayōriva || 29 ||
tau śōṇitāktau yuddhyētāṁ vānarau vanacāriṇau |
mēghāviva mahāśabdaistarjayānau parasparam || 30 ||
hīyamānamathō:’paśyatsugrīvaṁ vānarēśvaram |
prēkṣamāṇaṁ diśaścaiva rāghavaḥ sa muhurmuhuḥ || 31 ||
tatō rāmō mahātējā ārtaṁ dr̥ṣṭvā harīśvaram |
śaraṁ ca vīkṣatē vīrō vālinō vadhakāraṇāt || 32 ||
tatō dhanuṣi sandhāya śaramāśīviṣōpamam |
pūrayāmāsa taccāpaṁ kālacakramivāntakaḥ || 33 ||
tasya jyātalaghōṣēṇa trastāḥ patrarathēśvarāḥ |
pradudruvurmr̥gāścaiva yugānta iva mōhitāḥ || 34 ||
muktastu vajranirghōṣaḥ pradīptāśanisannibhaḥ |
rāghavēṇa mahābāṇō vālivakṣasi pātitaḥ || 35 ||
tatastēna mahātējā vīryōtsiktaḥ kapīśvaraḥ |
vēgēnābhihatō vālī nipapāta mahītalē || 36 ||
indradhvaja ivōddhūtaḥ paurṇamāsyāṁ mahītēlē |
āśvayuksamayē māsi gataśrīkō vicētanaḥ || 37 ||
narōttamaḥ kālayugāntakōpamaṁ
śarōttamaṁ kāñcanarūpyabhūṣitam |
sasarja dīptaṁ tamamitramardanaṁ
sadhūmamagniṁ mukhatō yathā haraḥ || 38 ||
athōkṣitaḥ śōṇitatōyavisravaiḥ
supuṣpitāśōka ivānalōddhataḥ |
vicētanō vāsavasūnurāhavē
vibhraṁśitēndradhvajavatkṣitiṁ gataḥ || 39 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē kiṣkindhākāṇḍē ṣōḍaśaḥ sargaḥ || 16 ||
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē araṇyakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.