Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| sugrīvagarjanam ||
sarvē tē tvaritaṁ gatvā kiṣkindhāṁ vālipālitām |
vr̥kṣairātmānamāvr̥tya vyatiṣṭhan gahanē vanē || 1 ||
visārya sarvatō dr̥ṣṭiṁ kānanē kānanapriyaḥ | [vicārya]
sugrīvō vipulagrīvaḥ krōdhamāhārayadbhr̥śam || 2 ||
tataḥ sa ninadaṁ ghōraṁ kr̥tvā yuddhāya cāhvayat |
parivāraiḥ parivr̥tō nādairbhindannivāmbaram || 3 ||
garjanniva mahāmēghō vāyuvēgapurassaraḥ |
atha bālārkasadr̥śō dr̥ptasiṁhagatistadā || 4 ||
dr̥ṣṭvā rāmaṁ kriyādakṣaṁ sugrīvō vākyamabravīt |
harivāgurayā vyāptāṁ taptakāñcanatōraṇām || 5 ||
prāptaḥ sma dhvajayantrāḍhyāṁ kiṣkindhāṁ vālinaḥ purīm |
pratijñā yā tvayā vīra kr̥tā vālivadhē purā || 6 ||
saphalāṁ tāṁ kuru kṣipraṁ latāṁ kāla ivāgataḥ |
ēvamuktastu dharmātmā sugrīvēṇa sa rāghavaḥ || 7 ||
tamathōvāca sugrīvaṁ vacanaṁ śatrusūdanaḥ |
kr̥tābhijñānacihnastvamanayā gajasāhvayā || 8 ||
lakṣmaṇēna samutpāṭya yaiṣā kaṇṭhē kr̥tā tava |
śōbhasē hyadhikaṁ vīra latayā kaṇṭhasaktayā || 9 ||
viparīta ivākāśē sūryō nakṣatramālayā |
adya vālisamutthaṁ tē bhayaṁ vairaṁ ca vānara || 10 ||
ēkēnāhaṁ pramōkṣyāmi bāṇamōkṣēṇa samyugē |
mama darśaya sugrīva vairiṇaṁ bhrātr̥rūpiṇam || 11 ||
vālī vinihatō yāvadvanē pāṁsuṣu vēṣṭatē |
yadi dr̥ṣṭipathaṁ prāptō jīvan sa vinivartatē || 12 ||
tatō dōṣēṇa mā gacchēt sadyō garhēcca mā bhavān |
pratyakṣaṁ sapta tē sālā mayā bāṇēna dāritāḥ || 13 ||
tēnāvēhi balēnādya vālinaṁ nihataṁ mayā |
anr̥taṁ nōktapūrvaṁ mē vīra kr̥cchrē:’pi tiṣṭhatā || 14 ||
dharmalōbhaparītēna na ca vakṣyē kathañcana |
saphalāṁ ca kariṣyāmi pratijñāṁ jahi sambhramam || 15 ||
prasūtaṁ kalamaṁ kṣētrē varṣēṇēva śatakratuḥ |
tadāhvānanimittaṁ tvaṁ vālinō hēmamālinaḥ || 16 ||
sugrīva kuru taṁ śabdaṁ niṣpatēdyēna vānaraḥ |
jitakāśī balaślāghī tvayā cādharṣitaḥ purā || 17 ||
niṣpatiṣyatyasaṅgēna vālī sa priyasamyugaḥ |
ripūṇāṁ dharṣaṇaṁ śūrā marṣayanti na samyugē || 18 ||
jānantastu svakaṁ vīryaṁ strīsamakṣaṁ viśēṣataḥ |
sa tu rāmavacaḥ śrutvā sugrīvō hēmapiṅgalaḥ || 19 ||
nanarda krūranādēna vinirbhindannivāmbaram |
tasya śabdēna vitrastā gāvō yānti hataprabhāḥ || 20 ||
rājadōṣaparāmr̥ṣṭāḥ kulastriya ivākulāḥ |
dravanti ca mr̥gāḥ śīghraṁ bhagnā iva raṇē hayāḥ |
patanti ca khagā bhūmau kṣīṇapuṇyā iva grahāḥ || 21 ||
tataḥ sa jīmūtagaṇapraṇādō
nādaṁ hyamuñcattvarayā pratītaḥ |
sūryātmajaḥ śauryavivr̥ddhatējāḥ
saritpatirvā:’nilacañcalōrmiḥ || 22 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē kiṣkindhākāṇḍē caturdaśaḥ sargaḥ || 14 ||
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē araṇyakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.