Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| sugrīvapratyayadānam ||
ētacca vacanaṁ śrutvā sugrīvēṇa subhāṣitam |
pratyayārthaṁ mahātējā rāmō jagrāha kārmukam || 1 ||
sa gr̥hītvā dhanurghōraṁ śaramēkaṁ ca mānadaḥ |
sālamuddiśya cikṣēpa jyāsvanaiḥ pūrayan diśaḥ || 2 ||
sa visr̥ṣṭō balavatā bāṇaḥ svarṇapariṣkr̥taḥ |
bhittvā sālān giriprasthē sapta bhūmiṁ vivēśa ha || 3 ||
praviṣṭaśca muhūrtēna dharāṁ bhittvā mahājavaḥ |
niṣpatya ca punastūrṇaṁ svatūṇīṁ pravivēśa ha || 4 ||
tān dr̥ṣṭvā sapta nirbhinnān sālān vānarapuṅgavaḥ |
rāmasya śaravēgēna vismayaṁ paramaṁ gataḥ || 5 ||
sa mūrdhnā nyapatadbhūmau pralambīkr̥tabhūṣaṇaḥ |
sugrīvaḥ paramaprītō rāghavāya kr̥tāñjaliḥ || 6 ||
idaṁ cōvāca dharmajñaṁ karmaṇā tēna harṣitaḥ |
rāmaṁ sarvāstraviduṣāṁ śrēṣṭhaṁ śūramavasthitam || 7 ||
sēndrānapi surān sarvāṁstvaṁ bāṇaiḥ puruṣarṣabha |
samarthaḥ samarē hantuṁ kiṁ punarvālinaṁ prabhō || 8 ||
yēna sapta mahāsālā girirbhūmiśca dāritāḥ |
bāṇēnaikēna kākutstha sthātā tē kō raṇāgrataḥ || 9 ||
adya mē vigataḥ śōkaḥ prītiradyaḥ parā mama |
suhr̥daṁ tvāṁ samāsādya mahēndravaruṇōpamam || 10 ||
tamadyaiva priyārthaṁ mē vairiṇaṁ bhrātr̥rūpiṇam |
vālinaṁ jahi kākutstha mayā baddhō:’yamañjaliḥ || 11 ||
tatō rāmaḥ pariṣvajya sugrīvaṁ priyadarśanam |
pratyuvāca mahāprājñō lakṣmaṇānumataṁ vacaḥ || 12 ||
asmādgacchēma kiṣkindhāṁ kṣipraṁ gaccha tvamagrataḥ |
gatvā cāhvaya sugrīva vālinaṁ bhrātr̥gandhinam || 13 ||
sarvē tē tvaritaṁ gatvā kiṣkindhāṁ vālinaḥ purīm |
vr̥kṣairātmānamāvr̥tya vyatiṣṭhan gahanē vanē || 14 ||
sugrīvō vyanadadghōraṁ vālinō hvānakāraṇāt |
gāḍhaṁ parihitō vēgānnādairbhindannivāmbaram || 15 ||
nanāda sumahānādaṁ pūrayanvai nabhaḥ sthalam |
taṁ śrutvā ninadaṁ bhrātuḥ kruddhō vālī mahābalaḥ || 16 ||
niṣpapāta susaṁrabdhō bhāskarō:’stataṭādiva |
tataḥ sutumulaṁ yuddhaṁ vālisugrīvayōrabhūt || 17 ||
gaganē grahayōrghōraṁ budhāṅgārakayōriva |
talairaśanikalpaiśca vajrakalpaiśca muṣṭibhiḥ || 18 ||
jaghnatuḥ samarē:’nyōnyaṁ bhrātarau krōdhamūrchitau |
tatō rāmō dhanuṣpāṇistāvubhau samudīkṣya tu || 19 ||
anyōnyasadr̥śau vīrāvubhau dēvāvivāśvinau |
yannāvagacchat sugrīvaṁ vālinaṁ vā:’pi rāghavaḥ || 20 ||
tatō na kr̥tavān buddhiṁ mōktumantakaraṁ śaram |
ētasminnantarē bhagnaḥ sugrīvastēna vālinā || 21 ||
apaśyan rāghavaṁ nāthamr̥śyamūkaṁ pradudruvē |
klāntō rudhirasiktāṅgaḥ prahārairjarjarīkr̥taḥ || 22 ||
vālinā:’bhidrutaḥ krōdhāt pravivēśa mahāvanam |
taṁ praviṣṭaṁ vanaṁ dr̥ṣṭvā vālī śāpabhayārditaḥ || 23 ||
muktō hyasi tvamityuktvā sannivr̥ttō mahādyutiḥ |
rāghavō:’pi saha bhrātrā saha caiva hanūmatā || 24 ||
tadēva vanamāgacchat sugrīvō yatra vānaraḥ |
taṁ samīkṣyāgataṁ rāmaṁ sugrīvaḥ sahalakṣmaṇam || 25 ||
hrīmān dīnamuvācēdaṁ vasudhāmavalōkayan |
āhvayasvēti māmuktvā darśayitvā ca vikramam || 26 ||
vairiṇā ghātayitvā ca kimidānīṁ tvayā kr̥tam |
tāmēva vēlāṁ vaktavyaṁ tvayā rāghava tattvataḥ || 27 ||
vālinaṁ na nihanmīti tatō nāhamitō vrajē |
tasya caivaṁ bruvāṇasya sugrīvasya mahātmanaḥ || 28 ||
karuṇaṁ dīnayā vācā rāghavaḥ punarabravīt |
sugrīva śrūyatāṁ tāta krōdhaśca vyapanīyatām || 29 ||
kāraṇaṁ yēna bāṇō:’yaṁ na mayā sa visarjitaḥ |
alaṅkārēṇa vēṣēṇa pramāṇēna gatēna ca || 30 ||
tvaṁ ca sugrīva vālī ca sadr̥śau sthaḥ parasparam |
svarēṇa varcasā caiva prēkṣitēna ca vānara || 31 ||
vikramēṇa ca vākyaiśca vyaktiṁ vāṁ nōpalakṣayē |
tatō:’haṁ rūpasādr̥śyānmōhitō vānarōttama || 32 ||
nōtsr̥jāmi mahāvēgaṁ śaraṁ śatrunibarhaṇam |
jīvitāntakaraṁ ghōraṁ sādr̥śyāttu viśaṅkitaḥ || 33 ||
mūlaghātō na nau syāddhi dvayōrapi kr̥tō mayā |
tvayi vīrē vipannē hi ajñānāllāghavānmayā || 34 ||
mauḍhyaṁ ca mama bālyaṁ ca khyāpitaṁ syāddharīśvara |
dattābhayavadhō nāma pātakaṁ mahaducyatē || 35 ||
ahaṁ ca lakṣmaṇaścaiva sītā ca varavarṇinī |
tvadadhīnā vayaṁ sarvē vanē:’smin śaraṇaṁ bhavān || 36 ||
tasmādyudhyasva bhūyastvaṁ niśśaṅkō vānarēśvara |
asminmuhūrtē sugrīva paśya vālinamāhavē || 37 ||
nirastamiṣuṇaikēna vēṣṭamānaṁ mahītalē |
abhijñānaṁ kuruṣva tvamātmanō vānarēśvara || 38 ||
yēna tvāmabhijānīyāṁ dvandvayuddhamupāgatam |
gajapuṣpīmimāṁ phullāmutpāṭya śubhalakṣaṇām || 39 ||
kuru lakṣmaṇa kaṇṭhē:’sya sugrīvasya mahātmanaḥ |
tatō garitaṭē jātāmutpāṭya kusumākulām || 40 ||
lakṣmaṇō gajapuṣpīṁ tāṁ tasya kaṇṭhē vyasarjayat |
sa tayā śuśubhē śrīmān latayā kaṇṭhasaktayā || 41 ||
mālayēva balākānāṁ sasandhya iva tōyadaḥ |
vibhrājamānō vapuṣā rāmavākyasamāhitaḥ |
jagāma saha rāmēṇa kiṣkindhāṁ vālipālitām || 42 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē kiṣkindhākāṇḍē dvādaśaḥ sargaḥ || 12 ||
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē araṇyakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.