Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| vālibalāviṣkaraṇam ||
rāmasya vacanaṁ śrutvā harṣapauruṣavardhanam |
sugrīvaḥ pūjayāñcakrē rāghavaṁ praśaśaṁsa ca || 1 ||
asaṁśayaṁ prajvalitaistīkṣṇairmarmātigaiḥ śaraiḥ |
tvaṁ dahēḥ kupitō lōkān yugānta iva bhāskaraḥ || 2 ||
vālinaḥ pauruṣaṁ yattadyacca vīryaṁ dhr̥tiśca yā |
tanmamaikamanāḥ śrutvā vidhatsva yadanantaram || 3 ||
samudrātpaścimātpūrvaṁ dakṣiṇādapi cōttaram |
krāmatyanuditē sūryē vālī vyapagataklamaḥ || 4 ||
agrāṇyāruhya śailānāṁ śikharāṇi mahāntyapi |
ūrdhvamutkṣipya tarasā pratigr̥hṇāti vīryavān || 5 ||
bahavaḥ sāravantaśca vanēṣu vividhā drumāḥ |
vālinā tarasā bhagnā balaṁ prathayatā:’:’tmanaḥ || 6 ||
mahiṣō dundubhirnāma kailāsaśikharaprabhaḥ |
balaṁ nāgasahasrasya dhārayāmāsa vīryavān || 7 ||
vīryōtsēkēna duṣṭātmā varadānācca mōhitaḥ |
jagāma sumahākāyaḥ samudraṁ saritāṁ patim || 8 ||
ūrmimantamatikramya sāgaraṁ ratnasañcayam |
mahyaṁ yuddhaṁ prayacchēti tamuvāca mahārṇavam || 9 ||
tataḥ samudrō dharmātmā samutthāya mahābalaḥ |
abravīdvacanaṁ rājannasuraṁ kālacōditam || 10 ||
samarthō nāsmi tē dātuṁ yuddhaṁ yuddhaviśārada |
śrūyatāṁ cābhidhāsyāmi yastē yuddhaṁ pradāsyati || 11 ||
śailarājō mahāraṇyē tapasviśaraṇaṁ param |
śaṅkaraśvaśurō nāmnā himavāniti viśrutaḥ || 12 ||
guhāprasravaṇōpētō bahukandaranirdaraḥ |
sa samarthastava prītimatulāṁ kartumāhavē || 13 ||
taṁ bhīta iti vijñāya samudramasurōttamaḥ |
himavadvanamāgacchaccharaścāpādiva cyutaḥ || 14 ||
tatastasya girēḥ śvētā gajēndravipulāḥ śilāḥ |
cikṣēpa bahudhā bhūmau dundubhirvinanāda ca || 15 ||
tataḥ śvētāmbudākāraḥ saumyaḥ prītikarākr̥tiḥ |
himavānabravīdvākyaṁ sva ēva śikharē sthitaḥ || 16 ||
klēṣṭumarhasi māṁ na tvaṁ dundubhē dharmavatsala |
raṇakarmasvakuśalastapasviśaraṇaṁ hyaham || 17 ||
tasya tadvacanaṁ śrutvā girirājasya dhīmataḥ |
uvāca dundubhirvākyaṁ rōṣātsaṁraktalōcanaḥ || 18 ||
yadi yuddhē:’samarthastvaṁ madbhayādvā nirudyamaḥ |
tamācakṣva pradadyānmē yō:’dya yuddhaṁ yuyutsataḥ || 19 ||
himavānabravīdvākyaṁ śrutvā vākyaviśāradaḥ |
anuktapūrvaṁ dharmātmā krōdhāttamasurōttamam || 20 ||
vālī nāma mahāprājñaḥ śakratulyaparākramaḥ |
adhyāstē vānaraḥ śrīmān kiṣkandhāmatulaprabhām || 21 ||
sa samarthō mahāprājñastava yuddhaviśāradaḥ |
dvandvayuddhaṁ mahaddātuṁ namucēriva vāsavaḥ || 22 ||
taṁ śīghramabhigaccha tvaṁ yadi yuddhamihēcchasi |
sa hi durdharṣaṇō nityaṁ śūraḥ samarakarmaṇi || 23 ||
śrutvā himavatō vākyaṁ krōdhāviṣṭaḥ sa dundubhiḥ |
jagāma tāṁ purīṁ tasya kiṣkindhāṁ vālinastadā || 24 ||
dhārayan māhiṣaṁ rūpaṁ tīkṣṇaśr̥ṅgō bhayāvahaḥ |
prāvr̥ṣīva mahāmēghastōyapūrṇō nabhastalē || 25 ||
tatastaddvāramāgamya kiṣkindhāyā mahābalaḥ |
nanarda kampayan bhūmiṁ dundubhirdundubhiryathā || 26 ||
samīpasthān drumān bhañjan vasudhāṁ dārayan khuraiḥ |
viṣāṇēnōllikhan darpāt taddvāraṁ dviradō yathā || 27 ||
antaḥpuragatō vālī śrutvā śabdamamarṣaṇaḥ |
niṣpapāta saha strībhistārābhiriva candramāḥ || 28 ||
mitaṁ vyaktākṣarapadaṁ tamuvācātha dundubhim |
harīṇāmīśvarō vālī sarvēṣāṁ vanacāriṇām || 29 ||
kimarthaṁ nagaradvāramidaṁ ruddhvā vinardasi |
dundubhē viditō mē:’si rakṣa prāṇān mahābala || 30 ||
tasya tadvacanaṁ śrutvā vānarēndrasya dhīmataḥ |
uvāca dundubhirvākyaṁ rōṣāt saṁraktalōcanaḥ || 31 ||
na tvaṁ strīsannidhau vīra vacanaṁ vaktumarhasi |
mama yuddhaṁ prayacchādya tatō jñāsyāmi tē balam || 32 ||
athavā dhārayiṣyāmi krōdhamadya niśāmimām |
gr̥hyatāmudayaḥ svairaṁ kāmabhōgēṣu vānara || 33 ||
dīyatāṁ sampradānaṁ ca pariṣvajya ca vānarān |
sarvaśākhāmr̥gēndrastvaṁ saṁsādaya suhr̥jjanān || 34 ||
sudr̥ṣṭāṁ kuru kiṣkindhāṁ kuruṣvātmasamaṁ purē |
krīḍasva ca saha strībhirahaṁ tē darpanāśanaḥ || 35 ||
yō hi mattaṁ pramattaṁ vā suptaṁ vā rahitaṁ bhr̥śam |
hanyātsa bhrūṇahā lōkē tvadvidhaṁ madamōhitam || 36 ||
sa prahasyābravīnmandaṁ krōdhāttamasurōttamam |
visr̥jya tāḥ striyaḥ sarvāstārāprabhr̥tikāstadā || 37 ||
mattō:’yamiti mā maṁsthā yadyabhītō:’si samyugē |
madō:’yaṁ samprahārē:’smin vīrapānaṁ samarthyatām || 38 ||
tamēvamuktvā saṅkruddhō mālāmutkṣipya kāñcanīm |
pitrā dattāṁ mahēndrēṇa yuddhāya vyavatiṣṭhata || 39 ||
viṣāṇayōrgr̥hītvā taṁ dundubhiṁ girisannibham |
āvidhyata tadā vālī vinadan kapikuñjaraḥ || 40 ||
vālī vyāpātayāñcakrē nanarda ca mahāsvanam |
śrōtrābhyāmatha raktaṁ tu tasya susrāva pātyataḥ || 41 ||
tayōstu krōdhasaṁrambhātparasparajayaiṣiṇōḥ |
yuddhaṁ samabhavadghōraṁ dundubhērvānarasya ca || 42 ||
ayudhyata tadā vālī śakratulyaparākramaḥ |
muṣṭibhirjānubhiścaiva śilābhiḥ pādapaistathā || 43 ||
parasparaṁ ghnatōstatra vānarāsurayōstadā |
āsīdadasurō yuddhē śakrasūnurvyavardhata || 44 ||
vyāpāravīryadhairyaiśca parikṣīṇaṁ parākramaiḥ |
taṁ tu dundubhimutpāṭya dharaṇyāmabhyapātayat || 45 ||
yuddhē prāṇaharē tasmin niṣpiṣṭō dundubhistadā |
papāta ca mahākāyaḥ kṣitau pañcatvamāgataḥ || 46 ||
taṁ tōlayitvā bāhubhyāṁ gatasattvamacētanam |
cikṣēpa balavān vālī vēgēnaikēna yōjanam || 47 ||
tasya vēgapraviddhasya vaktrāt kṣatajabindavaḥ |
prapēturmārutōtkṣiptā mataṅgasyāśramaṁ prati || 48 ||
tān dr̥ṣṭvā patitāṁstasya muniḥ śōṇitavipruṣaḥ |
kruddhastatra mahābhāgaścintayāmāsa kō nvayam || 49 ||
yēnāhaṁ sahasā spr̥ṣṭaḥ śōṇitēna durātmanā |
kō:’yaṁ durātmā durbaddhirakr̥tātmā ca bāliśaḥ || 50 ||
ityuktvātha viniṣkramya dadarśa munipuṅgavaḥ |
mahiṣaṁ parvatākāraṁ gatāsuṁ patitaṁ bhuvi || 51 ||
sa tu vijñāya tapasā vānarēṇa kr̥taṁ hi tat |
utsasarja mahāśāpaṁ kṣēptāraṁ vālinaṁ prati || 52 ||
iha tēnāpravēṣṭavyaṁ praviṣṭasya vadhō bhavēt |
vanaṁ matsaṁśrayaṁ yēna dūṣitaṁ rudhirasravaiḥ || 53 ||
sambhagnāḥ pādapāścēmē kṣipatēhāsurīṁ tanum |
samantādyōjanaṁ pūrṇamāśramaṁ māmakaṁ yadi || 54 ||
āgamiṣyati durbuddhirvyaktaṁ sa na bhaviṣyati |
yē cāpi sacivāstasya saṁśritā māmakaṁ vanam || 55 ||
na ca tairiha vastavyaṁ śrutvā yāntu yathāsukham |
yadi tē:’pīha tiṣṭhanti śapiṣyē tānapi dhruvam || 56 ||
vanē:’smin māmakē:’tyarthaṁ putravat paripālitē |
patrāṅkuravināśāya phalamūlābhavāya ca || 57 ||
divasaścāsya maryādā yaṁ draṣṭā śvō:’smi vānaram |
bahuvarṣasahasrāṇi sa vai śailō bhaviṣyati || 58 ||
tatastē vānarāḥ śrutvā giraṁ munisamīritām |
niścakramurvanāttasmāttān dr̥ṣṭvā vālirabravīt || 59 ||
kiṁ bhavantaḥ samastāśca mataṅgavanavāsinaḥ |
matsamīpamanuprāptā api svasti vanaukasām || 60 ||
tatastē kāraṇaṁ sarvaṁ tadā śāpaṁ ca vālinaḥ |
śaśaṁsurvānarāḥ sarvē vālinē hēmamālinē || 61 ||
ētacchrutvā tadā vālī vacanaṁ vānarēritam |
sa maharṣiṁ tadāsādya yācatē sma kr̥tāñjaliḥ || 62 ||
maharṣistamanādr̥tya pravivēśāśramaṁ tadā |
śāpadhāraṇabhītastu vālī vihvalatāṁ gataḥ || 63 ||
tataḥ śāpabhayādbhīta r̥śyamūkaṁ mahāgirim |
pravēṣṭuṁ nēcchati harirdraṣṭuṁ vāpi narēśvara || 64 ||
tasyāpravēśaṁ jñātvā:’hamidaṁ rāma mahāvanam |
vicarāmi sahāmātyō viṣādēna vivarjitaḥ || 65 ||
ēṣō:’sthinicayastasya dundubhēḥ samprakāśatē |
vīryōtsēkānnirastasya girikūṭōpamō mahān || 66 ||
imē ca vipulāḥ sālāḥ sapta śākhāvalambinaḥ |
yatraikaṁ ghaṭatē vālī niṣpatrayitumōjasā || 67 ||
ētadasyāsamaṁ vīryaṁ mayā rāma prakīrtitam |
kathaṁ taṁ vālinaṁ hantuṁ samarē śakṣyasē nr̥pa || 68 ||
tathā bruvāṇaṁ sugrīvaṁ prahasaṁllakṣmaṇō:’bravīt |
kasmin karmaṇi nirvr̥ttē śraddadhyā vālinō vadham || 69 ||
tamuvācātha sugrīvaḥ sapta sālānimān purā |
ēvamēkaikaśō vālī vivyādhātha sa cāsakr̥t || 70 ||
rāmō:’pi dārayēdēṣāṁ bāṇēnaikēna cēddrumam |
vālinaṁ nihataṁ manyē dr̥ṣṭvā rāmasya vikramam || 71 ||
hatasya mahiṣasyāsthi pādēnaikēna lakṣmaṇa |
udyamyātha prakṣipēccēttarasā dvē dhanuḥśatē || 72 ||
ēvamuktvā tu sugrīvō rāmaṁ raktāntalōcanam |
dhyātvā muhūrtaṁ kākutsthaṁ punarēva vacō:’bravīt || 73 ||
śūraśca śūraghātī ca prakhyātabalapauruṣaḥ |
balavān vānarō vālī samyugēṣvaparājitaḥ || 74 ||
dr̥śyantē cāsya karmāṇi duṣkarāṇi surairapi |
yāni sañcintya bhītō:’hamr̥śyamūkaṁ samāśritaḥ || 75 ||
tamajayyamadhr̥ṣyaṁ ca vānarēndramamarṣaṇam |
vicintayanna muñcāmi r̥śyamūkamahaṁ tvimam || 76 ||
udvignaḥ śaṅkitaścāpi vicarāmi mahāvanē |
anuraktaiḥ sahāmātyairhanumat pramukhairvaraiḥ || 77 ||
upalabdhaṁ ca mē ślāghyaṁ sanmitraṁ mitravatsala |
tvāmahaṁ puruṣavyāghra himavantamivāśritaḥ || 78 ||
kintu tasya balajñō:’haṁ durbhrāturbalaśālinaḥ |
apratyakṣaṁ tu mē vīryaṁ samarē tava rāghava || 79 ||
na khalvahaṁ tvāṁ tulayē nāvamanyē na bhīṣayē |
karmabhistasya bhīmaistu kātaryaṁ janitaṁ mama || 80 ||
kāmaṁ rāghava tē vāṇī pramāṇaṁ dhairyamākr̥tiḥ |
sūcayanti paraṁ tējō bhasmacchannamivānalam || 81 ||
tasya tadvacanaṁ śrutvā sugrīvasya mahātmanaḥ |
smitapūrvamathō rāmaḥ pratyuvāca hariṁ prabhuḥ || 82 ||
yadi na pratyayō:’smāsu vikramē tava vānara |
pratyayaṁ samarē ślāghyamahamutpādayāmi tē || 83 ||
ēvamuktvā tu sugrīvaṁ sāntvaṁ lakṣmaṇapūrvajaḥ |
rāghavō dundubhēḥ kāyaṁ pādāṅguṣṭhēna līlayā || 84 ||
tōlayitvā mahābāhuścikṣēpa daśayōjanam |
asurasya tanuṁ śuṣkaṁ pādāṅguṣṭhēna vīryavān || 85 ||
kṣiptaṁ dr̥ṣṭvā tataḥ kāyaṁ sugrīvaḥ punarabravīt |
lakṣmaṇasyāgratō rāmamidaṁ vacanamarthavat || 86 || [-mabravīt]
harīṇāmagratō vīraṁ tapantamiva bhāskaram |
ārdraḥ samāṁsaḥ pratyagraḥ kṣiptaḥ kāyaḥ purā sakhē || 87 ||
laghuḥ samprati nirmāṁsastr̥ṇabhūtaśca rāghava |
kṣiptamēvaṁ praharṣēṇa bhavatā raghunandana || 88 ||
nātra śakyaṁ balaṁ jñātuṁ tava vā tasya vā:’dhikam |
ārdraṁ śuṣkamiti hyētatsumahadrāghavāntaram || 89 ||
sa ēva saṁśayastāta tava tasya ca yadbalē |
sālamēkaṁ tu nirbhindyā bhavēdvyaktirbalābalē || 90 ||
kr̥tvēdaṁ kārmukaṁ sajyaṁ hastihastamivātatam |
ākarṇapūrṇamāyamya visr̥jasva mahāśaram || 91 ||
imaṁ hi sālaṁ sahitastvayā śarō
na saṁśayō:’trāsti vidārayiṣyati |
alaṁ vimarśēna mama priyaṁ dhruvaṁ
kuruṣva rājātmaja śāpitō mayā || 92 ||
yathā hi tējaḥsu varaḥ sadā ravi-
-ryathā hi śailō himavān mahādriṣu |
yathā catuṣpātsu ca kēsarī vara-
-stathā narāṇāmasi vikramē varaḥ || 93 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē kiṣkindhākāṇḍē ēkādaśaḥ sargaḥ || 11 ||
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē araṇyakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.